Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 157
________________ [Type text] पक्वम् । व्यव० २५६ | पक्कण- चाण्डालः । आव० २१७ | पक्कणकुल- मातङ्गगृहम् । बृह० १८ आ। गर्हितकुलम् । आव० ५२०१ आगम- सागर-कोषः ( भाग :- ३) पक्कणदेशज पक्कणि । जम्बू० १९१। पक्कणिय पक्कणिकः चिलातदेशनिवासीम्लेच्छविशेषः । प्रश्र्न० १४ | पक्कणिया- म्लेच्छविशेषः । प्रज्ञा० ५५| पक्कणी- धात्रीविशेषः । ज्ञाता० ४७ । पक्कतलमेहवन्ना- पक्वपत्रो यस्तलः तालवृक्षः स च मेघश्चेति विग्रहस्तस्येव वर्णो येषां ते तथा । ज्ञाता० २३१| पक्कभोम कवालियादि पक्कशोमं निशी ६४ आ पक्कमहुर- फले द्वितीयो प्रकारः। स्था॰ १९६। पक्कमेत्ति- मन्दपक्का निशी. ७५ अ पक्का पक्वा पक्वः-पाकप्राप्तः । आचा० ३९१ | पक्काम- अर्धपक्वम् । ओघ० १०० । पक्किगसंठाण पक्वेष्टकासंस्थानं. मानुष्यक्षेत्र बाह्यसूर्यचन्द्रातपक्षेत्रम् जीवा० ३४७ पक्किलियाणं- प्रकोडिता: क्रीडितुमारब्धवत्तः । जम्बू• ३९| पक्कीलिय. प्रकीडितः क्रोडितुमारब्धः। ज्ञाता० ४० पक्खंद- प्रस्कन्दथ-आक्रामथ उत्त० ३६६ | प्रस्कन्दन्तिअध्यवस्यन्ति। दशवै० ९५| प्रस्कन्दः - गमनम्। प्रश्न ९८ पक्खः- पक्षः-परिग्रहोऽङ्गीकारः । भग० १७ । पक्षः वस्तुधर्मः परिग्रहो वा भगः १८१ पक्षः- अड़गैकदेशः । जीवा० १८० | पक्ष:- अड्कमयः जीवा. ३६०] पक्षः पाश्र्व:पूर्वापरदक्षिणोत्तररूपः । प्रज्ञा० ३२९ | मध्यरात्रः । ज्ञाता० कालविशेषः । भग. ८८८ पक्षः ग्रहः । जम्बू० १४११ आचार्यपक्षकः-पक्षप्रदेशः । ओघ० १०७ | पक्षः पार्श्व सन्निधिः । दशवै० २३५ | पक्षः । जीवा० १८० | पक्षःपाश्र्व र्द्धरात्रिः । ज्ञाता०] १२४ | पक्खच्छाया- पक्ष्मच्छाया । सूर्य० ९५| पक्खणपरपक्खण- व्याप्तसुव्याप्तम्। मरण०। पक्खपिंडा पक्षपिण्डः बाहुद्वयकायपिण्डात्मकः । उत्तः ५४| मुनि दीपरत्नसागरजी रचित [Type text] पक्खबाहा - पक्षबाहा-वेदिकैकदेशः । जीवा० १८२ पक्षबाहुः पक्षैकदेशभूतः । जीवा• ३६०] पक्षबाहुः पक्षैकदेशः । जीवा० १८० पक्खर पक्खर तनुत्राणविशेषः । विपा० ४७ । पक्खलणं- प्रस्खलनम् । स्था० ३२८८ आवडणं । निशी० ४९ अ। पक्खा- पक्षाः- पक्षाः-पञ्चदशाहोरात्रप्रमाणाः । स्था० ८६। पक्खाविक्खी- पक्षेपणी । गच्छा | पक्खामणं- पक्ष्यासनं यस्याधोभागे नानास्वरूपाः पक्षिणः । जीवा. २०० | पक्ष्यासनानि येषामधो भागे, नानास्वरूपाः। पक्षिणः । जम्बू० ४५ । पक्खिकायणा कौशिकगोत्रप्रकारः । स्था० ३९० पक्खिणि पक्षिणि शकुनिकासारिकादि। उत्त० ४०११ पक्खित प्रक्षिप्तं- आस्यगतं मुखे प्रक्षिप्तम् ओघ.८८८ पक्खियं पाक्षिकं पक्षातिचारनिर्वृत्तम् आक १६३१ पाक्षिकः- अर्धमासः । व्यव० ३९६ अ । पक्खिविरालिए- पक्षिविशेषः । भग० ६२७ | पक्खिविरालिया धर्मपक्षिविशेषः । प्रज्ञा- ४९| पक्खिविराली धर्मपक्षिविशेषः । जीवा० ४१| पक्खुलणं- अधस्तात् उपरि वाssस्फालनं प्रस्खलनम्। बृह० २०५आ। भूमावसं प्राप्तं कतिपयैरंगैः प्राप्तं वा प्रस्खलनम् । बृह० २२९ आ । पक्खुलमाणि प्रकर्षेण स्खलद्गत्या गच्छन्ति । बृह० । २२८ आ पक्खेव- अर्धपथे त्रुटितशम्बलस्य शम्बलपूरणं द्रव्यं प्रक्षेपकः। ज्ञाता० १९३। प्रक्षेपः- प्रक्षेपणीयः । सूर्य० १६७ निशी० ४९ अ पक्खेवाहार- कावलिकः । भग- २७ पक्खोडिज्ज प्रस्फोटनं निरन्तरं वह वा स्फोटनम् । दशवै० १५३ | पक्खोलण प्रस्खलद्। निर० ३४ पक्षिगृहकोकिला- अण्डजपक्षिविशेषः आचा. ७० पक्षी सम्पातिमजीवविशेषः । आचा० पा पक्व आसइखडिकः । बृह० २९३ अ पुनः स्थिरो अव तिष्ठति, उल्लापभयात् कार्यमपि न शेषका उदिरन्ति । व्यव० ३१६ | पगठग प्रकण्ठकः- पीठविशेषः । जीवा० २०९ पीठक [157] *आगम - सागर- कोषः " [३]

Loading...

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272