Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
औप०४१। प्रायश्चित्तम्। आव०५२ पापं छिनत्ति अनुयो० २५३। पादपुञ्छनकं-रजोहरणम्। आचा० २४०। प्रायश्चित्तं वा विरोधयतीति नैरु-क्तविधिना
पापप्रो-ञ्छनं-रजोहरणम्। ज्ञाता० २०९। पादप्रोञ्छनकंप्रायश्चित्तम्। उत्त०५८३| पापं-कर्मोच्यते तत् पापं रजोहर-णम्। राज० १२३। पादप्रोञ्छनं-रजोहरणम्। छिनत्ति यस्मात् कारणात् प्राकृतशैल्या पायच्छित्त। प्रश्न. १२०| पादपुञ्छनं-आसनविशेषः। उत्त०५५) संस्कृते तु पापं छिनत्तीति पापच्छिदुच्यते, प्रायसो वा पादप्रोञ्छनं-रजो-हरणम्। भग० १३६। पादपुञ्छनंचित्तं जीवं शोधयति कर्ममलिनं विमलीकरोति तेन रजोहरणम्। दशवै. १९९। पादप्रोञ्छनम्। आव०७९३। कारणेन प्रायश्चित्तम्। प्रायो वा-बाहल्येन चित्तं स्वेन | पादपुञ्छनम्। आचा०४०९। पादप्रोक्षणम्। औप. १०० स्वरूपेण अस्मिन् सतीति प्रायश्चित्तम्। आव० ७८२। पायपोपगमण-अनशनिनः पादपस्येवोपगमनंप्रायश्चित्तं-अपराध-शुद्धिः। भग० ९२४।
सामीप्येन वर्तनं पादपोपगमनम्। दशवै० २६। पायच्छितकरणं- प्रायच्छित्तकरणम्। आव०७७९। पायपोसं-अपानदारं। निशी० १५० आ। प्रायश्चि-त्तकरणं-योगसंग्रहे एकत्रिंशत्तमो योगः। पायबद्धं- पदवृत्तादिचतुर्भागमात्रे पादे बद्ध-उत्क्षिप्तकं, आव०६६४१
प्रथमतः समारभ्यमाणम्। जम्बू० ३९| पायच्छिरा-पादशिरा। आव. ३७१।
पायभूमीए-| निशी० ११० अ। पायठवणं- पात्रस्थापनकं-कम्बलमयं पात्रस्थापनम्। पायमूल- पादमूल-मूलभूमी। ज० २७७। बृह० २३७ ।
पायय-पात्रकं-समाधिस्थानम्। आचा० ४११। प्राकृतः। पायड-प्रकटम्। आव० ५२० प्रकटः
ज्ञाता० ५०| प्राकृतः। मरण। तथाविधविशिष्टवचन-रचनाविशेषतः सुखप्रतिपाद्यो । पायरास- प्रातराशं-प्राभातिकं भोजनकालम्। ज्ञाता० योऽक्षरेष्वव्याख्यातेष्वपि पायः स्वयमेव परिस्फन्निव १५०| प्रातराशः-प्रातरशनम्। आव० १३६। प्रातरशनंलक्ष्यते स प्रकटः। पिण्ड. २८१
प्रातराशः। आचा० १३० पायत्त- पदातीनां पत्तीनां समूहः पादातम्। स्था० ३०३। | पायलित्तायरियं-आयरियविसेसो। निशी० ३०२ अ। पादात-पत्तिसमूहः। भग०४७९| पादातीना-समूहः | पायलेहणिया- पादलेखनिकापादातम्। उत्त० ४३८पादात्तं तेयविशेषः। जम्ब० वटोंबरप्लक्षाम्लिकाकाष्टमयी वर्षास् ४२३
पादकर्दमापनयनी। बृह. २५३ अ। पायत्ताणीयं-पाइक्कबलदरिसणा पायत्ताणीयं। निशी० | पायल्लग-हथियारविशेषः। निशी० १०५। ७१।
पायवगमण-पादपस्येवोप-सामीप्येन गमनं-वर्तनं पायदद्दर-पाददर्दरः-पापप्रहारः। औप० ६०|
पादपोप-गमनम्। आचा. २६२१ पायदद्दरग- पाददर्दरक-भूमेः पादेनास्फोटनम्। भग. पायविक्खंभ- पादविष्कम्भं-पानीयम्। आव० ३८८1 १७५
पायवीढग- पादशीर्षकं-पादानामपरितनोऽवयविशेषः। पायदद्दरय-पाददर्दरकम्। जीवा० २४७।
जीवा० २१०१ पायनिज्जोग- पात्रनियोगः-पात्रपरिकरः। ओघ. २०८। | पायसंखा- पादसङ्ख्या-गाथादिचतुर्थांशरूपसङ्ख्या। पायनियोग- पात्रनिर्योगः। बृह० ८६अ।
अनुयो० २३३ पायपडिलेहणीआ-पात्रकप्रत्यपेक्षणिका
पायसंहरण-पादं प्राणिनि निपतन्तं धारयतीत्यर्थः। पात्रकमुखवस्त्रिका। ओघ० २१२
ओघ. १२७ पायपरियावन्न-पात्रपर्यापन्ना-पात्रस्थिता। आचा० ३१७ | पायस-परमान्नम्। जीवा. २६८ पायपीढ-पादपीठः-पदासनम्। ज० १८७)
पायसमास-पादसमासो-गाथापादसंक्षेपः। आचा. १८७। पायपंछण-पादपुञ्छनकं-रजोहरणम्। ओघ. १७५। पाद- | पायसीसग-पादशीर्षकं-पादस्योपरितनाऽवयवविशेषः। प्रोञ्छनं-रजोहरणम्। स्था० ३०५। पादपञ्छनम्।
जम्बू० ५५
मुनि दीपरत्नसागरजी रचित
[230]
"आगम-सागर-कोषः" [३]

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272