Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
३७। प्राप्य अभ्युपगम्य आश्रित्य दशवें० ७०| प्राप्यंपरिहर्तुं शक्यम्। बृह॰ २६अ। पप्पडग- समसरियाए उभयतडेसु पाणिएण जा रेल्लिया भूमी सातंमि पाणिए ओहट्टमाणे तरिया बद्धा होउं उण्हेण छित्ता पप्पडी भवति । निशी ३९ आ पप्पडमोअय- पर्यटमोदकः खाद्यविशेषः । जम्बू० ११८ | पप्पडमोदय- पर्यटमोदकः । प्रज्ञा० ३६४ | पप्पडमोयय- पर्यटमोदकः । जीवा० २७८
पप्पडिय- पर्यटिका शालिपपटिका । पिण्ड० १५४ | पप्पु– उप्लुतं-व्याप्तम्। अनुयो० १३९ ।
पप्पुय– प्रप्लुतं। ज्ञाता० १३२| प्रप्लुतं-प्रह्नुतम्। प्रश्र्न॰
१९|
पप्पोत्ति प्राप्नोति । उत्त० ४०१
आगम-सागर- कोषः (भाग:- ३)
पप्फुत प्रप्लुतः । अन्तवा पम्फुय प्रप्लुतः प्रवर्तितानन्दः । भग० ४६० | पप्फुल्लं प्रफुल्लं विकसितम् । जीवा. १७६ ॥ पप्फोडणं प्रस्फोटनं प्रकर्षेण धूननम् ओघ० ११० १ प्रस्फोटनं-आस्फोटनम् । प्रन० १५६ | प्रस्फोटनंआस्फोटनम् प्रश्न० ११२
पप्फोडणा- प्रस्फोटना-प्रकर्षेण रेणुगुण्डितस्येव वस्त्रस्य झाटना। उत्त० १४१। प्रस्फोटना-प्रकर्षेण धूननम् । स्था० ३६१| उक्खोडगप्पदाणं पप्फोडणा । निशी० १८१ अ । पप्फोडे– प्रस्फोटयेत्-प्रस्फोटनां कुर्यात्। उत्त० ५४० प्रस्फोटयेत्। ओघ० १०८ |
पप्फोडमाणे प्रस्फोटयित्वा आभिग्रहिकेनान्येन वा साधुना स्वकीयरजोहरणेन उर्णिकपादपोञ्छनेन वा प्रस्फोटनं कारयन् स्काटयन्नित्यर्थः । स्था० ३२९॥ पफुसियपविरलं- विरलशीकरं-फुसारम् । आव १२२॥ पबंध- प्रबन्धः-विकथादिषु वाऽविच्छेदेन प्रवर्त्तनम्। उत्त॰ ३४६। प्रबन्धं-अविच्छेदात्मकम् । उत्त० ३४६ । पबाह- प्रबाधा प्रकृष्टा बाधा ज्ञाता० ९७ | पबुद्धा प्रबुद्धा- उत्फुल्ला। जम्बू• ३३६| पब्भार- प्राग्भार असतो मुखमवनतत्त्वम् भग० १७४ प्राग्भारः - ईषदवनतः । भग० २३८ । प्राग्भारः - जन्तोरष्टमीदशा दशकै ८ प्राग्भार:ईषदवनतपर्वतभागः ज्ञाता० ६३ प्राग्भारः ईषत् कुब्जः । प्रज्ञा० ७१ प्राग्भारः- पुद्गलनिचयः । स्था०
मुनि दीपरत्नसागरजी रचित
[Type text]
१२५ प्राग्भार-उच्छ्रयादिलक्षणः स्था० २५१। प्राग्भारयत्पर्वतस्योपरि हस्तिकुम्भाकृति कुब्जं विनिर्गतं तत्प्राग्भारम् । नन्दी० २२८ प्राग्भार- ईषदवनतम् । स्था० ५२०| ज्ञाता० ६६। प्राग्भारः - ईषदवनतः । ज्ञाता० ९९| पारगती या तु द्रव्यान्तराक्रान्तस्य सा
प्राग्भारगतिर्यथा नावादेरधोगतिः । स्था० ४३४ | पब्भारा– प्राग्भाराः -ईषन्नताः पर्वताः । अनुयो० १७१| प्राग्भारं - ईषदवनतमुच्यते तदेवंभूतं गात्रं यस्यां भवति सा प्राग्भारा - अष्टमीदशा । स्था० ५२० | दशदशायाममष्टमीदशा निशी २८ आ । पशंकर- चतुर्थलोकान्तिकविमानः स्था० ४३२१ प्रभकरं चतुर्यलोकान्तिकविमानम् । भग० २७१। प्रभड़कर एकोनसप्ततीतममहाग्रहः । जम्बूपरण एकोनसप्ततितममहाग्रहः । स्था• ७९१ प्रभकर:त्रीणिसागरोपमस्थिकः देवः समः ८
अष्टसागरोपमस्थिकः देवः । सम० १४।
पशंकरा - चन्द्रस्य चतुर्थी अग्रमहीषी स्था० २०४१ धर्मकथाया अष्टमवर्गस्य चतुर्थमध्ययनम् । ज्ञाता० २५रा धर्म-कथायाः सप्तमवर्गस्य चतुर्थमध्ययनम् । जाता २५१ सूर्यस्य चतुर्थ्याग्रमहिषी स्था० २०४१ सूर्यस्य चतुर्थ्याऽयमहिषी। भग० ५०५। प्रभकरा चन्द्रस्य ज्योतिषेन्द्रस्य तुरीयाग्रमहिषी जीवा० ३८४ प्रभकरा. वच्छवतीविजयस्य राजधानी । जम्बू० ३५२ | प्रभङ्कराचन्द्रस्य चतुर्थी अग्र-महिषी । जम्बू० ५३२ | स्था० ८० पभंगुर - प्रभङ्गुरः स्वत एव भङ्गशीलः । आचा० २३८ पभंजण प्रभञ्जनः उत्तरनिकाये नवम इन्द्रः। भग
१५७| वातकुमारेन्द्रः। स्था० ८५। चतुर्थो वायुकुमारः । स्था. १९८१ चतुर्थी महर्द्धिकदेवः स्था० २२६॥ प्रभञ्जनः वायुकुमाराणामधिपतिः । प्रज्ञा० ९४१ प्रभञ्जनः । जीवा० ३०६ |
पत्र- हरिकान्तस्य प्रथमो लोकपालः स्था० १९७१ पभकंते- हरिकान्तस्य तृतीयो लोकपालः । स्था० १९७ पभणियं प्रभणितं भणनारम्भः । विपा० ७६ | पभयाल- प्रभवालः। तरुविशेषः। जम्बू॰ ९८। पभव- प्रभवः-उत्पत्तिस्थानम्। आचा० १३ । प्रभवःउत्पादः । प्रज्ञा० २५६ । सत्पुरुषः, कल्पविधि-निषेवकः । बृह० २३०| निशी० ३९ आ निशी० ९६अ। चौरविशेषः ।
[186]
"आगम- सागर- कोष" [३]

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272