Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
निध्याया | आचा० ७१ | निर्ध्याता तदेकाग्रचित्ततया द्रष्टा सम० १६। निर्ध्याता प्रबन्धेन निरीक्षिताः। उत्तः ४२५| निर्ध्याता दर्शनानन्तरमतिशयेन चिन्तयिता । उत्त० ४२५|
आगम- सागर-कोषः ( भाग :- ३)
निज्झोसइत्ता- निज्झषयिता- क्षपकः क्षपयिष्यति वा तृज - न्तमेतल्लुङन्तं वा । आचा० १६८१
निट्ठवणओ - निष्ठापकः समाप्तिदिवसः । आव० ८४२ | निट्ठावे - मारयति । बृह० ४४ अ
निडाइ - निष्ठां याति प्रच्यवतीत्यर्थः आव० ३३३ निट्ठाणकहा- एतावत् द्रवीणं तत्रोपयुज्यंत इति
निष्ठानकथा स्था० २०११
निङ्काणगं- निष्ठानकं प्रकृष्टमूल्यनिष्पादितम्। प्रश्न
१६३ |
निट्ठाभासी - निष्ठाभाषी सावधारणवासी । आचा० ३८६ | निडाविअं निष्ठापितम् आव० १५१|
निट्ठिए- निष्ठां गतः, कृतस्वकार्यो जातः । ज्ञाता० ७०| निष्ठितः निरवयवीकृतः । भग० ६७६ ।
निडिय निष्ठितः निष्पन्नः । उत्तः २९७| निस्थिनंकृतं निष्ठां प्राप्तं निस्थितम् । बृह० २०० आ अपनेयद्रव्या-पनयमाश्रित्य निष्ठांगतः । भग० २७७ । निडियट्ठकरणिज्जे- निष्ठितार्थानामिव करणीयम् ।
-
समाप्त कृत्यः । भग० १११। निडियट्ठ- निष्ठतार्थः विषयसुखनिष्पिपासः । आचा० २५४ | निष्ठितार्थः समाप्तप्रयोजनः । म गच्छा० १११ | निष्ठितार्थः कृतकृत्यत्वात्। प्रजा० ६१० | निडियट्ठी- निष्ठितार्थः निष्ठितो मोक्षस्तेनार्थी यदि वा निष्ठितः परिसमाप्तः अर्थः- प्रयोजनं यस्य स
निष्ठितार्थः । आचा० २२९|
निट्ठियाइं कयाइं— निःस्थितानि कृतानि निस्सत्ता विहितानी | भग० २५१ |
निडुर- निष्ठुरं निर्दयम् । भग० २३१। निष्ठुरंमार्दवाननुगतम्। औप० ४२। निष्ठुरं कर्कशशब्दम्। आव० ६१७। निष्ठुरा हक्काप्रधाना। आचा० ३८८ निडुहसि - निष्ठीवसि । नं० ।
निडाल - ललाटम्। उपा० २१ ललाटं अलकम्। जीवा० २७३। ललाटं-भालम्। प्रश्न० ८२ आव० ४२० |
निणक्खू - निस्सारयति । आचा० ३६१।
मुनि दीपरत्नसागरजी रचित
निण्ण- निम्नं गम्भीरस्थानम् । जम्बू० २१९१ निण्णग- म्लेच्छविशेषः । प्रज्ञा० ५५1 निण्हइया लिपिविशेषः । प्रज्ञा० १६ |
निण्हव निह्नवः- गोपनम्। दश० १०५१ निह्नवःएकान्ता-पलापः। दशकै० २३३ | निह्नवः निनहुते आगमाभिहितमर्थ-मतिक्लिष्टकर्मोदयात् कुयुक्तिभिरपनयतीति निह्नवः जमा-लिप्रभृतिः ।
उत्त० १८| निण्हवणं- अदृश्यताकारकम् । विपा० १४| नित्त - नयत्यर्थदेशं
[Type text]
अर्थक्रियासमर्थमर्थमाविर्भावयन्तीति नेत्राणि चक्षुरादीनीन्द्रियाणि आचा० १९३३ नेत्रशब्देन नेत्रसंस्कारकमिह समीराञ्जनादि। उत्त० ४१७% नित्तनं निस्तलं अतिवृत्तम्। भग. ६७१ नित्तुप्पा निस्तृप्पा अचोप्पडा अवग्धारिता वा बृह
२६७ आ
नित्थक्का - निर्लज्जाः । बृह० १५अ नित्थर - निस्तरति । आव० २०७ नित्यरिस्सामि निस्तरिष्यामि आव० ७९३। नित्थिण्णो- निस्तीर्णः । आव० १९२, २२१ | नित्य:- नियतः आव० ७६८८ निदंसिज्जति निदर्श्यन्ते हेतुदृष्टान्तोपन्यासेन । सम• १०९ | निदर्श्यन्ते हेतुदृष्टान्तोपदर्शनेन नन्दी० २१२१ निदंसेइ- कयञ्चिदगृणतोऽनुकम्पया निश्चयेन पुनः पुनर्दर्शयति निदर्शयति। स्था० ५०२ | कथञ्चिदगृहणतोऽनुकम्पया निश्चयेन पुनर्दर्शयति। भग० ७११|
निदड्ढे निर्दग्धः, रत्नप्रभायां चतुर्थी नरकावासः । स्था०
७६९|
निदाणं निदानम् । आव० ३१०|
३६५|
निदरिसण- निश्चयेन दशर्यतेऽनेन दाष्टन्तिक एवार्थ इति निदर्शनम्। दशवै० ३४ |
निदा- नितरां निश्चितं वा सम्यग् दीयते चित्तमस्यामिति निदा चित्तवती सम्यग्विवेकवती वा प्रज्ञा० १५७ । नियतं दानं शुद्धिर्जीवस्य दैप् शोधने इतिवचनान्निदाज्ञानमा-भोगः, आभोगवती । भग०
[127]
पुनः
* आगम- सागर - कोष : " [३]

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272