Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 215
________________ [Type text ) पर्याप्तकापर्याप्तकसुभगादिद्वन्द्वविकल्पः । आचा० १७०| प्रपञ्चः-संसारः। सूत्र० १६५ | प्रपञ्चः- विस्तारः । प्रश्नः २२ प्रपञ्चः- उपहासवचनम् । बृह० ६० आ । प्रपञ्चः-प्रत्युपेक्षणमनुकरणम्। बृह॰ १८०अ। पवंचए - उद्धट्टकान् कुर्वन्ति । ओघ० ८९। पवंचणं- प्रवञ्चनं विप्रतारणम्। प्रश्न० १७ | पवंचा- प्रपञ्चतेः-व्यक्तीकरोति प्रपञ्चयति वा, विस्तारयति लेखकासादि या सा प्रपञ्चा, प्रपञ्चयति वा-स्रंसयति आरोग्यादिति प्रपञ्चा। स्था० ५१९| इषत् प्रपञ्चा, जन्तोः सप्तमी दशा। दशवै० ८८ पर्वचेति प्रवञ्चयते मुखमर्कटिकां करोति उत्त० ५११ पवए- प्लवकः-उत्प्लवनकारी। भग० ९२८ पवन प्लवक -यो झम्पादिभिर्गर्तादिकमुत्प्लवत्ते गर्तादिलङ्घ-नकारी, तरति नद्यादिकं यो इति । जम्बू० १२३। प्लवकः -य उत्प्लवते नद्यादिकं वा तरतीति । औप॰ ३। प्लवकः- य उत्प्लुत्त्य गर्तादिकं ज्झम्पाभिर्लङ्घयति नद्यादिकं वा तरति सः । अनुयो० ४६। प्लवकः-य उत्प्लवते नद्यादिकं वा तरति । प्रश्न १४१। प्रवकः-सुपर्णकुमारः । प्रश्र्न० १३५| पवगा समुद्दादिसु जे तरंति ते पवगा निशी राखा पवट्टइ- प्रवर्त्तते। आव० ५५९ । आगम - सागर - कोषः (भाग:- ३) पवडण- प्रपतनम्। स्था० ३२८| थाणत्थो उड्ढं उप्पइत्ता जो पडइ | निशी० ५२अ प्रपतनं भूमिप्राप्तं सर्वगात्रैर्वा पतनम्। बृह० २२९ आ । पतनं तिष्ठत एव गच्छतो वा यल्लुडुनम् प्रज्ञा० ३२९॥ पवडणता - प्रपतनता-प्रपतनया वा । स्था० २८० | पवडणया- प्रपतनता- न च प्रयत्नेन चङ्क्रम्यते तत्र दुःख्यते । आव० ४०५ प्रपतना वकगतेश्चतुर्थी भेदः । प्रज्ञा० ३२८| पवड्डक- कटकम् ओघ ५२१ पवण - प्लवनं-मनाक् पृथुतरविक्रमगतिगमनम्। जीवा० १२२| प्लवनं-मनाग् विक्रमवद् गमनम्। जम्बू० ३८८ | प्लवनं-धावनम्। उत्त० १३५ प्लवने- मनाक् पृथुतरविक्रमगति गमने राज० २१ पवण्ण- प्रपन्नः । उत्तः २२०| पवतणनिण्हग प्रवचनं आगमं निहनुवते- अलपत्यन्यथा प्ररूपयतीति प्रवचननिह्नवः । स्था० ४१०| मुनि दीपरत्नसागरजी रचित [Type text] पवति - प्रयुक्तिं- वार्त्ताम्। ज्ञाता० २१५। पवत्त- प्रवृत्तं उत्क्षेपावस्थीतो विक्रान्तं मनाग्भारेण प्रवर्तमानम् जीवा० २४७ | पवत्तए प्रवृत्तिः निर्गमो यस्य स तथा जम्बू० १९०१ पवत्तण- प्रवर्त्तनः-प्रथमप्रारम्भः । बृह० १९९ आ । पवत्तय प्रवृत्तकं प्रथमसमारम्भादूवमाक्षेपपूर्वकप्रवर्त्तमानम् । जीवा० १९४ | पवति- प्रवृत्तिः-तपःसंयमयोगेषु यो यत्र योग्यस्तं तत्र प्रव-ति । असहं च निवर्त्तयति गणचिन्तकः प्रवृत्तिः । प्रश्न. १२६ । प्रवत्र्ती प्रवर्त्तकः । प्रज्ञा० ३२७| पवतिणी- पंचविहसंयतीए पढमा निशी. १३२ आ प्रवर्तिनि समस्तसाध्वीनां नायका, आचार्यस्थानीया । व्यव० १४१ | पवत्तिय पवित्रकं ताममयमङ्गुलीयकम्। जाता० १० | यथोचितप्रशस्तयोगेषु साधून् प्रवर्त्तयन्तीत्येवंशीलः । व्यव० १७१ आ । प्रवर्तितः- प्रेरितः । सम० ८५ | प्रवर्तितम् - प्ररूपितम् । उत्त० ४७५ । पवत्ती-प्रवर्तयति-साधूनाचार्योपदिष्टेषु [215] वैयावृत्यादिष्विति प्रवत्र्ती स्था० १४३, २४४ प्रवृतिःवार्त्ता ओध० ५९॥ पवत्तीय प्रवृत्तिकः । ज्ञाता० ३९॥ पवनबाण - पवनबाणः तथाविधपवनस्वरूपतया परिणतः। जम्बू० १२५ पवय- प्लवकः । आव० ४२७ | प्लवकः । नन्दी० १६५ | पवयण- प्रवचनं-द्वादशाङ्गं जिनशासनम् । प्रश्र्न० २ प्रवचनम् श्रुतम् । आव० ३२६| प्रवचनम् - द्वादशाङ्गं सूत्रार्थतदुभयरूपम् आव. ५१०१ प्रवचनं तीर्थम् । आव० ३२५| प्रकर्षेणोच्यतेऽभिधेयमनेनेति प्रवचनंआगमः । भग० ७९३ । प्रवचनं- आगमः । भग० ६१ | प्रवचनं-तीर्थम्। बृह॰ १६६ आ । प्रकृष्टं प्रशस्तं प्रगतं वा वचनं आगमः प्रवचनं द्वादशाङ्गः तदाधारो वा सङ्घः । स्था० ५१५। प्रवचनं- - श्रुतज्ञानम् । ज्ञाता० १२२ | प्रवचनम् | भग० ६६] प्रवचनं सामान्यश्रुतज्ञानम् । आव ८६ प्रवचनं श्रुतज्ञानं सङ्घो वा विंशतिस्थानके तृतीयः । आव० ११९। प्रवचनः-द्वादशांगः तदाधारे वा सङ्घः । सम० १४। प्रवचनं- आगमः । आव० ६१ । प्रवचनं । *आगम - सागर- कोषः " [३]

Loading...

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272