Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
नवमचक्रीमहापद्मपिता। आव० १६२१
लघुतरभागः। जम्बू. १४४। पउमुत्तरा- पद्मोत्तरा शर्कराभेदः। जम्बू. १९८१
पएसकम्म- प्रदेशाः-कर्मपुदगलाः जीवप्रदेशेष्वोतप्रोतानां पउमुप्पल- पद्मोत्पलं-अधस्थासाकाकारं पात्रम्। आ० तद्रूपं कर्म प्रदेशकर्मः। भग०६५ २११। जस्स अहो णाभी पउमागिती उप्पलागिती वा तं पएसग्ग-प्रदेशाग्रः-प्रदेशपरिणामः। स्था० २५३। पउम्प्पलं। निशी० १२५पद्मोत्पलाकारपुष्पकयु-क्तम्। पएसघण- प्रदेशघनः-संस्थानविशेषः। आव० ४४४१ बृह० २४५॥
पएसणामणिहत्ताउए- प्रदेशाः-कर्मपरमाणवः ते च पउमोत्तरा- पद्मोत्तरा। जीवा० २७८।
संक्रमतो-ऽप्यनुभूयमानाः परिगृह्यन्ते तत्प्रधानं नाम, पउयंगे- कालमानविशेषः। भग०८८८1
तेन सह निधत्त-मायुः प्रदेशनामनिधत्तायुः। प्रज्ञा० पउर- प्रचुरः। ओघ० १२०।
२१८ पउरजंघ- प्रचुरजङ्घः-पुष्टजङ्घः। जम्बू. १३१॥ पएसनिवत्तसंठाण- प्रदेशैः-आत्मप्रदेशैर्निर्वृत्तं-निष्पन्नं पउरजणवय- पौरजनपदम्। आव० १७४।
संस्थानं यस्य सः प्रदेशनिवृत्तसंस्थानः। प्रज्ञा० १०८॥ पउरत्थ- प्रचुरार्थः-प्रभूतार्थः। आव० ४१३।
पएससंकम- यत्कर्मद्रव्यमन्यप्रकृतिस्वभावेन पउरा- पौराः-पुरवासिनः। बृह० १५५अ।
परिणाम्यते सः प्रदेशसंक्रमः। स्था० २२२ पउराए- प्रचूराणि प्रचुरकाणि-प्रभूतानि। प्रचुरः आयो- पएसा- प्रदेशाः-जीवप्रदेशेष्वोतप्रोताः कर्मपुद्गलाः। भग. लाभो यस्मिन्। उत्त० २८९)
६५। प्रदेशाः-जीवप्रदेशा एषां ते जीवप्रदेशाः, चरमप्रदेशपउल-साधारणबादरवनस्पतिकायविशेषः। प्रज्ञा० ३४। जीवप्ररूपी निह्नवः। आव० ३११| पउलण- पचनविशेषः। प्रश्न.१४|
पएसी-प्रदेशी। आव. १९७१ पउलियं-पक्कं अग्गिणा पउलियं। निशी. १५७ आ। पओअणं- प्रयोजनं-प्रवर्तनम्। उत्त०५०३। पउल्लग-भाजनं स्थाल्यादि। दशवै. ९७।
पओए- प्रतोदः-आरादण्डलक्षणः। दशवै० २५० पउसा- म्लेच्छविशेषः। प्रज्ञा०५५
पओग-कायादिप्रयोगः। ओघ. २२१। प्रयोगःपए- प्राग्प्रत्युषसि। ओघ०८१| प्रगे। आव०८९, ३३५, हरणक्रियायां प्रेरणमभ्यनुज्ञा च। आव. २३। प्रयोगः
६४०। प्राग-पूर्वम्। ओघ० ४७। पूर्वं, प्रगे। बृह. १६१| उपायः। राज० १४६। प्रयोगः-मनःप्रभृतीनां पएणियार-प्रकृष्ट एणीचारः प्रैणीचारः। प्रश्न.१४॥ व्याप्रियमाणानां जीवेन हेत-कतृभूतेन यद् व्यापारणं पएस- प्रदेशः-लघुतरम्। भग० ३८१। प्रकृष्टो-निरंशो प्रयोजनं सः प्रयोगः। स्था० १०७ सम्यक्त्वादिपूर्वो धर्माधर्माकाशजीवानां देशः-अवयवविशेषः। प्रदेशः। मनःप्रभृतिव्यापारः अथवा सम्यगादि-प्रयोगःस्था० २४। प्रदेश-देशैकदेशः। जम्बू. ३३९। प्रदेशः- उचितानचितोभयात्मक औषधिव्यापारः, स्था० १५१| कर्मपरमाणुः। प्रज्ञा० २१८ प्रदेशः-त्रसरेण्वादिरूपः। प्रयोगः-प्रज्ञापनायाः षोडशमं पदम्। प्रज्ञा०६। प्रयोगःजीवा० ३२२। प्रदेशः-परमाणुः। आचा० १३। प्रदेशः- प्रकर्षेण युज्यते व्यापार्यते-क्रियासु सम्बन्ध्यते वा जीवप्रदेशः कर्मपुद्गलसम्बन्धः। आव० ५१८। संयम- साम्परायिकेर्यापथकर्मणा सहात्मा अनेनेति। प्रयोगःस्थानाविभाग-परिच्छेदः। बृह. १५। प्रकृष्टो-निरंशो परि-स्पन्दक्रिया आत्मव्यापार इति। प्रज्ञा० ३१७) देशः प्रदेशः। अनुयो० ६७। प्रकृष्टो-निरंशभागः प्रकृष्ट- प्रयोगः-प्रयुज्यते इति व्यापारो धर्मकथाप्रबन्धो वा। स० सर्वसूक्ष्मः पुद्गलास्तिकायस्य देशो-निरंशो भागः २३६। प्रयोगः-वीर्यान्तरायक्षयोपशमजीववीर्यजनितो प्रदेशः अनुयो० ६८ प्रकर्षणान्त्यत्वात्प्रदेशान्तराभावतः व्यापारः। उत्त० २०१। प्रयोगः व्यापारः। ज्ञाता० १७७। क्वचिदप्यनुगतरूपा-भावलक्षणेन दिश्यते
प्रयोगः- व्यापारणं करणं आशंसा व्यापारः। स्था० ५१५ प्राग्वदुपदिश्यत इति प्रदेशः-निरंशो भागः। उत्त० ६७२। प्रयोजनं, सपरिस्पन्द आत्मनः क्रियापरिणामो व्यापारः प्रदेशः-सूचकत्वादस्य अन्त्यप्रदेश-जीववादिनः अन्त्य इत्यर्थः। सम० ३१ व्यावृत्तिः । सम० १२७। व्यापरणंएव प्रदेशो जीव इत्यभ्युपगतः। उत्त० ५२। | करणम्। उत्त० १८८। प्रयोगः-जीवव्यापारः। भग० ५५)
। करणा
मुनि दीपरत्नसागरजी रचित
[155]
"आगम-सागर-कोषः" [३]

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272