Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]]
आगम-सागर-कोषः (भागः-३)
[Type text]]
प्रज्ञा० ३३
४३४, ८१६। पृष्टः। उत्त० १९८1 उदरम्। दशवै. ११ पोक्खलत्थिभूय-जलरुहविशेषः। प्रज्ञा० ३३।
उदरम्। जम्बू० १२५। जठरम्। उपा० २२। उदरं। दशवै. पोक्खलावती-जम्बूमहाविदेहे विजयः। ज्ञाता० १९१| १२३ पोक्खली- श्रावस्त्यां श्रमणोपासकः। भग. ५५२ पोट्टदरा-कडपल्लादि पोट्टाणि चेव पोट्टदरा। निशी. १४७ पोग्गल- पुदगलपरिणामनामाष्टमशतके प्रथमोद्देशकः। | आ। भग. ३२८ पुद्गलविषयो द्वादशशतके चतुर्थोद्देशकः। | पोट्टल-भरः। तन्दु भग० ५५२। पुद्गलार्थाभिधायकः चतुर्दशशतके पोट्टलग-पोट्टलकः। ओघ० १०० चतुर्थोद्देशकः। भग०६३०| पदगलः-पूरणगलनधर्मा। पोट्टलय- पोट्टलिकः। उत्त० २०९। आचा० २५७। पोग्गलं -मासम्। पिण्ड० २२ पगलः पोट्टलिका-वस्त्रैकदेशेन निबद्ध वस्तुजातम्। भग०७९| जीवः। दशवै ५०| पुद्गलं-मांसम्। आव० ७४०। पोलिया-पोट्टलिका। आव० ६९४। पुद्गलः-मूर्तः। भग० १५०| पुद्गलम्। आव० ८५४। पोदृशाल-परिव्राजकविशेषः। ब्रह. १२४ अ। पुद्गलाः-पूरणगलनध-र्माणः। स्था० ३४। पुद्गलाः- पोट्टसरणी-अतिसारः। आव०६९८, ८१३ पूरणगलनधर्माणः-परमा
पोट्टसाल-पोट्टशालः। उत्त० १६८१ ण्वादयोऽनन्ताणुकस्कन्धपर्यन्ताः। अनुयो०७४। पोट्टसूलं- पोट्टशूलं-उदरशूलम्। ओघ० २१७। पुद्गलः-परमाणुः। भग०६६। मांसम्। निशी० ३६ । । पोट्टिया-पोट्टिकः महोदरः जलोदरी। आव० ६७८१ पौद्गलं-पुद्गलसमूहो मेघः। स्था० १४२
पोट्टिल-अनगारविशेषः। स्था० ४५६। राजपुत्रः। सम० पोग्गलगती- पुद्गलगतिः-विहायोगतेः पञ्चमो भेदः। १०६। जम्बूभरते आगामिन्यामुत्सर्पिण्यां प्रज्ञा० ३२७
नवमतीर्थकृतः। सम० १५३। प्रोष्ठिलःपोग्गलपरिअट्ट- पुदगलपरावर्तः-अनन्त
प्रियमित्रचक्रिधर्माचार्यः। आव० १७७ उत्सर्पिण्यवसर्पि-णीमानः। अनुयो. ९९।
पोट्टिला- कलादमूषिकारश्रेष्ठिसुता। विपा० ८८१ पुष्पकारपोग्गलपरियट्ट- पुद्गलाना
श्रेष्ठिदुहिता। आव० ३७३। भद्राकालकयोः पुत्री। ज्ञाता० रूपिद्रव्याणामाहारकवर्जितानां औदारिकादिप्रकारेण । १८४ ग्रहणतः एकजीवापेक्षया परिवर्तनं-सामस्त्येन स्पर्शः | पोट्टिल्ल-आगामिन्यामुत्सर्पिण्यां चतुर्थतीर्थकृत् पदगलपरिवर्तः, स च यावता कालेन भवति स
पूर्वभवनाम। सम० १५४ कालोऽपि पुद्गलपरिवर्तः। स्था० १५८५
पोट्टवया- प्रोष्ठपदा उत्तरभाद्रपदा। सूर्य. ११४| अनन्तसमयात्मकः। भग० ८८८1
पोट्टवात- पोष्ठवए-पोष्ठपदः भाद्रपदः। सूर्य. १०७ पोग्गलपरियट्टा-पुद्गलद्रव्यैः सह परिवर्ताः-परमाणूणां | पोडइ-वृक्षविशेषः। भग० ८०३। मीलनानि पुद्गलपरिवृत्ताः। भग० ५६८१
पोडइला-तृणविशेषः। प्रज्ञा० ३३। पोग्गलरस-पद्गलरसः। आव० ८५७।
पोढ- प्रौढः-समर्थः। बृह० ६१ अ। पोग्गलादिण्णं-पुदगलं-मांसं तेन सर्वमाकीर्ण-व्याप्तम् पोढा- प्रौढा-समर्था। बृह० ६१ आ। पुद्ग-लाकीर्णम्। आव०७४०१
पोत- पोतं लघुबालोचितवस्त्रखण्डम्। पिण्ड० ९६। पोग्गलिय-पौगलिकः-शाल्यौदनः। पिण्ड० १०० दशवै. अपक्ख-जायओ पक्खिसावो। दशवै० १२६ आ। पोतको१७५
बालक इति वस्त्रम्। स्था० ४६५। पोतजः-पोतमिव पोच्चड- पूर्णम्। निशी० ४३ अ। विलीनम्। ज्ञाता० १७७) वस्त्रमिव पोतादिव वा बोहित्थादिव जातः हस्त्यादिः।
अतिनिबिडम्। प्रश्न०१४। असारम्। ज्ञाता०९४| प्रश्न. ९०| वस्त्रम्। बृह० २४१। पोच्चडग-अलथत्वम्। निशी. २८९ आ।
पोतजा-पोतजाः हस्तिवग्गलीप्रभृतयः। स्था० ३८५१ पोट्ट- उदरम्। ओघ० १४८१ उदरम्। आव० ३१८, ३५३, पोतनपुर-शुद्धाहारगवेषणादृष्टान्ते नगरम्। पिण्ड० ७५।
मुनि दीपरत्नसागरजी रचित
[264]
"आगम-सागर-कोषः" [३]

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272