Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 152
________________ [Type text] २३ अ पंसुखार पांशुक्षार- उषरलवणम्। दशवे. ११८१ पंसुरिया पांशुरिका-रज उद्घातः । आव ०७३५ पंसुवडी- पांशुवृष्टिः । भग० १९५| पांशुवृष्टिः धूलिवर्षणम् जीवा० २८३ पंसू- धुमाकार आपाण्डुश्च रजः अचित्तश्च पांशुः । आव ० आगम - सागर- कोषः ( भाग :- ३) ७३५| पड़-पाति रक्षति तां भार्य्यामिति पतिः । उत्त० ३८ | पइगा- प्रतिका-प्रद्युम्नसेनसुता ब्रह्मदत्तराज्ञी। उत्त ३७९| पइट्ठ- प्रविष्टः । दश० ५९ । प्रतिष्ठः सुपार्श्वपिता। आव० १६१। प्रतिष्ठितः शास्त्रीयद्वितीयमासनम्। जम्बू. ४९० पइठ्ठा- प्रतिष्ठा-अपायावधारितस्यैवार्थस्य हृदि प्रभेदेन प्रतिष्ठापन | नन्दी० १७७१ पइट्ठाइ - प्रतिष्ठति । आव० ५७८ । पइट्ठाण- शालवाहननगरी । बृह० २७ आ । प्रतिष्ठानं अवस्थानम् । अनुयो० १२९| प्रतिष्ठानं त्रिसोपानमूलपादः । जम्बू० ४२१ प्रतिष्ठानः- त्रिसोपानमूलपादः । जीवा० १९८ प्रतिष्ठानं त्राणकारणम्। प्रश्न. ६३ प्रतिष्ठानंमूलपादः । जीवा० ३६९। प्रतिष्ठानं शालिवाहननगरम् । आव• ८९१ प्रतिष्ठानं मूलपादः । जम्बू• २३ पइडिअ - प्रतिष्ठितः-प्रकर्षेण स्थितवान् । दशवै० ७०| पइडिय प्रतिष्ठितं-नारकादिभावेनावस्थितम्। भग०८२ प्रतिष्ठितः अपुनरागत्य व्यवस्थितः । प्रज्ञा० १०८ पइडिया प्रतिष्ठिताः सायपर्यवसितं कालं स्थिताः। उत्त० ६८४ | पठाणं प्रतिष्ठानं वैधम्र्योदाहरणे नगरम्। आव• ६९८ पड़णी पचनी नरकपालघ्ननस्थानम् आव० ६५१| पइण्ण प्रकीर्ण- इतस्ततो विक्षिप्तम्, असम्बद्धम् । उत्त० - ३४६। प्रकीर्णः। बृह॰ १२६ आ । पइण्णकहा- णेगमसंगहववहारेहिं जं कहिज्जति सा उस्सग्गो पइण्णकहा। निशी० २४० अ पइण्णपण्णो- अथणीयसुओ अगीतो अपरिणामगो य, एसि उद्देसुद्दे कहित्तो पइण्णपण्णो । निशी० ८१ अ प्रकीर्णप्रश्न-प्रश्नः-छेदसूतान्तः पाती रहस्यार्थः स प्रकीर्णो येन स प्रकीर्णप्रश्नः । बृह० १३० अ मुनि दीपरत्नसागरजी रचित [Type text] पइण्णवाई प्रतिज्ञावादी प्रतिज्ञया वा इदमित्थमेव इत्येकान्ताभ्युपगमरुपया वदनशीलः उत्तः ३४६६ प्रकीर्णवादी प्रकीर्ण- इतस्ततो विक्षिप्तम्, असम्बद्धमित्यर्थः वदति- जल्पतीत्येवंशीलः, वस्तुतत्त्वविचारेऽपि यत्किञ्चनवादी । यः पात्रमिदमपात्रमिदमिति वाऽपरीक्ष्यैव कथञ्चिदधिगतं श्रुतरहस्यं वदतीत्येवंशीलः । उत्त० ३४६। पइण्णविज्झो- प्रकीर्णविज्जः-छेदसूतान्तर्गता रहस्यवचन-पद्धति सेव्यते सा बृह० १३० अ पइण्णा- प्रतिज्ञा-निश्र्चयरूपोऽभ्युपगमः । राज० १३३| प्रकीर्ण- अप्रतिनियता। बृह० २६४ अ । पइन्नं प्रदत्तम् । प्रश्न. ११। प्रतिज्ञा-पक्षः। दशवे. २६३ पन्नगा प्रकीर्णकानि । प्रज्ञा० ५६ | पइन्नगतव- प्रकीर्णतपः श्रेण्यादिनियतरचनाविरहितं स्वशक्त्यपेक्षं यथाकथञ्चित्क्रियमाणं तपः। उत्त० ६०१ | पइन्ना- प्रतिज्ञा-निदानबन्धनरूपा आशंसा। सूत्र० २६०| प्रतीर्णा निस्तीर्णा आजन्मपालिता । प्रश्न. १०५| इभा प्रतिभा प्रद्युम्नसेनसुता ब्रह्मदत्तराज्ञी । उत्तः ३७९| पइभाए- प्रतिभयः- भयजनः । ज्ञाता० ७९ | पड़मणुरत्ता-: • भर्त्तारं प्रति रागवती । ज्ञाता० २०२ | पड़या- पतिता जात्यादेर्बहिष्कृता । अन्त० १२| पइरिक्क- स्त्र्यादिविरहितेन विविक्त व्याबाधं वा । उत्त ११०| प्रतिरिक्तं विजनम् । भग० ५४३ | प्रतिरिक्तःआव० ६६। विजनं प्रचुरं वा एकान्तम्। वृह. ११९ आ एकान्तः-स्त्र्याद्यसङ्कुलः । उत्त० ६६५। पइरिक्कमज्जितघयविहीए प्रतिरिक्तमभ्यङ्गनविधिना आक०६५। पइरिक्कय- प्रचुरः । ओघ० १०३ | पइल्लं पदं श्लीपदं पादानौ काठिन्यम्। प्रश्र्न० १६१ । पइवं- तैलदशाभाजनम् । भग० ३१३ | पइविज्जो जो पुण आदिरंतेण सव्वं कर्हेति सो निशी० ८१ आ० पइविसेस प्रतिविशेषः प्रतिनियतविशेषः । नन्दी० ८५ पउंछति- अंजणेणं अजेति । निशी० १९० अ० पअंगे प्रयुताङ्गं चतुरशीत्यो लक्षैर्नयुतैः अनुयो० १००) [152] *आगम - सागर- कोषः " [३]

Loading...

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272