Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 260
________________ आगम- सागर-कोषः ( भाग :- ३) [Type text] गान्धारस्वरस्य तृतीया मूर्च्छना । जीवा० १९३। पूरिमाणि यान्यन्तः पूरणेन पुरुषाद्याकृतीनि भवन्ति । आचा० ४१४| पूरी पूरिका स्थूलशणगुणमयपदात्मिका बृह० २२० पूरेइ पूरयति व्याप्नोति आधा० ८६। पूरयति-परिपूर्ण करोति । भग० १२४ | पूरेसंधुया पूर्वसंस्तुताः पितृव्यादयः । आचा० ३५१ । पूर्ण लोकपालः स्था० २०५ पूर्णभद्र यक्षभेदविशेषः । प्रज्ञा० ७०| पूर्वगत दृष्टिवादे तृतीयभेदः । सम० ४। पूर्वदेश- धान्यपूरकाभिधानसन्निवेशः आचा० २०२१ पूर्वधरता लब्धिविशेषः स्था० ३३२१ पूर्वपदव्याहत - गत्यागतिलक्षणभेदः । आव० २८१ पूर्वपूर्व चतुर्दशानां पूर्वाणामाद्यम्। दशवे. ८५ पूर्ववत् त्रिविधानुमाने प्रथममनुमानम्। भग० २२ पूर्वानुपूर्वी - आनुपुर्व्याः प्रथमो भेदः । स्था० ४। पूर्वाषाढा - तोयमित्यवरनाम नक्षत्रम् | जम्बू- ४९९| पूलिय पूलिका निशी. ३५० अ पूर्व आईखाद्यम् बृह० १७८ अ निशी० १४७८ पूविगा- पूवलगादि निशी. ४५ अ पूविय आपूपिकः आव० ३५४१ पूवियसाल आपूपिकशाला आव. १९७१ पूव्व- पूर्वशब्दः पूर्वानुपूर्वीवाचकः । व्यव० ११९ अ । पूर्वःपूर्वः-असंयमोऽनादिभवाभ्यासः । आचा० १९२। पूर्वं - अतिक्रान्तम्। आचा० १६७ | पूव्वपूरिस पूर्वपुरुषः अतीतनयः ज्ञाता०३ पूस - षष्ठं नक्षत्रम् । स्था० ७७| पुष्पःसामुद्रिकपुरुषविशेषः । आव० १९९। पुष्यःप्रभासजन्मनक्षत्रम् । आव २५५ पुष्य नक्षत्रविशेषः । ज्ञाता० १३३ | पूसनंदी- पुष्पनन्दी- वैश्रमणदत्तराजकुमारः । विपा० ८२ पुष्पनन्दी युवराजः । विपा. ८पा पूसफलं । ओघ० १६० । पुष्पक (पुंस्फ) लम् । प्रज्ञा० ३७ पूसफलिका वनस्पतिविशेषः । भग० ८०३| पूसफली- वल्लीविशेषः प्रजा० ३२ | पूसभूई- आर्यपुष्पभूतिः ध्यानसंवरयोगविषये शिम्बावर्द्धनगरे बहुश्रुत आचार्यः। आव मुनि दीपरत्नसागरजी रचित [Type text] पूसमाणव पुष्पमाणवः मागधः । जम्बू० १४२१ मागधः । भग. ४८२ पुष्पमाणवः नग्नाचार्यः ज्ञाता० ५८१ पुष्पमानवः- मागधः । औप० ७३ | पूसमित्त पुष्पमित्रः- ध्यानसंवरयोगविषये आचार्य पुष्यभूति - शिष्यो बहुश्रुतः । आव० ७२२२ पुष्यमित्रःकौशिकजीवः, स्थूणायां ब्राह्मणः आव. १७१ पुष्यमित्रः- तगरायामाचा र्यशिष्यः । व्यव० २५६ आ निशी० ३३२ आ पूसमीत्त - पुष्यमित्रं सद्व्यवहारकाचार्यः । व्यव० २५६ । पूसियार तेतली पुरनगरे पुष्यकारः श्रेष्ठी आव० ३७३। पृथक्त्ववितर्कसविचार- शुक्लध्यानप्रथमभेदः । आव ० ६०३| पृथक्त्वानुयोग:- अनुयोगद्वितीयभेदः, यत्र क्वचित् सूत्रे चरणकरणमिव क्वचित् पुनर्धर्मकयैवेत्यादि दशकै - ४| पृथग्भूत- उन्मुक्तः प्राबल्यमुक्तः आव. ५०८१ पृथग्विमात्राः– पृथग् विविधा मात्रा येषूपसर्गेषु ते पृथग्विमात्राः हास्यादित्रयान्यतरारब्धाः आचा० २५५ पृष्ठ- शरीराङ्गम्। आचा० ३८ | पृष्ठमांसकत्व- परोक्षस्यावर्णवादित्वम्, दशममसमाधिस्थानम्। प्रश्न. १४४१ पृष्टवंश- पृष्ठकरण्डकः । जीवा० १५४ पैखोलमाण- प्रइखोलमानः चञ्चलम् । ज्ञाता० ३५ पेखोलमानं - दोलायमानम् । ज्ञाता० ३५| पॅडिओ- मरहट्ठविसए फलाण कयलकप्पमाणाओ पॅडिओ निशी. ३९ आ पेआल पेयालं प्रमाणं सारः आव० ४२३| पेए- पेचकः-पुच्छमूलः । स्था० २०९ | पेक्खणं प्रेक्षणं रुढिवशात्साकारपश्यत्तायां चिन्त्यमानायां प्रदीर्घकालं अनाकारपश्यत्तायां चिन्त्यमानायां प्रकृष्टं परि-स्फुटरुपमीक्षणम् । प्रजा० ५३०| पेच्च- प्रेत्य-जन्मान्तरे । आचा० १६ | पेच्चभव प्रेत्यभवः जन्मान्तरम्। भग. ११५१ पेच्चा- ज्योतिष्केन्द्रसूर्यस्य बाह्या पर्षत् । जीवा० १७६ । पेच्चाभाविय प्रेत्य जन्मान्तरे भवति शुद्धफलतया परिणम-तीत्येवंशीलं प्रेत्यभाविकम्। प्रश्न. १९०१ [260] - *आगम- सागर- कोषः " [३]

Loading...

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272