Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 118
________________ [Type text] आगम-सागर-कोषः (भागः-३) [Type text] नाममुद्रा- मुद्रिका-अभिज्ञानम्। नन्दी० १५६। प्रधानः। औप ७श नायकः- प्रधानः। आव० ७७२। नामसच्च-नामसत्यं नाम कलमवर्द्धयन्नपि कलवर्द्धन पुरसंथुतो पच्छासंथुतो वा। निशी० १२१ आ। इत्यु-च्यते, धनमवर्द्धयन्नपि धनवर्धनः इत्युच्यते, नायतो-ज्ञातकः-पूर्वसंस्तुतः। व्यव० ३३९ अ। अयक्षश्च यक्ष इति। दशवै० २०८१ नायाधम्मकहाओ- ज्ञातानि-उदाहरणानि नामसच्चा- नामसत्या पर्याप्तिकसत्यभाषायाश्चतुर्थो तत्प्रधानाधर्मकथा ज्ञाताधर्मकथा। नन्दी. २३१| भेदः। नामतः सत्या नामसत्या यथा कलमवर्द्धयन्नपि | नायपुत्ते-ज्ञाताः- क्षत्रियास्तेषां पुत्रः- अपत्यं ज्ञातपुत्र कुलवर्धन-मिति। प्रज्ञा० २५६) वीरव-र्धमानस्वामी। आचा० ३०३। ज्ञातपुत्रः-ज्ञातःनामसम- अभिधानं तेन समं नामसमम्। अनयो०१५) उदारक्ष-त्रियः सिद्धार्थः तत्पुत्रो वर्धमानः। दशवै. १९९। नामाउडिओ- आकुट्टितनामा। अनुयो० २२३। ज्ञातपुत्रः-भगवान् वर्द्धमानः। दशवै० १९०। आचा० ४२२ नामागोयं- इहान्वर्थयुक्तं नाम सिद्धान्तपरिभाषया नायमुणी- ज्ञातमुनिः-क्षत्रियविशेषरूपो श्रीमन्महावीर नामगौत्र-मित्युच्यते। नामगोत्राणि-अन्वर्थयुक्तानि इत्यर्थः। प्रश्न. ११३ नामानि। जीवा० ३३६। नायसंड- ज्ञाताखण्डः- वीरजिनस्य निष्क्रमणोदयानः। नामानि- गोत्राणि। स्था० ३८९। आव० १६७। नामिकं- वस्तुवाचकत्वात् अश्व इति। अनुयो० ११३। नायसंडवणं- ज्ञातखण्डवनम्। आव० १८६। पदस्य प्रथमो भेदः। आव० ३७९| नायसुतो- ज्ञातसुतः-ज्ञाताः-क्षत्रियास्तेषां पुत्रः, वीरवर्द्धनामुदए- अन्ययूथिकः। भग० ३२३। सप्तम मानस्वामी सूत्र. १४३। ज्ञातस्तः। व्यव० ४०२ आ। आजीविकोपास-कस्य नाम। भग० ३६९। नाया- ज्ञाताः-इक्ष्वाकुवंशविशेषभूताः। भग० ४८१। नामे- नामयति क्षपयति। आचा० १७२ नायागयं- नायागतं स्वस्ववृत्त्यनुष्ठानप्राप्तम्। आव० नामेइ- नामयति-अनन्गुणं करोति। दशवै० २१३ ८३७ नाय- ज्ञातः-कुलविशेषः। आव० १७९। ज्ञातः-क्षत्रिय- नारए- जम्बूदवीपे भरतक्षेत्रे उत्सर्पिण्यां विशेषः। प्रश्न. २६। ज्ञातः-नागवंश्यः ज्ञातवंशो वा। विंशतितमजिनस्य पूर्वभवनाम। सम० १५४। औप०५८ नायः-नयतीति छान्दसत्वात्कर्तरि घञ् नारकदवितीयोद्देशः- जीवाभिगमस्य दवितीय उद्देशः। नायः। आचा० १४५। ज्ञातानि उदाहरणानि। उत्त०६१४॥ भग० १३० ज्ञाताः क्षत्रियाः। आचा० ३०३। नारद- दृष्टमधिकृत्य वासुदेवे कामकथाकारकः। दशवैः नायए- ज्ञातकः-जगत्प्रतीतः क्षत्रियो वा। उत्त०४४४। ११०| श्रुतमधिकृत्य पद्मनाभे कामकथाकारकः। दशवै. ज्ञातकः-स्वजनः। आव० १८७। स्वजनपुत्रकः। ज्ञाता० ११० उत्त० ६८१। नारदः सत्यो शौचोदाहरणे ८९। आव० १८७। ज्ञातीन्। उत्त० १३४। नायकः प्रभ- तापसपुत्रयज्ञदत्त-सतः। आव०७०५) ायदो-न्यायदर्शी। ज्ञाता०८९। नारदमुनि- द्रौपदयुपरि द्वेषवाहको असंयतः। प्रश्न० ८७। नायओ-नायकः-सकलजगत्स्वामी ज्ञातकः ज्ञात एव वा नारदाः- गन्धर्वभेदविशेषः। प्रज्ञा०७० ज्ञातकः-उदारक्षत्रियः, न्यायतः। उत्त० ३२१। ज्ञातयः- नारयपुत्त- नारकपुत्रः पुद्गलप्रदेशनिरूपणे पूर्वापरसम्बन्धिनः स्वजनाः। आचा० २५०। ज्ञातयः महावीरशिष्यः। भग० २४० स्वजनाः। बृह. ७ अ। ज्ञातयः-दूरवर्तिनः स्वजनाः। नाराचः- उभयतो मर्कटबन्धः। जीवा. १५ उत्त०१३ नाराय-नाराचः-अयोमयो बाणः। उत्त०३११ नाराचंनायकुले-स्वजनगृहम्। उपा० १४१ मर्कटस्थानीयमभयोः पार्श्वयोऽस्थि नाराचम्। सम० नायकुलवासिणी- ज्ञातिकुलवासिनी नाम यो गृहजामात्- १४९। नाराचं यत्रास्थ्नोर्मर्कटबन्ध एव केवलस्तत्। दत्ता। व्यव० २७७ आ। जीवा० १५। नाराचः-बाणः। भग० ३१८ नाराचं-उभयतः नायगो- ज्ञातकः- परिचितः। सूत्र. ३२०| नगरकटकादि । मर्कट-बन्धनिबद्धकाष्ठसम्पटोपमसामोपेतत्वात्। मुनि दीपरत्नसागरजी रचित [118] "आगम-सागर-कोषः" [३]

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272