Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 192
________________ [Type text] पयारधम्म चक्षुरादीन्द्रियवशतारूपादिषु प्रवृत्तिः प्रचारधर्मः। दश- २१॥ पयारेड़- प्रतारयति । दश० ५१| पयावह प्रथमवासुदेवपिता सम• १५२१ प्रजापतिः-पोतनपुरे राजा । आव० १७४ | प्रजापतिः- त्रिपृष्ठवासुदेवपिता । आव० १६३। प्रजापतिः। दशवै० ६६ । प्रजापत्यः । सूर्य० १४६। प्रजापतिः-लोकप्रभुः । प्रश्र्न० ३३ । पयावण- प्रतापनं शीतापनोदाय । आचा० ५०| प्रतापनंउत्तेजनम् बृह० १४२ आ पयावणा प्रतापना अग्निप्रज्वलना ओघ १२४ पयाविज्जा प्रतापनं निरन्तरं बहु तापनम्। दश० १५३१ पयासयर - प्रकाशकरः प्रभासकरो वा । आव० ५१०। पयाहिणजलं प्रदक्षिणजलं सामायिकदानस्य स्थानम् । आगम - सागर - कोषः (भाग:- ३) आव० ४७० | पयाहिणावत्तमंडल- प्रकर्षेण सर्वासु दिक्षु विदिक्षु च परिभ्रमतां चन्द्रादीनां दक्षिण एव मेरुर्भवति यस्मिन्नावर्तन मण्डल परिभ्रमणरूपे स प्रदक्षिणः प्रदक्षिण आवत्त येषां मण्डलानां तानि प्रदक्षिणावर्त्तानि मण्डलानि येषां ते तथा सूर्य० २७६१ प्रकर्षेण सर्वासु दिक्षु विदिक्षु च परिभ्रमतां चन्द्रादीनां दक्षिण एव मेरुर्भवति यस्मिन्नावर्तेमण्डलपरिभ्रमणरूपे स प्रदक्षिणः २ आवत्त यस्य मण्डलस्य तत् तच्च मण्डलं मेरुं प्रति यस्य स प्रदक्षिणावर्त्तमण्डलः । जीवा० ३३७ | पयोग- प्रयोगः- परप्रतारणव्यापारः । आचा० १९७ । पयोगकम्मं प्रयोगकर्म वीर्यान्तरायक्षयोपशमाविर्भूतवीर्येणात्मनः प्रकर्षेण युज्यते इति प्रयोगः आचा० ९४ पयोगपरिणता - प्रयोगपरिणता - जीवव्यापारेण तथाविधपरिणतिमुपनीता। स्था० १५११ पयोगविससापरिणय- प्रयोगेण जीवव्यापारेण विश्वसया च स्वभावेन परिणत अवस्थान्तरमापन्नः । ज्ञाता० १७४ | पयोस- प्रद्वेषः मात्सर्यः स्था० ४८४ परंआभियोजितुकामा परमभियोक्तुकामःअभिभवित्तुकामः । ज्ञात० १९९| परंगण नृत्यद् । निर० उम मुनि दीपरत्नसागरजी रचित [Type text] परंगामण भूमौ सर्पणम्। भग० १४५ परंधया- पर्यन्ता व्यक- २२७| परंति- सर्वतो भ्रमन्ति प्रश्न० ५३॥ परंदम- परान् अन्यान् दमयति-यत्कृत्याभिमतकृत्येषु प्रवर्तयति इति परन्दमः । उत्तः २७५१ परंपर- दृष्टिवादे सूत्रस्य भेदः । सम० १२८ । परम्परंव्यवहितम्। भग० २१५ | परे च परे चेति विप्सायां परम्पर- शब्दनिष्पतिः। प्रज्ञा० १८ परम्परकंविकारपरम्परा । पिण्ड० २०१ परंपरगए- परम्परया-मिथ्यादृष्ट्यादिगुणस्थानकानां वा मनुष्यादिगतीनां वा पारम्पर्येण गतो भवाम्भोधिपारं प्राप्तः परम्परागतः । भग० १११ | परंपरगढिया - परम्परैः व्यवहितैः सह ग्रथिता परम्परग्रथिता । भग० २१५ | परंपरघाए- परम्परा निरन्तरता तत्प्रधानो घातः ताडनः परम्पराघातः उपर्युपरिघातः । भग०२५१ । परंपरबंध- येषां तु बन्धानां द्वितीयादिः समयो वर्त्तते तेषां परम्परबन्धः । भग० ७९१ | [192] - परंपरय- परम्परकम्। आव० ५२०१ परंपरवल्ली मातापित्रोर्मात्रादिषट्करूपा गृह. ४२ आ परंपरसिद्धा परे च परे चेति वीप्सायां पृषोदरादय इति परम्पराशब्दनिष्पत्ति, परम्परे च ते सिद्धाश्र्च परम्परसिद्धाः । अनुयो० ११३ परंपरा - परम्परा - ज्ञानदर्शनचारित्ररूपा मिथ्यादृष्ट्यादिभेद- भिन्ना । प्रज्ञा० ११२ | परंपराफासो परम्परास्पर्शः आव. ३२४ परंपरोगाढ- परम्परावगाढः यदात्मप्रदेशान्तर्वत्तीनि तदवगादसम्बन्धात् परम्परावगाढम् । भग० २१॥ परंपरोववण्णगा- परम्परोपपन्नकः परम्परया उपपन्नकः उत्पत्यनन्तरं द्वित्र्यादिसमयवर्ती । प्रज्ञा० ३०४| परंभर- परं बिभर्तीति परम्भरः । स्था० २४८ | परंमुहो- पराङ्मुखः । आव० २२० पराङ्मुखः । आव० ४२७ पर पर तीर्थकृत् । आचा० २२८८ पर शत्रु आव• ६० परः- मोक्षः | आव० ३२९| पर चोदकः ओघ० १०८१ परंदेशविरताद्ययोगिकेवलिपर्यन्तं गुणस्थानकम्। आचा० १७३ | संयमः । आचा०] १७३ | सम्यग्दृष्टिगुणस्थानः । *आगम - सागर- कोषः " [३]

Loading...

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272