Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
पिहुज्जण पृथग्जन:- सामान्यलोकः दशवै० २७६ पिहुण- बर्हः। आचा० ३४५। पेहुणं मयूरादिपिच्छम् । दशवै.
१५४|
आगम - सागर- कोषः ( भाग :- ३)
पिहूणहत्थ पेहुणहस्तः- मयुरादिपिच्छसमूहः । दशवें. १५४] बर्हकलापः । आचा० ३४५
पिहुभिन्न- पिहितोद्भिन्नम् । निशी० ५९आ। पिय- पृथुकं शाल्यादिलाजान्। आचा० ३४२ | पृथुकं भुग्न- शाल्यादयपगततुषम्। आचा• ३५७। पुयृकम् । आचा० ३२३|
पिहुल- पृथुलं-विस्तीर्णम् । स्था० २५| पिहुला पृथुला दक्षिणोत्तरतः। जीवा० २७५ | पिहँति- पिधन्तः स्थगयन्तः । ज्ञाता० १६६ पिहेड़- पिदधाति स्थगयति अपनयतीति । उत्तः ५८० पीड़. प्रीतिः प्रीणनं आप्यायनम्। भग० ३१७७ चित्तोल्लासः। जम्बू० ५२८ । जीवितम् । आव० ६९० | प्रीतिः प्रियत्वं न कार्यवशादित्यर्थः । ज्ञाता० ३५| पीड़गम प्रीतिगमः षष्ठदेवलोके विमानम्। औप० ५२| पीइदाण- प्रीतिदानं संतोषदानं प्राभूतरूपम्। जम्बू. २०४१ पीड़मणे- प्रीतिमनाः प्रीतिः प्रीणनमाप्यायनं मनसि यस्य सः भग० १९९| प्रीतिर्मनसि यस्यासी प्रीतिमनाः । जीवा० २४३१
पीड़वद्धण प्रीतिवर्द्धनः- द्वादशममासनाम। जम्बू• ४९० पीई- प्रीतिः - साम्मत्यलक्षणा । प्रज्ञा० ५९९ | पीईसुण पिशुनी प्रीतिं शून्यां करोतीति पिशुनी, नैरुक्तीश ब्दनिष्पतिः। बृह० १२८ आ
पी ं- पिष्टम् आव• ८५पा
पीठ- पाषाणभेदः । प्रज्ञा० २७| आचा० ३७६ ।
पीठमह पीठमई:- अस्थाने आसनासन्नसेवकः, वयस्यः ।
औप० १४।
पीठमद्दा- पीठमर्दा: आस्थाने आसन्नप्रत्यासन्नसेवका
वयस्याः । राज० १२१ |
पीठरकं- भाण्डम् । प्रश्र्न० १२७
पीठिका - ग्रन्थभूमिका । आव०३८२
पीठिकागीत पीठिकामात्रम्। बृह० ५९ अ पीठी- ऊर्दध्वम् ओघ
पीडय पीडकः ओघ० २०११
पीडा- विमासो । दशवै० ७५|
मुनि दीपरत्नसागरजी रचित
[Type text]
पीढं- पीठम् । प्रज्ञा० ६०६ | पीठं- आसनविशेषः । आव ० ६५४। पीठं-गोमयादिमयासनम् । पिण्ड० १०९ | आचा० ३७८१ पीठं आसनम् अग० १३६ | पीठं आसनविशेषः । जम्बू• २६४ पीठ: वज्रसेनधारिण्योः पुत्रः आव० ११७। पीठं पट्टादिकम् । स्था० ३१२ पीठ-आसनम्। उत्त० ४३४। आसनम्। ज्ञाता० १०७ | पीठकम्। आचा० ३४४ | पीढग - वृषिका वा काष्टमयं वा पीठकम् । बृह० २११ अ । निशी० २०८ अ । पलालपीढगादि । दशवै० ९९| पीठकंकाष्टमयं उगणमयं वासनम् बृह० २५३ अ पीढगा पीठिका चयिका पिण्ड० १०७l
पीठमह पीठमई:- आस्थाने आसनासीनसेवकः वयस्य इत्यर्थः । भग- ३१८
पीठमद्दण पीठमई- आस्थाने आसनासन्नसेवक:वयस्यः वेश्याचार्यः जम्बू० १९०
पीढय पीठकं काष्ठपीठादि दशकै १७२१ व्हाणपीढयं नाणपीढाइ दशकै ८० आ।
पीढसप्पि जन्तुर्गर्भदोषात् पीठसर्पित्वम्। आचा० २३३॥ पीढाणित पीठानीकं अश्र्वसैन्यम् । स्था० ३०३, ४०७l पीडि- पोढः ओघ० १०९ ।
पीढियावाहग पीठिकावाहक आव० २११।
।
पीण पीनः स्थूलः प्रश्न. १५२१ पिणाणिज्ज- प्रीणनीयं रसादिधातुसमताकारि स्था ३७११ रसरुधिरादिधातुसमताकारी औप० ६५| पीति- पीनयति- पीनमात्मानं करोति-स्थूलो भवति । जीवा० २४७ |
पीणाइय- पीनाया-मड्डा तया निर्वृत्तं पैनायिकम् । ज्ञाता० ६३ |
पीणिए- प्रीणितः तर्पितः । उत्त० २७३ |
पौणित- प्रीणित: उपचर्य नीतो यो योगः सूर्य० २३३ |
पीणिय- प्रीणितः । दशवै० २१७ |
पीणियसरीर- पीनशरीरः । उत्त० २७२॥ पीतकणवीर- पीतकणवीरः । प्रज्ञा० ३६१ | पीतबन्धुजीव- पीतबन्धुजीवाः । प्रज्ञा०३६१ पीतासोग पीताशोकः प्रज्ञा० ३६१।
पीतिदाणं स्वप्नपाठके दानम्। ज्ञाता० २१| पीतिवद्धणे- प्रीतिवर्द्धनः- लोकोत्तरे चतुर्थमासनाम सूर्य
१५३|
[243]
"आगम- सागर- कोषः " [३]

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272