Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 143
________________ [Type text] तत्त्वाभिलाषरूपाऽस्येति निसर्गरुचिः । उत्त० ५६३ | निस्सन्नगनिसन्नओ - निषण्णनिषण्णः । आव० ७७२ ॥ निस्सयरा स्वं कर्मानादिसम्बन्धात्तदपनयनसमर्थानि निःस्वकराणि आचा. ४३०१ निस्सल्लो- निःशल्यः शल्यरहितः आव० ७९३३ निस्सहः– स्थैर्यः। नन्दी० १६१ | निस्सा - निश्रा रागः । व्यव० ७ अ । पक्षपातः । व्यव २५४१ मिश्रा आलम्बनम् । आव० ५३६ | निश्रा-आलम्बनं, उग्रहहेतुः । स्था० ३३९। निस्साए निश्राय निश्रां कृत्वा भग. ३०९, ६६३१ निस्साणपदं निश्रायते मंद श्रद्धाकैरासेव्यत इति निश्राणं तच्च पदं च निश्राणपदं अपवादपदम्। बृह. १२८ अ निस्साधारण एकाचार्यप्रतिबद्धं षेत्रम् बृह० २८० अ निस्सारा - निःसारा-प्रधानगर्भरहिता। ओघ० २१८ | निस्सावयण - निश्रया वचनं निश्रावचनम्, कमपि सुशिष्यमा लम्ब्य यदन्यप्रबोधार्य वचनं तन्निश्रावचनं तद्यत्र विधेयत-योच्यते तदाहरणं निश्रावचनम् । स्था० २४३१ एक कञ्चननिश्राभूतं कृत्वा या विचित्रोक्तिरसी निश्रावचनम दशचै० ४६) - आगम- सागर-कोषः ( भाग :- ३) - स्था० ३६४ | निस्सित निश्रितं रागः आहारादिलिप्सा स्था० ४४१ निस्सिय- निसृतः-निर्गतः । अनुयो० १२९ । निस्सील निःशीलः- सामान्येन शुभस्वभाववर्जितपौरुष्यादि । स्था० १३२ अपगतशुभस्वभावः । ज्ञाता० २३८८ निस्सीला निस्शीलाः महाव्रताणुव्रतविकलाः । भग० मुनि दीपरत्नसागरजी रचित निस्सास- निश्वासः निर्गमः । भग. ४७० निःश्वास:मुखादिना वायुनिर्गमः। अग० ४७० निःश्वासः सङ्ख्ये याssवलिका । जीवा. २४४ निस्सासविसो - निःश्वासविषः - उरः परिसर्पविशेषः । जीवा० ३९| निस्सिंचमाणे - निः सिञ्चिन्-दत्तोवरितं प्रक्षिपन् । आचा० ३४| निस्सिंचिया निषिच्य तद्भाजनाद्रहितं द्रव्यमन्यत्र भाजने तेन दद्यात् उद्वर्तनभयेन आद्ररहितमुदकेन निषिच्य । दशवै० १७५ । निस्सिए - निश्रितं सारङ्गादिधर्म्मविशिष्टमवगृहणाति । निहस- निकषः ३०९ | समाधानरहिताः । भग ५८ निःशीलानिर्गतशुभस्वभावाः, दुःशीला इत्यर्थः । स्था० १२६| निस्सेअस मोक्षः। नन्दी. १६५६ निस्सेणि- निश्रेणिः । आचा० ३४४॥ निःश्रेणि:- अवतरणी । प्रश्न० 1 निस्सेक्स निःश्रेयसः मोक्षः। भग. १९५१ उत्त० २९९॥ निःश्रेयसः - मोक्षः । भग० १६९ | निःश्रेयसःनिश्चितकल्याणम् । जा ० २४२ ॥ निस्सेस- निःशेषः सर्वः । भग. १६९। [Type text] निह स पुनः कषायैः कर्मभिः परीषहोपसर्गैर्वा निहन्यत इति निहः । आचा० १२५ न्यगधस्तात् । सूत्र. १२८ निहन्यन्ते प्राणिनः कर्मवशगा यस्मिन् तन्निहंआघातस्थानम् । सूत्र. १३८८ निहए- निहतः कृतसमृद्यपहार ऑफ १२ निहड्डु निहत्य स्थापयित्वा ज्ञाता० २१०| निहणंति-निघ्नन्ति आव० १२३३ निहणिंसु निहतवन्तः क्षिप्तवन्तः आचा• ३१२ निहत्त-निधत्तं - [143] उद्वर्त्तनापवर्त्तनकरणवर्जशेषकरणायोग्यत्वेन व्यवस्थापितम् । भगः ९० । निधत्तं निषिक्तम् । स्था० ३७६॥ प्रज्ञा० २१७ भग• २८० निधत्तं- अपीह निषेक उच्यते। सम० १४७५ निय - निक्षिप्तम् । आव० ७४३ । निहतं निधत्तं निश्चितं प्रमाणम् । स्था० ४३५५ निकाचितं भूय उत्थानाभावेन मन्दीकृ-तम्। जम्बू० ३८९ । निहतं - क्षणमात्रमुत्थानाभावः। जीवा० २४५ | निहता मारणात्। स्था० ४६३ | निहरणकारिणः स्कन्ददायिनः । बृह० १७१ अ हेमरजतकल्पजीवादिपदार्थस्वरूपपरिज्ञा-नहेतुत्वात् कषपट्टकः । अनुयो० १०५ | निकषः वर्णतः सदृशः । रेखा । भगः १२ प्रश्नः ७० | निकषः कषपट्टके रेखालक्षणः । भग० १२१ निघर्षः कषपट्टकेरेखा प्रश्न. ९५ निहाण- निधानं परिग्रहस्य पञ्चमं नाम प्रश्न. ९२२ निधानं भूमिगतसहस्रादिसङ्ख्यद्रव्यस्य सञ्चयः । भग० २००१ "आगम- सागर-कोषः " [3]

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272