Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 220
________________ [Type text]] आगम-सागर-कोषः (भागः-३) [Type text] १७६। प्रकर्षण शठः प्रशठः। सूत्र० ३६४। पसम-प्रशमः। आव० ५९१। प्रकर्षण श्रमः प्रश्रमः-खेदः पसण्ण-प्रसन्नः-द्राक्षादिद्रव्यजन्या स्वपरसमयतत्त्वाधिगमरूपः। आव०५९१| मनःप्रसक्तिहेतुरिति। विपा० ४९। प्रसन्नः-सूराभेदः। पसमथेज्जाइगुणगणोवेओज्ञाता०२०९। प्रश(श्र)मस्थैर्यादिगुणगणोपेतः प्रश्रमःपसत्ता- प्रशास्ता-बुद्ध्युपजीवीमन्त्रिप्रभृतिः। सूत्र० २७८। स्वपरसमयतत्त्वाधिगमरूपः खेदः स्थैर्य जिनशासने पसत्थ- प्रशस्तं-उचितसेवनया हितम्। जीवा०४१ निष्प्रकम्पता प्रभावनादिकं च त एव गुणास्तेषां गणःप्रशस्तं-शोभनम्। जीवा० २०७। प्रशस्तं-सामायिकस्य समूह-स्तेनोपेतो-युक्तोः यः सः। अथवा तृतीयप-र्यायः। आव०४७४। प्रशस्तः प्रशमादिगुणगणः-प्रशमप्रशंसास्पदीभूतः। जीवा. २२६। संवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणः। आव० पसत्थदमसासण-प्रशस्तदमशासनः-प्रशस्तः ५९११ प्रशंसास्पदो दमश्च-उपशमः शासनं च सर्वज्ञागमात्मक पसय- पसयः-आटविको द्विखुरश्चतुष्पदविशेषः। यस्य सः। उत्त०४६५) अनुयो० ३९। प्रशयः-विखुर आटव्यपशुविशेषः। प्रश्न. पसत्थनिज्जराए- प्रशस्तनिर्जराकः ७। पसयः-आट-व्यो द्विखुरश्चतुष्पदविशेषः। भग० कल्याणानुबन्धनिर्जरः। भग. २५११ ३४५। प्रश्रयः-विखुरः आटव्यपशुविशेषः। जम्बू० १२४। पसत्थर-प्रकर्षण शास्ता प्रशास्ता तं पसय-आटव्यचतुष्प-दविशेषः। ज्ञाता०६३ धर्मपाठकादिलक्षणम्। आव. ५१६) पसर-प्रसरम्। ओघ० १४८प्रसरः-विस्तारः। प्रश्न० ७६। पसत्थाई-प्रशस्तानि-लाषितानि। स्था० २९७) पसव-प्रसवः-पुत्रादिजन्मः। ज्ञाता०७९| पसत्थार-प्रशस्तारः-धर्मशास्त्रपाठकः। औप० २७। प्रशा- | पसवई-प्रसूते-निर्वतयति। दशवै० १८७। स्ता-अनुशासको मर्यादाकारी सभानायकः सभ्यो वा। पसायट्ठी-प्रसादार्थी-गुरुपरितोषाभिलाषी। उत्त०५५ स्था०४९२ प्रशास्ता-लेखाचार्यादिः धर्मशास्त्रपाठकः। पसायपेक्खि- प्रसादप्रेक्षी-प्रसादं प्रेक्षि-अलोचित स्था. १२६। प्रशास्ता-धर्मोपदेशकः। स्था० ५१६) शीलम-स्येति। उत्त. ५५ लेखाचार्यः, भर्ता वा। आव०६६३। पसारंति-मन्त्रयति। व्यव० २७६। पसत्थारथेरा-प्रशासति-शिक्षयन्ति ये ते प्रशास्तार:- पसार-पर्यालोचः। उ०मा० गा०४७५ धर्मो-पदेशकास्ते च ते स्थिरीकरणात् स्थविराश्चेति पसारण-प्रसारणं-अङ्गानां विक्षेपः। आव. १७४। प्रशास्तृस्थ-विराः। स्था० ५१९। पसारिय-प्रसारितः-विरलीकृतः। उत्त० ३६७। प्रसारितंपसत्थारदोस-प्रशास्ता-अनुशासको-मर्यादाकारी सभया- | गाविततकरणम्। दशवै०१४१ नकः सभ्यो वा तस्माद्दविष्टापेक्षकाद्वा दोषः पसारेज्ज-प्रसारयेत्। आव० ८५३। प्रतिवादिनो जयदानलक्षणो विस्मृतप्रमेयप्रतिवादिनः | पसासेमाणे- प्रसाधयन-पालयन। ज्ञाता०६। प्रमेयस्मारणादि-लक्षणो वा प्रशास्तृदोषः। स्था० ४९२ पसाह- प्रशाखः-शाखाविनिर्गतशाखः। जम्बू० ३२४१ प्रसन्न- प्रसन्ना-सुराविशेषम्। उपा०४९। प्रसन्ना- पसाहण- प्रसाधनम्। आव० ५५५। प्रसाधनं-मण्डनम्। सुरावि-शेषः। जम्बू. १००। प्रसन्नं-परिणतम्। दशवै. ज्ञाता० ३६, ९३। २०७। प्रसन्ना-सुराविशेषः। जीवा. २६५। प्रसन्नं- पसाहणघरगं-प्रसाधनगृहकं-यत्रागत्य स्वं परं च विकाररहितम्। उत्त० ४४२। मण्डयति। जीवा० २००। प्रसाधनगृहक-यत्रागत्य स्वं परं पसन्नचंद-प्रसन्नचन्द्रः-उत्कृष्टबाह्यकरणवतः च मण्डयति। ज० ४५ सप्तमनरकप्रा-योग्यकर्मबन्धकः। आव० ५२९/ पसाहन-प्रसाधनं-मण्डनम्। ज्ञाता०४३। प्रसन्नचन्द्रः-द्रव्यव्युत्स-र्गोदाहरणे पसाहि-प्रसाधि-प्रतिपालय। उत्त० ३८६) क्षितिप्रतिष्ठितनगरे राजा। आव० ४८७। पसाहिउं- प्रसाध्य-प्रगणय्य। आव०७०३| मुनि दीपरत्नसागरजी रचित [220] "आगम-सागर-कोषः" [३]

Loading...

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272