Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 216
________________ [Type text] आगम-सागर-कोषः (भागः-३) [Type text] २३६| द्वादशाङ्गं गणिपिटकं सङ्घो वा। आव०६८1 प्रवचनं- | पवहणं किच्च-प्लवनकृत्यं-तरकाण्डम्। ज्ञाता० १९११ प्रशस्तवचनं-प्रधानवचनं-प्रथमवचनं वा। अन्यो० ३८ पवहण-प्रवहणं-वेगसरादि। औप० ५९। प्रवहणं-यानम। प्रवचनं-चतुर्वर्णसङ्घः। बृह. १९८ आ। द्वालसंगं संघो। आव०४२० निशी. १०३। पवा-प्रपा-उदकदानस्थानम्। आचा० ३६६। प्रपाउदकदापवयणउब्भावणता-प्रवचनस्य-द्वादशाङ्गस्योद्भावनं- नस्थानम्। आचा० ३०७। प्रपा-आगमनगृहम्। स्था० प्रभावनं १५७ भग० २३७। प्रपा-जलदानस्थानम्। प्रश्न० ८। प्रावचनिकत्वधर्मकथावादादिलब्धिभिर्वर्णवादजननं प्रपाजलदानस्थानम्। औप०४१। प्रपा-जलदानस्थानम्। प्रवच-नोद्भावनं तदेव प्रवचनोद्भावनता। स्था०५१५ प्रश्न. १२६। प्रपा-जलदानस्थानम्। जम्बू. १४४| प्रपापवयणकुसल जलस्थानम्। ज्ञाता०७९। गिम्हादिस् उदगदाणं ठाणं। सूत्रार्थहेत्वादिप्रवचनावर्णवादिनिग्रहान्तगणः। व्यव. निशी०६९आ। पवाए-प्रपातः-प्रपतज्जलौघः। जम्ब०२९। प्रपातः-गर्तः। पवयणगीयत्थ-प्रवचनगीतार्थः-सर्वसारेण प्रवचनस्य ज्ञाता० १९१। प्रवाढः-व्याजः। सूत्र. ११३। प्रपातो-यत्र गृही-तोऽर्थः। व्यव० ४१२आ। पर्वतात् पानीयं पतति। बृह. १०६अ। पवयणपभावणया-प्रवचनप्रभावनता-यथाशक्त्या पवाओ- गर्ता। बृह० ५७ अ। मार्गदेशना, विंशतितमस्थानकम्। आव० ११९। पवात-प्रपातः। बृह० ३१ अ। पवयणभावणा-यथाशक्तिमार्गदेशनादिकया च पवातखड्डा-प्रपातगर्ता। आव० ३७४। प्रवचनप्रभावना। ज्ञाता० १२२ पवाय-प्रपाणं-उत्तरोष्ठतलम्। जम्बू. २३७। प्रपातःपवयणमाऊ-प्रवचनमाता। आव० ७७८। पर्वतात्प्रपतज्जलसमूहः। सम०८५ प्रपातः-प्रपतज्जलपवयणमाय-प्रवचनमातृ प्रवचनमातं वा, सन्तानः। सम० ४५ प्रपातः-गतः। विपा० ५५ प्रपातः उत्तराध्ययनस्य चतुर्विंशतितममध्ययनम्। उत्त. भृग्गुः यत्र मुमूर्षुः जनः झम्पां ददति, अथवा प्रपातः ५१३| रात्रि-धाटीः। जम्बू०६६। प्रपातः-भृगुर्यत्र जनः काश्चित् पवयणरहस्स- अपवादपदं, छेदसुत्तं। निशी० ८१ आ। कामनां कृत्वा प्रपतति। जम्बू. १२४। प्रपातःप्रवचनरहस्यं-अपवादपदम्। बृह० १३१ अ। गच्छज्जनस्खल-नहेतुः पाषाणः भृगूः वा। जम्बू० २२३। पवयणवच्छल्लया- प्रवचन-दवादशाङ्गं तदाधारो वा प्रवादः-प्रकर्षण प्रतिवादनमस्मिन्निति। उत्त०७३। सङ्घस्तस्य वत्सलता-हितकारिता प्रपातः-भृगः। ज्ञाता०९९| पवादं-सर्वज्ञोपदेशम्। आचा. प्रत्यनीकत्वादिनिरासेनेति प्रवचन-वत्सलता। स्था० २२७। छन्नटकानदी प्रपातः। भृगपातादिकं वा। व्यव. ५१५ ६१ आ। प्रवादः-प्रकृष्टो वादः प्रवादःपवयणसार-प्रवचनसारः-चारित्रः। ज्ञाता०१६६) आचार्यपारम्पर्योपदेशः-प्रवादः। आचा. २२७ पवर- प्रवरः-सुभगः। जीवा० २७६। पवायए- प्रकर्षेण प्रधान आदौ वा वाचकः प्रवाचकः। पवरकुंदुरुक्क- प्रवरकुन्दुरुक्कं-चीडाभिधानं गन्धद्रव्यम्। | आव०६११ सम०६१। प्रवरकुन्दुरुक्कः-चीडाभिधानो गन्धद्रव्यवि- पवायतड- प्रपाततटः-भृगतटः। ज्ञाता० २६। शेषः। ज० ५११ पवाया- प्रवाताः। आचा० ३२९। प्रवाता-या ग्रीष्मकालेऽपपवरगवल-प्रवरगवलं-वरमहिषशृङ्गम्। ज्ञाता० २२२॥ रान्हे उपलेपनादिकरणेन धर्म नाशयति। बृह. २६३। पवरवर-पवरवरः-अतिप्रधानः। ज्ञाता०१२ पवालंकुर- प्रवालः-शिलीदलं तस्याङ्कुरः प्रवालाकुरः। पवह-प्रवहे यतः स्थानात् नदी वोद प्रवर्तते स प्रवहः। प्रज्ञा० ३६१। जम्बू. २९३। प्रवहः-मूलः। जम्बू० २९५। प्रवहः-ह्रदनि- | पवाल- प्रवालं-विद्रुमम्। भग० १६३| प्रवालःर्गमः। जम्बू०३०९। पल्लवाङ्कः। भग० ३०६| प्रवालः-पल्लवाङ्करः। मुनि दीपरत्नसागरजी रचित [216] "आगम-सागर-कोषः" [३]

Loading...

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272