Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 253
________________ [Type text]] आगम-सागर-कोषः (भागः-३) [Type text] षकारः-साधिताभिमतप्रयोजनम्। सूर्य.२९६) पुरुषवरगन्धहस्ती। जीवा० २५५। पुरुष एव पुरुषकारः-अभिमानविशेषः। स्था० २३। वरगन्धहस्ती पुरुषवरगन्धहस्ती महावीरः। भग०७ पुरिसक्कार- पुरुषकारः पौरुषाभिमानः पुरुषक्रिया वा। | पुरिसवरपुंडरीय- पुरुष एव वरं पुण्डरीकं प्रधानं भग० ५७। पुरुषकारः-पुरुषाभिमानः। भग० ३२३। धवलसहस्र-पन्नं पुरुषवरपुण्डरीकं महावीरः। पुरुषाणांपुरुषकारः-कर्मशत्रून् प्रति स्ववीर्योत्कर्षलक्षणः। दशवै. तत्सेवकजीवानां वरपुण्डरीकमिव-वरच्छत्रमिव। भग. ११०| पुरुष-कारः- अभिमानविशेषः। प्रज्ञा० ४६३। ७। वरं च तत्पुण्ड-रीकं पुरुषवरपुण्डरीकम्। सम० ३। पुरुषकारः अभि-मानविशेषः। स्था० ११६। पुरुषाकारः- पुरुषो वरपुण्डरीकमिव संसारजलासङ्गादिना पौरुषाभिमानः पुरुषक्रिया। जम्बू० १३० धर्मकलापेनेति पुरुषवरपुण्डरीकः। जीवा० २५५। पुरिसक्कारपरक्कम- पुरुषाभिमानेन पुरिसविचओ- पुरुषविचयः पुरुषा विचीयन्ते-मृग्यन्ते साधितस्वप्रयोजनः। भग० ३११| विज्ञानद्वारेणान्वेष्यन्ते येन सः। उत्त० ३१७) पुरिसगार- पुरुषकारः-अभिमानविशेषः। ज्ञाता०७१। परिसविजय- पुरुषविजयः-केषाञ्चिदल्पसत्त्वानां तेन पुरिसच्छाया- पुरुषच्छाया-प्रथमतः सूर्यस्योदयमानस्य | ज्ञान-लवेनातिधिप्रयुक्तेनानर्थानुबन्धिना विजयात्। दृष्टिपथप्राप्तता। सूर्य. १८१ सूत्र० ३१८५ पुरिसजाता- पुरुषजातानि पुरुषप्रकाशः। स्था० ११३॥ पुरिसविज्जा- उत्तराध्ययनेष् षष्ठमध्ययनम्। सम०६४। पुरिसजाया- पुरुषजातानि पुरुषप्रकाराः। स्था० १३१| | पुरिसवेद- पवणविकोवितपत्तिधणंतरजलिय पुरिसजुग- पुरुषयुगं-पुरुषकालम्। स्था० ४३१। पुरुषयगं- तिव्वएलालदव-ग्गिसमाणोवत्तलक्खणो चुरिसवेदो। पुरिसजुगाइं पुरुषाः-शिष्यप्रशिष्यादिक्रमव्यवस्थिता | निशी० ३१ अ। युगा-नीव-कालविशेषा इव क्रमसाधर्म्यात्पुरुषयुगानि। | पुरिसवेय- पुरुषस्य वेदः पुरुषवेदः। पुरुषस्य स्त्रियं सम०६८ प्रत्यभि-लाष इत्यर्थः, तद्विपाकवेद्यकर्मापि पुरुषवेदः। पुरिसजुगा- पुरुषा-गुरुशिष्यक्रमिणः पितापुत्रक्रमवन्तो वा | प्रज्ञा० ४६९। पुंसः स्त्रियामभिलाषः। पुंवेदः। जीवा० १८१ युगानि इव पुरुषयुगानि। स्था० १७८१ पुरिसवेसिणी- पुरुषद्वेषिणी देवदत्ता गणिका। दशवै. पुरिसनिवडण- पुरुषनिपतनं महायुद्धादिकार्यभूतम्। भग० १०८1 १९७| पुरिससिंह- पुरुषसिंहः-सिंह इव सिंह पुरुषश्चासौ पुरिसपुंडरीय- पुरुषपुण्डरीकः-षष्ठो वासुदेवः। आव० १५९। | सिंहश्चेति पुरुषसिंहः। सम० ३। पुरुषाणां मध्ये पुरिसपुर- पुरुषपुरं- नग्गतिराजधानी। उत्त० ३०४॥ शौर्याधिक्येन सिंह इव सिंहः पुरुषसिंहः महावीरः। भग० पुरिसयार- पुरुषकारः-अभिमानविशेषः, पुरुषकर्तव्यम्। ७ पुरुषसिंहः-तीर्थकरादिः। आव० १७९। पुरुषसिंहःस्था० ३०४१ पञ्चमो वासुदेवः। आव० १५९। पुरुषः सिंह इव परिसलक्खण- त्रयोत्रिंशतमकला। ज्ञाता० ३८ कर्मगजान् प्रति पुरुषसिंहः। जीवा० २५५। परिसवरगंधहत्थि- वरश्चासौ गन्धहस्ती च पुरिससेण- पुरुषसेनः-अनुत्तरोपपातिकदशानां वरगन्धहस्ती पुरुष एव वरगन्धहस्ती प्रथमवर्गस्य चतुर्थाध्ययनम्। अनुत्त० १। पुरुषवरगन्धहस्ती, यथा गन्धहस्तिनो गन्धेनैव अन्तकृद्दशायां चतुर्थवर्गस्य चतुर्थमध्ययनम्। अन्त० सर्वगजा भज्यन्तो तथा भगवतस्तद्देशविहरणेन १४१ ईतिपरचक्रदुर्भिक्षजनडमरकादीनि दुरितानि परिसादाणिय- पुरुषश्चासौ पुरुषाकारवर्तितया शतयोजनमध्ये नश्यन्तीति अतस्तेन आदानीयश्च आदेयवाक्यतया पुरुषादानीयः। उत्त. पुरुषवरगन्धहस्तिनः। सम० ३१ २७०| पुरुषैर्वाss-दानीयो ज्ञानादिगुणतया। उत्त० २७० पुरिसवरगंधहत्थी- पुरुषोवरगन्धहस्तीव पुरुषादानीयः- पुरुषाणां मध्ये आदानीयः-उपादेयः परचक्रदुर्भिक्षमारिप्र-भृतिषुद्रगजनिराकरणेनेति | पुरुषश्चासावादानीयश्चेति वा। स्था० ३६९। मुनि दीपरत्नसागरजी रचित [253] "आगम-सागर-कोषः" [३]

Loading...

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272