Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
प्रादोशिकादि:- कालविशेषः । उत्त० १८३ प्राप्तख्यातिः - लब्धशब्दः । प्रश्न ० ७१ | प्राप्ति- देशान्तरविषया पर्यायान्तरविषया च प्रज्ञा०
आगम - सागर- कोषः ( भाग :- ३)
पिण्ड० १२७
प्रीति- बाह्या प्रतिबन्धः । उत्त० ३९४। प्रीतिदानं यत्पुनः स्वनगरे भगवदागमननिवेदकाय नियुक्ताय वा हर्षप्रकर्षाधिस्ठमानसैर्दीयते तत् । बृह
३२८
प्राबल्येन मुक्तः उन्मुक्तः पृथग्भूतः आव० ५० प्राभृतं पूर्वान्तरगतः श्रुतविशेषः । आव ०६८ प्राभृतंइष्टः श्रुतस्कंधः । व्यव० ७८ अ
प्राभृतिका दानार्थं कल्पिता वसतिरिह गृह्यते। आचा ३६९। भिक्षा। आव० ४७८ |
प्रायश्चित्त दानादित्रिप्रकारं प्रायश्चित्तम्। ब्रह• ४८ आ।
प्रायसः- उत्सन्नं। आव० २८५
प्रायिकत्वं कादाचित्कत्वम् स्था० ५६ |
प्रायोगिक - कुसुम्भरागादिः, नोकर्मद्रव्यरागभेदः आव
३८७ |
प्रार्थयत्ति- निरुपयति। ओघ० ७९॥
प्रार्थित लब्धुमाशंसितः। जाता० ३४
प्रार्थिका प्रार्जिका मातृमातुः पितृमातुर्वा माता। दश
२१६|
प्रावचनः- कालापेक्षया बहवागमः पुरुषः । भग० ६१ | प्रावीण्यं कुशलत्वम् उत्त० १४३३ प्रासाद— उच्छतं गृहम्। आव०८२६। प्रासादबहुल प्रासादीयः । सूर्य० २
प्राहारिकपुरुष रक्षकपुरुषः । उत्तः ३५१॥
प्राहुणक- प्रादेशः । उत्तः रक्षपा
प्रियङ्कर– आधाकर्मरहितशुद्धाहारगवेषकः क्षपकः। पिण्ड० ७५
-
प्रियगु पुष्पविशेषः । जीवा १३६ |
प्रियङ्गुरुचिका - गोचरविषयोपयुक्ततायां गुणसेनपत्नी ।
पिण्ड० ७८ \
प्रियङ्गुलतिका - गोचरविषयोपयुक्ततायां
गुणचन्द्रपत्नी। पिण्ड ७
प्रियङ्गुसारिका- गोचरविषयोपयुक्ततायां गुणशेखरपत्नी। पिण्ड ७८
प्रियङ्गसुन्दरी - गोचरविषयोपयुक्ततायां गुणचूडपत्नी।
पिण्ड० ७८ \
प्रियमति- परग्रामदूतीत्वदोषविवरणे धनदत्तस्त्री।
मुनि दीपरत्नसागरजी रचित
१९९ अ | आव० २३० |
प्रेतभूमि:- श्मशानम् । उत्त० ६६५%
प्रेत्य- मृत्वा पुनर्जन्म-परलोकः। आव० २४२। प्रेत्यसञ्ज्ञा प्राक्तनी घटादिविज्ञानसञ्ज्ञा आव० २४३१ प्रेरयति - विनयति अतिवाहयति च । प्रश्र्न० ६४ | प्रेहा प्रेक्ष्य निशी. २२ आ
प्रोथ:- घाणम्। जम्बू. २३७॥ प्रोषितः विदेशप्राप्तः । नन्दी० १६३३ प्रोषितपिता- श्रोतेन्द्रियनष्टः । भक्त |
- X - X - X -
[Type text]
[271]
। इति तृतीयो विभागः समाप्तः ।
*आगम- सागर - कोषः " [3]

Page Navigation
1 ... 269 270 271 272