Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 168
________________ [Type text] पडागा- पताका-ध्वजादन्या । भग० ३१९ | पताकामत्स्यविशेषः । जीवा० ३६ । पताका चक्रादिलच्छनोपेतादितरा । भग० ४७६ । पताका-ध्वजेतररूपा । जम्बू० १८८। पताका । सूर्य० २६३। मत्स्यविशेषः। प्रज्ञा० ४४। पताकागरुडादिवर्जिता ध्वजा विपा० ४६| पडागाइपडागा- पताकाभ्यो-लोकप्रसिद्धाभ्योऽतिशायिनीदीर्धत्वेन विस्तारेण च पताका पताकातिपताका । जीवा० १९१| मत्स्यविशेषः । जीवा० ३६ । पताकाभ्योऽतिशायिन्यो दीर्घत्वेन विस्तरेण च पताकाः पताकातिपाका जम्बू. माम ४४| पडागासंठाणसंठिता- पताकासंस्थानसंस्थिता - वायुकाय आगम- सागर-कोषः ( भाग :- ३) संस्थानम् प्रज्ञा- ४११५ । पडालि लघुतरा आव० २६२२ पडालिया पडालिका यत्र मध्याहने सार्थिकाः तिष्ठन्ति यत्र वा वसन्ति तत्र वा वसन्ति तत्र वस्त्रादिभयं वनं कुर्वन्ति ता वा अस्य दिने दिन उपलभ्यन्ते तदा स एवैकः सागारिकः शय्यातरो भवति । राढागतेषु तु अवज्ञया यत्र तत्र गतेषु तु साधुषु यत्र रात्रौ वसन्ति तद्दिवसं स शय्यातरः । इयमत्र भावना यस्य न नियमेन सडो वा पडालिका वा । व्यव० २७८ आ । पडाली- पडालिका-एकस्मिन् पार्श्वे वृक्षयुगलं समश्रेण्या व्यवस्थितं चतुर्ष्वपि कोणेषु ईषद्दीर्घा वृक्षा व्यवस्थितः । बृह० १८३ आ पडाली गृहाच्छादनम्। व्यव० २७६ अ । पडिंसुआ प्रतिश्रुतः प्रतिशब्दः । जम्बू. १४४॥ । - प्रति प्रतीपं प्रतिकूलं वा आव० ५५१ प्रति प्रतिबिम्बं प्रधानं वा उत्त० ५११ प्रतिः सादृश्ये उत्त• ५८९ ॥ पडिअरड़ प्रतिजागर्ति। ओघ०८४ डिअरण- प्रतिपालन-निरूपणं आलोचनम् । ओघ० ४४ । पडिअरिअ आराध्य दशकै २५५१ पडिआइखे- प्रत्याचक्षीतः प्रतिषेधयेत्। दशवै० १६९ | आय - प्रत्यापिबति-सेवते । दशवै० २६५| पडिएक्कं- पृथक्। ज्ञाता० २०६ | पडिओ सव्वगत्तेण भूमीए निशी० ४९ अ पडिओसरइ- प्रत्यवसर्पति आ० ५४1 पडिकप्पावेति सज्जयति जाता० १३८८ मुनि दीपरत्नसागरजी रचित [Type text] रुद्धम्। ओघ० २१५| प्रतिकुष्ठं- निराकृतम्। पिण्ड० ८४ निराकृतम् । पिण्ड० ११०। प्रतिकृष्टः निषिद्धः । प्रश्न १२७| प्रतिकुष्टः प्रतिषिद्धः। ओघ० १४५१ प्रतिकुष्टःप्रतिषिद्धः । ओ० २१० प्रतिकुष्टं छिंम्पकादिगृहं सूतको पगृहं वा ओघ० १५७१ पडिकुविय प्रतिकूजितं प्रतिभाषितम् । निर० ३३ पडिकूल- प्रतिकूलः- नानुकूलोऽनभिमतः । आचा० ३६४| प्रतिकूलः-विपरीतवृत्तिः । स्था० २४४| पडिक्कंत- प्रतिक्रान्तम् । दशवै० ४९ । प्रतिक्रमणंप्रतिक्रान्तं, प्रज्ञापकात् प्रतीपं क्रमणम्। दशकै १४११ पडिक्कओ प्रतिक्रिया आधारः आव० ३०४ पडिक्कमए- प्रतिक्रामति-निवर्त्तते। पिण्ड० ७६ । पडिक्कमण- प्रतिक्रमणं प्रतीपं पश्चाद् अभिमुखं क्रमणंप्रतिक्रमणं आगमनमित्यर्थः । आचा० २९२१ प्रतिक्रमणंप्रतीपं क्रमणं शुभयोगेभ्योऽशुभयोगानुपक्रान्तस्य शुभेष्वेव गमनम्, निवर्त्तनंपुनरकरणमित्यर्थः । स्था० ३५०। प्रति-क्रमणं-मिथ्यादुष्कृतदानम् । स्था० १३७ | प्रतीपं क्रमणं प्रतिक्रमणम्, अपराधस्थानेभ्यो गुणस्थानेषु वर्त्तनम्। आव० ५४१| मिच्छादुक्कडं। निशी ९१ अ आलोचनादिषु द्वितीयः स्था० २००१ प्रतिक्रमणं मिथ्यादुष्कृतम्। भग० १२० प्रतिक्रमणंमिथ्यादुष्कृतम् । स्था० १६० प्रतिक्रमणस्य प्रथमं नाम | आव० ५५२ प्रतिक्रमणं-दोषात् प्रतिनिवर्त्तनमपुनःकरणतया मिथ्यादुष्कृतप्रदानम्, तदहं प्रायश्चित्तम् । व्यव० १४अ । पडिक्कमणारिह- प्रतिक्रमणार्ह मिथ्यादुष्कृतम् । औप. ४१) मिथ्यादुष्कृतं दशविधप्रायश्चित्ते द्वितीयः । भग० ९२० पडिक्कमति - मनोवचनकायलक्षणेन करणेन प्रतिक्रामति निन्दनेन विरमति । भग० ३७० | पडिक्कममान- प्रतिक्रामन्- निवर्त्तमानः । आचा० २१७ | पडिक्कमामि प्रतिक्रमामि अपुनःकरणतया निवर्त्तयामि आव० १४८ पडिक्कमाहि- प्रतिक्रमणं मिथ्यादुष्कृतदानलक्षणं अकृत्यान्निवर्त्तनं वा ज्ञाता० २०६३ पडिक्कमे प्रतिक्रामेत् कायोत्सर्ग कुर्यात्। दश- २७९॥ पडिकप्पेह सन्नद्धं कुरुतः। भग. ३१७१ पडिकुड प्रतिक्रुष्ठं प्रतिसिद्धम् आव० ४७१ प्रतिकृष्ठंवि पडिक्कमेज्जा- नियत्तेज्जा दशकै टपा [168] * आगम- सागर - कोष : " [३]

Loading...

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272