Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम- सागर-कोषः ( भाग :- ३)
व्यव० २४०|
भा- प्रभा-यानादिदीप्तिः । भग० १३२ | प्रभायानादिदीप्तिः । औप० ५०| प्रभा बाहुल्यम् । जीवा० ८९|
।
भावनावासगता प्रभा । जीवा० १६२ | प्रभा-आकारः । जम्बू० १०० । प्रभास्वभावः । प्रज्ञा० ४३ | प्रभा-प्रकाशः । सूर्य० ७८। प्रभा भावनावासगता। प्रज्ञा० ८८। प्रभाआकारः । प्रज्ञा० ३६५ | प्रभा-स्वरूपम् । प्रज्ञा० ५३२ | प्रभाप्रभावः माहात्म्यः। स्था॰ ४२१ । प्रभा-प्रभावः । उपा० २६ । प्रभा-उद्गमन-समये यद् द्युतिस्फुरणम्। ज्ञाता० १७०। प्रभा चन्द्रादि-दीपितः । उत्त० ५६१।
पभाइ प्रभाति। आव० २१८८
पभावई मुनिसुव्रतस्वामिमाता सम० १५१। प्रभावति । मल्लिमाता आव० १६०| बलनरपतिराजी भग० ५३५१ प्रभावती- उदायनराज्ञी। उत्त० ९६ । प्रभावतीशिक्षायोग ष्टान्ते हैहयकुलसंभूतवैशालिकचेटकप्रथमा पुत्री। आव० ६७६ ।
पभावणा- प्रभावना-तथा तथा स्वतीर्थोन्नतिहेतुचेष्टासु प्रवर्तमानात्मिका । उत्त० ५६७ प्रभावनाधर्मकथादिभिस्तीर्थ ख्यापना। दशवें० १०३ प्रभावनाधर्मकथादिभिस्तीर्थप्रख्यापना। प्रज्ञा० ५६| पभावती- प्रभावती- उदायनराजपत्नी । आव० २९८ ॥ उदायनस्य राजी। निशी ३४६ आ उदायननरपते राजी भग० ६१८१ कुम्भकराजपत्निः ज्ञाता० १२४ प्रभावती । निर०९ |
पभावेड़- प्रभावयति प्रकाशयति । उत्तः पटपा पभासंता व्याख्यानेन प्रभासमानः आव ४४८ पभासंति- प्रभासयन्ति तथाविधवस्तुदाहकत्वेन प्रभाव लभन्ते । भग- ३२७
पभास- जम्बूभरते तृतीयं तीर्थम् स्था० १२२ सम० ९३ ॥ द्वाविंशतिसागरोपमस्थितिकः देवः । सम० ४१| प्रभासंदेवोद्योते तीर्थम्। आव० ७०९ | प्रभासः
एकादशमगणधरः । आव० २४० |
पभासा प्रभासा तन्निबन्धत्वात् अहिंसाया एकोनषष्ठितमं नाम । प्रश्न० ९९| पभासेड़ प्रभासयति
अतितापयोगाद्विशेषतोऽपनीतशीतं विधत्ते यथा वा सूक्ष्मतरं वस्तु दृश्यते तथा करोति । भग० ७८
मुनि दीपरत्नसागरजी रचित
[Type text]
प्रभासयति-अतितापयोगाद् विशेषतोऽपनीतशीतं करोति। जम्बू॰ ४६।
पभासेमाण- प्रभासयन् शोभयन् । औप० ५०| प्रभासयमानः सूक्ष्मवस्तूपदर्शनतः स्था० ४२१ ॥
पभु-प्रभु राजा बृह० ९० आ ।
पभू- धणितो निशी ४३ अ राया। निशी. १७४ आ प्रभुः सक्तः । भग. १७६|
पभूय- प्रभूतं उद्भूतम्। औप० ४६ । पभूयदंसी- प्रभूतं
प्रमादविपाकादिकमतीतानागतवर्त्तमानं च
कर्म्मविपाकं द्रष्टुं शीलमस्येति प्रभूतदर्शी आचा०
२१८|
पभुंजिओ- प्रभुक्तः भोक्तुं प्रवृत्तः बृह० गा० ६०७१। पमइलदुम्बला- प्रमलितदुर्बला स्नानभोजनत्यागात् ।
ज्ञाता० ३३ |
पमज्जणा प्रमार्जना-रजोहरणादिक्रिया प्रश्न. १५६ | मुह-प -पोत्तियरयहरणगोच्छगेहिं पमज्जणा। निशी० १८१ अ बीयकणुगादीणं सकृत् अवणयणे आमज्जणा पुणो पुणो पमज्जणा पुणो पुणो करैतस्स पमज्जणा। निशी. १९० अ । प्रमार्जना-रजोहरणादिव्यापाररूपा । प्रश्न० ११२ ॥
मज्जतिरयहरणेण पमज्जणं, पुणो पुणो पमज्जति । निशी० १८७ अ
मज्जित - प्रमृज्यात् कर्दमादि शोधयेत् । आव. ३३८८ । पमज्जिय- प्रमृज्यात्-शोघयेत्। आव० ३३८। पमज्जेमान प्रमार्जयन् शनैर्भूषयन्। स्था• ३२९| पमत्त - प्रमत्तः पञ्चमनिद्राप्रमादवान्। स्था० १६४ | प्रमत्तः-अनुपयुक्तः। उत्तः ४३४ । प्रमत्तः सुखी । आचा०] १८३ प्रमत्तः प्रमत्तसंयतयामः । भूतग्रामस्यषष्ठं गुणस्थानम् आव० ६५०। प्रमत्तःपराभिमुखः ओघ० १७६ । प्रमादयन्ति स्म - मोहनीयादिकर्मोदयप्रभावतः सज्वलनकषायनिद्राद्यन्यतमप्रमादयोगतः संयमयोगेषु सीदन्ति स्म प्रमत्तः । प्रज्ञा- ४२४ प्रमत्तः कषायादिना प्रमादेन रागद्वेषवशं गतः। दशकै ११५ प्रमत्तः प्रमादवान् । ज्ञाता० ७९१ प्रमत्तः असंयतः परतीर्थिको वा आचा० १८१। प्रमत्तः पञ्चविधप्रमादयोगात्। ज्ञाता० १११।
[187]
"आगम- सागर- कोषः " [३]

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272