Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
पिंडिमणीहारिमा- पिण्डिमं निहारिमा पुद्गलसमूहरूपः । | पिउसेणकण्हा- पितृषेणकृष्णादूरदेशगामिनी च। औप०८1
अन्तकृद्दशानामष्टमवर्गस्य नवममध्ययनम्। अन्त० पिडिमा-पिण्डिता। राज०७
२५। निरयावल्याः प्रथमवर्गस्य नवममध्ययनम्। निर० पिडिय- पिण्डितः-मिलितः। ओघ० १०३। पिण्डितंस्वकर्मणा संयोजितम्। जीवा० २७३। पिण्डितः-एक- पिएण-प्रीत्या। आव० ३४७ जातिमापन्नः। आव. २८३।
पिक्कमंसि-पक्वा-संस्कृता मांसीति-गन्धद्रव्यविशेषः। पिडिया- पिण्डिका-पाषाणपिण्डिका। औप. १६)
पक्वमांसी। प्रश्न. १६२ पिंडिसिया-पिण्डैशिका, पिण्डो-भोजनम्। भग० ४८२१ | पिक्खुर- पिक्खुरान्, म्लेच्छविशेषान्। जम्बू० २२०| पिंडो- पिण्याकपिण्डिका वायसपिण्डिका। बृह० १३३। | पिचुगाला- निर्गलितम्। आव० ८५५४ पिण्डिः -भिन्नकम्। सूत्र० ३९६)
पिचुमंद- अरिष्ठो वृक्षविशेषः। प्रज्ञा० ३११ पिंडीभूत- पिण्डीभूतः। आव० २७४।
पिच्च- जनपदसत्यत्वे उदाहरणं, पयः, उदकम्। दशवै. पिंडेसण-आचारङ्गे दशममध्ययनम्। सम० ४४। पिण्डै- २०८१
षणा- आचाराङ्गस्य दशममध्ययनम्। उत्त० ६१६) | पिच्चिय- कुट्टितत्वकम्। स्था० ३३९। पिंडेसणा- पिण्डैषणा-आचारप्रकल्पे
पिच्छ- पत्रम्। प्रश्न द्वितीयश्रुतस्कन्धस्य प्रथममध्ययनम्। प्रश्न. १४५।। पिच्छज्झया- पिच्छध्वजा-पिच्छचिह्नोपेता ध्वजा। पिण्डैषणा-सप्तपिण्डैषणा। आव०७७८॥ पिण्डैषणा- जीवा. २१५ आचारप्रकल्पस्य दशमो भेदः। आव०६६०
पिच्छिका- वरुट्टा। प्रज्ञा० ५८१ पिंडोलग- पिंडोलकः-परपिण्डप्रार्थंकः। सूत्र०८११
पिछिदिति-पिच्छड़। बृह० ४७आ। पिंडोलय- पिंडावलगाः-यः स्वयमाहाराभावतः परदत्तोप- | पिजियं- रुयपडलं पिंजियं| निशी० २२८ आ।
जीवी। उत्त. २५०। पिण्ड्यते-तत्तगृहेभ्य आदाय पिज्ज- प्रेम-प्रियेषु प्रीतिहेतुः। उत्त. २६१। पेयाः यवागूः। सङ्घात्यत इति पिण्डः तमलगति-सेवते पिण्डावलगः। पिण्ड० १६८ प्रेम्णि निश्चितम्, दशविधमषाभाषायां उत्त० २५०
पञ्चमी। स्था०४८९। पिअ- प्रियः-भूयोऽभिलषणीयः। प्रज्ञा०४६३।
पेज्जे- पाययं स्तन्यम्। पिण्ड० १२२ पिअण-पानम्। आचा०४१।
पिजनकः- रथावयवौ। ज० २००८ पिअवयस्स- प्रियवयस्यः महाबलमित्रः। आव० ११६| पिजनिक- घनस्वरभेदः। स्था०६३। पिइयंग- पितृकाङ्गं, शुक्रविकारबहुलम्। भग० ८८1 पिटक-भाजनविशेषः। पिण्ड०७८ पिइय- गुल्मविशेषः। प्रज्ञा० ३२
पिट्टण- पिट्टनं-मदगरादिना हननम्। औप. १०७) पिउं- पिबामि। आव०९०
ताडनम्। ओघ० १२३। पिट्टनं-कुट्टनम्। पिण्ड० १६| पिउ-पितः। आव०६६६]
पिट्टणा- पिट्टना नापि पिट्टयति काष्ठपिट्टनेन स्त्रीवत्। पिउगा- वीहीपक्का भजिता तट्टे फुड्डिया तुसावण्णिया ओघ०१३३ पिउगा भण्णति। निशी. १६७ आ।
पिट्टति- पिट्टयति। आव० ३४३| पिउग्गाम- पुरुषमैथुनम्। निशी० २५३ आ। पिट्टापिट्टी- केशाकेशी। आव० १०३ पिउच्छा-पितृष्वसा। आव० १७३।
पिट्टावणाता- पिट्टणप्रापणा। भग० १८४। पिउदत्त- पितृदत्तः गाथापतिः। आव. २०५)
पिट्टिणिका- दर्दूरोपरि विभागविशेषः, दर्दूरोपरि पिउपज्जयागए- पितृप्रायकः-पितुःप्रपितामहः। ज्ञाता० मालप्रवेश-मार्गछादनम्, यन्त्ररूपकपाटम्। पिण्ड० १०६) ४९।
पिट्टेति- पिट्टयति। आव०७०३ पिउसिया- पितृष्वसा-पितुर्भगिनी। विपा० ५७। | पिढेतुं- पिट्टयितुम्। आव० ८१९|
मुनि दीपरत्नसागरजी रचित
[239]
"आगम-सागर-कोषः" [३]

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272