Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 262
________________ [Type text]] आगम-सागर-कोषः (भागः-३) [Type text] पेरंतचक्कपालं-पर्यन्तचक्रवालं बाह्यपरिधिः। प्रश्न. व्यापारणीयः। सम० २०| सिन्धुविषय एव, सूक्ष्मचर्माः ६१ पशवः तच्चर्मनिष्पन्नम्। आचा० ३९४| प्रेष्यःपेरुउ-पव्वदेससहितं। निशी. २३ अ। प्रेषणयोग्यो भृत्यदेश्यः। सूत्र० ३३१ पेलव-मदुः। भग० ४७७। पेलवः-प्रतन्ः। व्यव० ४०८ आ। प्रेष्यः-प्रेषणा) जनो दूतादिः। जम्बू. १२२। प्रेष्यः-शुद्रः। पेलवत्वं मृदुत्वलघुत्वलक्षणः। ज्ञाता० २७। अदृढम्। सूत्र० ४०३। प्रेष्यः-प्रयोजनेषु प्रेषणीयः। प्रश्न. ९१। बृह० २२४ अ। पेलवं-कोमलम्। जम्बू० २७५) प्रेष्यवर्जकः श्रावकस्य नवमी प्रतिज्ञा। आव०६४६। पेलवगहणं-इमे अदिण्णदाणा जो आगच्छति तमो | पेसण-प्रेषणम्। आव० ३०३| प्रेषणः-व्यापारः। बृह. ४ भासंति। निशी. १८४ अ। अ। प्रेष्यः। उपा०१० पेलवसत्त- पेलवसत्त्वा-तुच्छधृतिबलः। बृह० ९०। पेसपरिण्णाय-अष्टमी उपासकप्रतिमा। सम. १९। पेला-अभिग्रहविशेषः। निशी० १२ अ। ओघ. १६७। पेसल-पेशल-सुश्लिष्ट, प्राणिनामहिंसादिप्रवृत्या पेलु-रुतपूणिका। आव० ४५६। रुतपूणिका। पिण्ड० ९२। प्रीतिकार-णम्। सूत्र. ९४। पेशलं आस्वादमनोज्ञत्वात्। वलितं। निशी० २२८१ जीवा० ३३१। पेशलं-शोभनम्। आचा० २५८१ पेशलंपेलुगा-साधारणबादरवनस्पतिकायविशेषः। प्रज्ञा० ३४॥ अतिमनो-ज्ञम्। उत्त. २९८ पेशलः-मिष्टवाक्यो पेल्ल-दरिद्रः। निशी. ४५अ। डिम्भः। विपा०५४। विनयादिगुणसम-न्वितः। सूत्र० २३४। पेसलः-मनोज्ञः। पेल्लए-अनुत्तरोपपातिकदशानां तृतीयवर्गस्य जीवा० ३५१। सूक्ष्मचर्मपक्षोः-चर्मसूक्ष्मपक्ष्मनिष्पन्नम्। चतुर्थमध्ययनम्। अनुत्त०२ आचा०३९४१ पेल्लओ-प्रेरकः-प्रमाणभूतः। ब्रह. १२८ अ। पेसला-पेशला-मनोज्ञा। प्रज्ञा० ३६४। पेल्लण-प्रेरणं-विक्षेपणं आघातः। ओघ. १६२ पेसवणप्पओग-प्रेष्यप्रयोगः-बलादिनियोज्यस्य प्रयोगः। अक्कमणं| निशी०४८ आ। आव० ८३४१ पेल्लणा- बलामोटिका। बृह० ५८ अ। पेसारंभ- प्रेषारम्भः । आव०६४७९ पेल्लणया-प्रेरणा। बृह. ३०९ आ। पेसिता-प्रेष्याः । निशी. २७७ अ। पेल्लवा-अणालोइयपव्वावरक्कारिणो पेल्लवा। निशी० | पेसिया-पेशिका-खण्डम्। अनुत्त०५ १२२ । पेसी- दीहागारा। निशी० १२४ आ। अर्बुदजाता। तन्दु०॥ पेल्लिओ-प्रेरितः। आव. १७३| प्रलम्बानामूद्ध्वयिताः फालयः। बृह. १७९ आ। पेल्लिज्जिहिइ- प्रेरयेत्। आव०६४। मांसपेसिका आम्रपेशिका वा। बृह. ३०९ आ। पेल्लितं- लुष्टितम्। आव०८२२॥ पेसुन- पैशुन्यं-पिशुनकर्म प्रच्छन्नं पेल्लितो-आक्रान्तः। निशी. १३७ अ। सदसद्दोषाविर्भावनम्। स्था० २६। पेल्लिय- पेल्लियः-शिशुः। आव० ६७०। पातितम्। व्यव० | पेसुन्न- पैशुन्य-परोक्षे सतोऽसतो वा दोषस्योद्घाटनम्। १८४ । प्रज्ञा० ४३८। प्रच्छन्नं-असद्दोषाविष्करणम्। भग० ८० पेल्लियमुह-प्रेरितमुखः-चम्पितमुखावयवोष्ठनासिकः। चतुर्दशमं पापस्थानकम्। ज्ञाता० ७५। पैशुन्यं-कर्णेपिण्ड० १२३ जपत्वं, परगु-णासहनतया तद्दोषोद्घट्टनम्। सूत्र. २६३। पेल्ल-पूणिकया वलितं रुतम्। बृह. ११६अ। पेसेल्लिया-प्रेष्यिका। आव० ३९७। पेल्लेइ-प्रेरयति-उल्लंघयति। आव०६१७। पेस्स-प्रेस्यः-आदेश्यः। प्रश्न०४१। प्रेष्यः-प्रेषणयोग्यः। पेल्लेज्जा -प्रेरयेत्-अतिक्रामयेत्। ओघ० १४९। जीवा० २८०। प्रेष्यत्वं यस्य स प्रेस्यः। प्रज्ञा० १०६। पेल्लेयव्व- प्रेरणीयः। ओघ० १५ प्रेष्यः-ये तथाविधप्रयोजने नगरान्तरादौ प्रेष्यन्ते। पेस- प्रेष्यः भृत्यादिः। आचा० ९१ प्रेष्यः ज्ञाता०८८ दासमादी। निशी. ६६अ। बलादविनियोज्यः। आव० ८३५ प्रेष्यः-आरम्भेष पेस्सजण-प्रेष्यजनः-प्रयोजनेष प्रेषणीयो लोकः। प्रश्न. मुनि दीपरत्नसागरजी रचित [262] "आगम-सागर-कोषः" [३]

Loading...

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272