Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 228
________________ [Type text] आगम-सागर-कोषः (भागः-३) [Type text] |وا पाणाइवाओ-पाणाणमइवाओ तेहिं पाणेहिं सह पाणु- प्राणः-मनुष्यादेरेक उच्छवासेन सह निःश्वास विसंजोकरणं। दशवै०६५। उच्छवास-निःश्वासः य इति गम्यते एषः प्राण पाणाइवाय-प्राणाः-इन्द्रियादयः तेषामिति पातः इत्युच्यते। भग० २७६। प्राणातिपातः जीवस्य महादुःखोत्पादनम्। दशवै० १४४। | पाणू- णासो। दशवै० ५४ अ। पाणाइवायकिरिया-प्राणातिपातक्रिया पाण्डुः-राजाविशेषः मायारहितः। सूत्र. १७३। प्राणातिपातविषया-क्रिया। आव०६१२ पाण्डुकम्बला-शिलाविशेषः। सूर्य ७८१ प्राणातिपातिकी-प्राणातिपातः प्रसि-द्धस्तदविषया क्रिया | पाण्डुकवनं-अचलेन्द्रमूनिस्थितं वनम्। आव०४७ प्राणातिपात एव वा क्रिया प्राणातिपात-क्रिया। भग. पाण्डुराजः- हस्तिनागपुरपतिः युधिष्ठिरादिपिता। प्रश्न १८ पाणाई-पानकादि। ओघ. ११४१ पाण्डू-पाण्डुमृत्तिकानाम देशविशेषे या धूलीरूपा पाण्डू पाणाउ-द्वादशमं पूर्वम्। स्था० १९९। अत्र इति प्रसिद्धा। प्रज्ञा० २६। प्राणिनामायुर्वि-धान-सभेदमभिधीयते तत् पात-पातः। सूर्य. १०८ पात्रं-भाजनम्। उत्त० २६५) प्राणायुवादशं पूर्वम्। सम० २६॥ पातकहत-पातकेन-ब्रह्महत्यालक्षणेन पाणाउपूव्वं- प्राणा-जीवा आयुश्चानेकधा वर्ण्यन्ते मातापित्रादिपातकल-क्षणेन वा हतः पातकहतः। व्यव. तत्प्राणायुः -द्वादश पूर्वम्। सम० २६। ७आ। पाणाऊ-प्राणाय-प्राणाः पञ्चेन्द्रियाणि त्रीणि मानसादीनि पातन- गालनम्। निर०११॥ बलानि उच्छवासनिश्वासौ चायुश्च ततो यत्र प्राणा पातनिका-अवतरणम्। नन्दी०७५/ आयुश्च सप्र-भेदमुपवर्ण्यन्ते तद्पचारतः प्राणायः। पाताल-पातालकलशः। अन्यो० १२१, १७१। द्वादशमं पूर्वम्। नन्दी० २४१। | पाताललकापुरं-खरदूषणसम्बन्धिपुरम्। प्रश्न. ९। पाणागार-पानागार-मद्यगेहम्। ज्ञाता० ७९। विपा० ५२) पाति-नृपः। निशी० २४३ आ। पाणाच्चए- प्राणात्यये-अत्यर्थम्। ओघ. १९५१ पातीणगामिणी- प्राचीनगामिनी। आव. २२७। पाणाणुकंपा-प्राणानुकम्पा-दयाप्रकर्षः। ज्ञाता०६६) पात्रः- अभिनेतव्यप्रकारः। जम्बू. २६३। पाणामा-प्राणामिकी। आव. २१३। भग० १६१| पात्रकल्पिकः- कल्पिके भेदः। बृह० १०८ अ। पाणावली-भाजनविशेषावली। अनुत्त०५ पात्रपरिकरः- पात्रनिर्योगः। ओघ. २०८। पाणिक्खय-प्राणिक्षयः-गवादिक्षयः। जम्बू. १२५। पात्री-भाजनविधिविशेषः। जीवा. २६६। पाणिपत्तं-प्राणिमात्रम्। आव. १९११ पाद- पादः-षडङ्गुलप्रमाणः। भग० २७५) प्रातः-प्रभातपाणिपरियावन्ना- पाणिपर्यापन्ना-हस्तस्थिताम्। आचा० | समः। सूर्य०४५। पादो-वृत्तपादः। स्था० ३९७। ३५७ पादकाञ्चनिका- पादधावनयोग्या काञ्चनमयी पात्री। पाणिपिज्जा-प्राणिपेयः-तटस्थप्राणिपेया नदी। दशवै. जीवा. २६६। २२० पादकेसरिया-पात्रकेसरिका-पात्रप्रमार्जनपोतिका। प्रश्न पाणियमंचिता-पानीयमञ्चिका। आव० ८४५१ १५६| पाणियमंडुक्को-पानीयमण्डूकः। आव० ६४१। पादठवणं-पात्रस्थानं यत्र कम्बलखण्डे पात्रं निधीयते। पाणी- वल्लीविशेषः। प्रज्ञा० ३रा चाण्डाली। उत्त. ३०११ प्रश्न. १५६ पाणीय-पानीयं-जलम्। स्था० ११९। पानीयं-जलम्। सूर्य | पादददरय-पाददर्दरकं पादेन भूम्यास्फोटनरूपम्। जम्बू २९३। पानीयं-जलम्। प्रश्न. १६३। पानीयं-जलम्। भग. ४१९ ३२६। पादपीठं-आसनविशेषः। उत्त०४२३ पाणीपाय-पाणिपात्रः। आव० ३२३ | पादपुंछण- पट्टयदुनिसिज्जवज्जियंरओहरणं। निशी. मनि दीपरत्नसागरजी रचित [228] "आगम-सागर-कोषः" [३]

Loading...

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272