Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 163
________________ [Type text] आ । पच्छाकड- जेण चारित्तं पच्छाकडं उन्निक्खतो भिक्खं हिंडइ वा न वा । निशी० ८४ आ । निशी० १२० अ । पश्र्चात्कृतकः । आव० १९१। व्यव० २७५ आ । पश्चात्कृतं पराजितः । बृह० १५१आ। पच्छाकम्म पश्चात् दानानन्तरं कर्म-भाजनधावनादि यत्रा शनादौ तत् पश्चात्कर्म प्रश्न. १५४१ पश्चाद्भोक्ष्याम इति पश्चात्कर्म । दशवै० २०३ | पच्छाकायिय- पश्र्चात्कायिकम् । आव० २१७ | पच्छाग- प्रच्छादकः कल्पः । ओघ० २०८ पच्छाणुतावय- पश्चादनुतापकः पश्चात्तापकृत् । उत्त ३४०| आगम - सागर- कोषः ( भाग :- ३) पच्छाणुपुथ्वी पाश्चात्यः चरमसीमादारभ्य व्यत्ययेन वानु- पूर्वी-परिपाटि विरच्यते यस्यां सा निरुक्तविधिना पश्चानु-पूर्वी अनुयो० ७३। पच्छाणुसए पश्चादनुशयः पश्चात्तापः प्रश्न. १८० पच्छातुरस्स- पश्चाद् अस्मिन् राजादौ प्रव्रजिते सति आतुरस्य । ज्ञाता० १०२ | पच्छापुरा- विवक्षितकालस्य पश्र्चात् पूर्वं च सर्वदैवेत्यर्थः । भग० १२२ ॥ पच्छावाया पथ्या वाता वनस्पतीनां सामान्येन हिता वायवः पचाद्वाताः । ज्ञाता० १७१ । पच्छासंखडि पश्चात्सइखडिः मृतकसङ्खडि । आचा० ३३०| पच्छासंखडी- अपरसूर्ये-पच्छासंखडी, अपरस्यां दिशि पच्छासंखडी बृह. १३५ अ मज्झण्ह पच्छतो पच्छासंखडी | निशी० प्र ३१० अ अपराण्हे त क्रियमाणा पश्र्चात्सङ्खडी। बृह॰ १७९ आ । पच्छासंथुय- पश्चात्संस्तुतः श्वसुरकुलसंबद्धः । आचा॰ ३३६ पश्चात्संस्तुतः यदन्तिकेऽधीतं श्रुतं वा तत्संबंधिनो वाऽन्यत्रावासितः आचा० ३५३| पश्र्वात्संस्तुतः श्र्वसु-रादिः आचा० ३५१| पच्छासंथव- पश्चात्संस्तवः श्वश्रवादिकल्पनया परिचयक- रणम् । पिण्ड० १२१ | पच्छित्तं प्रायसो वा चितं जीवं शोधयति कर्ममलिनं विमलीकरोति तेन प्रायो वा बाहुल्येन चित्तं स्वेन स्वरूपे अस्मिन् सतीति प्रायश्चित्तम् आव० ७८ - मुनि दीपरत्नसागरजी रचित [Type text] पच्छित्तवातो जहा सव्वे मासगुरुसत्ता पढमुद्देसे अणुव-त्तिया, बितियादिसु मासलहु, छट्टादिसु चउगुरु, बारस-मादिंसु चउलहु। अहवा पच्छित्तणुवातो पणगादिजोगो जाव चरिमं निशी १४८ आ पच्छिपिंडय पच्छिकापटिकम् राज० १४१ पच्छिपिए-पच्छिकालक्षणपिटकः। भग- २१३२ पच्छिमकाल- पश्चिमः कालः पाश्चात्यवयः । पिण्ड० १७७] पश्चिमकाल: संलेखनाकालः | ओघ० १८९१ पच्छिमग पश्चिमकः चरमः । स्था० २२६| पच्छिमवय पश्चिमवयः आव० १३७ पच्छियपिडगं । अन्तः १९ । पद्दि- पडिच्छ्गायरिएण उदिद्वं तं पच्छुद्दिनं । निशी. २९ अ पच्छोलंति पृष्ठतो मुखां चपेटां ददाति । जम्बू. ४१९ । पच्छोलेइ- पृष्टतो मुखां चपेटां ददाति। भग० १७५। पछिमसंजमो- अहक्खायचारित्तं । निशी० ७ अ । पछिमा तवा- सुहुमकिरियानियट्टी वोछिन्नकिरियमप्पडिवाहूं च एते पच्छिमा तवा । निशी० ७ अ पजगो काइकुरोऽनङ्कुरो वाऽनन्तवनस्पतिः । पञ्चवर्णः । बृह० PEE| पजणणं- प्रजन्यतेऽपत्यं येन तत् प्रजननं शिश्नंलिङ्गम्। सूत्र० १०३| प्रजननः - मेहनः । स्था० १३८ | पजीवण- प्रजीवनकं - जीवनहेतुकं द्रव्यम् । पिण्ड० १३८ | पज्जेत - पर्यन्तः विभागः प्रश्नः ९८१ पर्याप्तः शक्तः । भग० ६८४| पपादहितं पादयं पादप्रक्षालनस्नेहनोद्वर्त्तनादि । ज्ञाता० २०९। पद्यं छन्दोनिबद्धम् । स्था० २८८८ वृत्तादि यत् गीयते तत् पद्यम्। जम्बू० ३९| पाद्यम्। आव० ३००। पद्यं-“पज्जं तु होइ तिविहं सममद्धसमं च ना विसमं च। पाएहिंअक्खरेहिं य एव विहिण्णू कई बेंति दशवे- ८७ पज्जणं- सज्जणं कलमोदणं उप्फोसणं धावनादिकिरियाओं य निशी. १६६ अ पायनम् । आव० ५१५| पज्जणघडिया पायनघटिका आव• ५९४५ पज्जणया- पायनताः । बृह० १०१ अ । [163] * आगम- सागर - कोष : " [३]

Loading...

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272