Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 126
________________ [Type text] आगम-सागर-कोषः (भागः-३) [Type text] १२ पञ्चकल्पः । ब्रह. २६३ आ। निज्जिरिया-निर्जीर्णा अनुभूतस्वरूपत्वेन जीवप्रदेशेभ्यः | निज्जुत्तीओ-निर्युक्तयः निर्युक्तानां सूत्रेऽभिधेयतया परिशाटिता। भग० १८४ व्यव-स्थापितानामर्थानां युक्तिः-घटना विशिष्टा निज्जीण्णे- निर्जीर्णं क्षीणम्। भग० १६ योजना निर्युक्त-युक्तः। सम० १८१ निज्जीव-निर्जीवकरणं हेमादिधात्मारणं, रसेन्द्रस्य निज्जुहणा-निर्धारणम्। ओघ. १९२१ मूर्छा-प्रापणं वा। जम्बू. १३९। निज्जुहियं- निर्गृह्यन्ते-आलापनादिभिर्बहिष्क्रियन्ते। निज्जुत्ता- नितरां युक्ताः-सूत्रेण सह लोलीभावेन बृह. ९५। सम्बन्धा निर्युक्ताः अर्थाः। अनुयो० २५८१ निज्जूगं- नि!हकं-दवारोपरितनपार्श्वविनिर्गतदारु। निज्जुत्ताणुगमो-निर्युक्त्यनुगमः अनुगमभेदः। आचा० प्रश्न.1 निज्जूढ-नियूंढम् महतः संक्षेपादुद्धृतम्। भग० १००| निज्जुत्ति-निश्चयेनार्थप्रतिपादका युक्तिः नियुक्तिः। निर्घाटितः। ज्ञाता०६८ अमनोज्ञाः। ओघ.१८१ आचा० ४। नितरां युक्ताः-सूत्रेण सह लोलीभावेन नियूढं-पूर्वगतादुद्धृत्य विरचितम्। दशवै० ९। महतो सम्बद्धा नियुक्ता- अर्थास्तेषां युक्तिः-स्फुटरूपतापादनं ग्रन्था-त्सुखावबोधाय एकस्य युक्तशब्दस्य लोपात् नियुक्तिः सक्षेपनिमित्तमनुग्रहपरगुरुभिरुद्धृतम्। भग० १००/ नामस्थापनादिप्रकारैः सूत्रविभजनेत्यर्थः। अनुयो. नियूंढःउज्झितप्रायः। बृह. २०६ आ। २५८। नियुक्तिः निर्युक्तानामेव सूत्रार्थानां युक्तिः | निज्जूहति-नि!थयन्तिपरिपाट्या योजनं नियुक्तयुक्तिरिति वाच्ये पूर्वलक्षणश्रुतपर्याययूथान्निर्धारयन्ति उद्धरन्ति। भग० युक्तशब्दलोपा-न्नियुक्तिः विप्रकीर्णार्थयोजना। दशवै. ३५९। निज्जूह-निर्ग्रहः गृहैकदेशविशेषः। जीवा० २६९। नियूहः निज्जुत्तिअणुगम-निर्युक्त्यनुगमः गवाक्षः व्यव० १३३ अ। नियुक्तिव्याख्यानम्। अनुयो० २५८१ निज्जूहणं- नियूहनं निष्काशनम्। बृह. १२। निज्जुत्तिसंखा- नियुक्तिसङ्ख्या। अनुयो० २३३। | निज्जूहणा- बहिष्करणम्। बृह० ९५अ। अन्यत्र शोधिं निज्जुत्ती- नियुक्तिः निः-आधिक्ये योजनं युक्तिः, वित्युक्तिः । बृह. १५६ आ। अधिका योजना नियता निश्चिता वा योजना। सूत्र० ४। | निज्जूहिऊण-निर्गृह्य- अतिवाह्य। व्यव० ३५९ आ। निर्यक्तिः निश्चयेनाधिक्येन वा यक्तिः निर्यक्तिः- निज्जोग-निर्योगः-उपकरणम। पिण्ड. १श परिकरः। सम्यगर्थप्रकटनम्। सूत्र० २। नियुक्तिः- नियुक्तानां वा ज्ञाता० ५७ निर्योगः-परिकरः। भग०४७९| निर्योगः सूत्रेष्वेव परस्परसम्बद्धा-नामर्थानामाविर्भावनं उपकरणम्। ओघ. १३१| निर्योगःयुक्तशब्दलोपान्नियुक्तिः। सूत्र० २। नियुक्तिः उपकरणमर्थान्नाट्यो-पकरणम्। राज०४९। निश्चयेनार्थघटना। आचा०४२ निः-आधिक्ये योजनं । निज्झर-निर्झरः-उदकस्य श्रवणम्। भग. २३८५ युक्तिः, सूत्रार्थयोर्योगो नित्यव्यवस्थित एवास्ते स्यन्दनम्। ज्ञाता०६७ वाच्यवाचकतयेत्यर्थः अधिका योजना नियुक्तिः, निज्झरणं-निर्झरणं दानम्। व्यव० २०० आ। नियता निश्चिता वा योजना। ओघ० ४। सूत्रोपात्ता निज्झरा-उज्झरा एव सदावस्थायिनो निर्झराः। प्रज्ञा. अर्थाः स्वरूपेण सम्बद्धा अपि शिष्यान्प्रति निर्यज्यन्ते । ७२ निश्चितं सम्बद्धा उपदिश्य व्याख्यायन्ते यकया सा। निज्झाइंत-निया॑तः। आव०४८७ पिण्ड. १। निश्चितं निरति-निश्चिताऽधिका वा | निज्झाइज्जा-निध्यापयेत् प्रलोकयेत् प्रदर्शयेत्। आचा. युक्तिरस्यामिति नियुक्तिः नाम ३४१५ निष्पन्ननिक्षेपनियुक्तिः। उत्त० २६२। नियुक्तिः निज्झाइत्ता-निश्चयेन ध्यात्वा चिन्तयित्वा मुनि दीपरत्नसागरजी रचित [126] "आगम-सागर-कोषः" [३]

Loading...

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272