SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ [Type text ) वश्य-त्वात्पोषणीयत्वाच्चैति तद्भार्याः, तद्भारो वा येषां वोढव्यतयाऽस्ति ते तद्भारिकाः । भग० १९६ । तब्भाव- तद्भावः। स्था० ३३१ | तस्य भावस्तद्भावः पुंवेदः । व्यव० १७५ आ । आगम-सागर- कोषः (भाग:- ३) तब्भावणाभाविए- तद्भावनया - कामध्वजाचिन्तया भावितो वासितो यः स तद्भावनाभावितः । विपा० ५३ | तमंतमेति तमस्तमा यतः प्रबलान्धकारतया परिणमते । बृह० १९७ आ । तमंपविट्ठ- तमः प्रविष्ट इव तमः प्रविष्टः । भग० ३१२ | तमंपविट्ठा - तमः प्रविष्टाः- अज्ञानमग्नाः । प्रश्न० ९८ तम- तमयिति खेदयति जनलोचनानीति तमः । उत्त ३८ दुःखसमुद्घातेन सदसद्विवेक प्रध्वसित्वाद्यातनास्थानम् । अज्ञानरूपं, ज्ञानावरणादिरूप महत्तरं तमः । सूत्र० २२| कण्हचउद्दसीए राओ भासरदव्वाभावो निशी० ३०२ आ तमः अज्ञानम्, बद्धस्पृष्टनिद्यत्तं ज्ञानावरणीयं वा। आव० ७८८। अप्कायपरिणामरूपोऽन्धकारः । स्था० २१७। तमः-अंधकाररूपत्वात् । भग० २६९ | नरकः । उत्त ४००| कृष्णचतुर्दशी रात्री ध्वान्तम्। बृह० १५४ आ । न किञ्चित्पश्यतीत्यर्थः । निशी० ३०२ आ । तमतमप्पभा- तमः तमः प्रभा । प्रज्ञा० ४३ | तमतमा अतिशयतमोरूपद्रव्ययुक्ता पृथ्वी अनुयो ८९। प्रकृष्टं तमस्तमस्तमः । तमस्तमः प्रभेत्यर्थः । भग ६८। तमस्तमः-प्रभा नाम्नी सप्तमी पृथिवी । भग० ६८ तमतिमिरं- रातो जदा रयरेणु धूमिगा भवति तदा तमतिमिरं । निशी. ३०२ आ सरजो धूमिकादिकं कृष्णचतुर्दशी रात्रि तमः। बृह० १५४आ। तमतिमिरपडलं समेध दुर्दिनरजोधूमकादिकं कृष्णचतुर्दशी-रात्रिध्वान्तं तदा तमतमिरपडलम् । बृह० १५४ आ। रातीए रायादिआ मेह दुद्दिणं व भवति, अंधकारविशेषः। निशी० ३०२ आ तमतिमिरपडलविदंसणं तमस्तिमिरपटलविध्वंसन अज्ञानतिमिरवृन्दविनाशनम् । आव ०७८८ ॥ तमपडलमोहजालपडिच्छन्न- तमः पटलमिव तमः पटलं. ज्ञानावरणं मोहो-मोहनीयं तदेव जालं मोहजालं ताभ्यां प्रतिच्छन्ना आच्छादिता ये ते तमःपटलमोहजालप्रतिच्छिन्नाः । भग० ३१२| मुनि दीपरत्नसागरजी रचित [32] [Type text] तमप्पभा- तमः प्रभा । प्रज्ञा० ४३| तमबलपलज्जणे तमो बलेन अन्धकारबलेन सञ्चरन् प्रलज्जते इति तमोबलप्रलज्जनः प्रकाशचारी स्था० २४९। तमो-मिथ्याज्ञानं अन्धकारं वा तदेव बलं तत्र वा अथवा तमसि उक्तरूपे बले च सामर्थ्य प्ररज्यतेरति करोति इति तमोबलप्ररञ्जनः । स्था० २४९ | तमस्य - तमोरजसी अज्ञानपातके । सम० ११५| तमस - तमसं तमोवत् । दशवै० १६७ । तमःप्रभा— नरकपृथ्वी। आव० ३६३ । कृष्णद्रव्योपलक्षिता पृथ्वी। अनुयो० ८९| तमा रात्रिस्तदाकारत्वात्तमाऽन्धकारेत्यर्थः । भग० ४९३ । स्था० १३३॥ तमा- अन्धकारयुक्तत्वेन रात्रितुल्यत्वादधोदिशश्च स्था० ४७८ अधोदिक्। आव० २१५ तमोरुपद्रव्ययुक्ता पृथ्वी अनुयो० ८९| तमाल- वनस्पतिविशेषः । भग० ८०३ | तमालपत्तं- तमालपत्रम्। उत्त० १४२| तमालपत्र - पत्रविशेषः । जीवा० २३६ | तमाले - वलयविशेषः । प्रज्ञा० ३३ | तमिसगुहा तमिश्रगुहा। आव० १५० तमुए भगवतीसूत्रस्य षष्ठशतकस्य तमस्कायार्थनिरूपणार्थः पञ्चमः । पञ्चमोद्देशकः । भग० २५०/ तमुका - तमस्कायः अन्धकारराशिरूपत्वात् । भग० २७०१ तमुक्काए- तमसां-तमिश्रपुद्ग कायोराशिस्तमस्का। भग- २६८ तमुक्कातेति तमसः अपकायपरिणामरूपस्यान्धकारस्य काय: प्रचयस्तमस्कायः । स्था० २१७ | तमूयत्ता- तमस्त्वं अत्यन्तान्धतमसत्वं जात्यन्धता, अत्यन्ताज्ञानवृतता वा सूत्र० ३१६ | तमोकसिय- तमसि काषी तमसि कषितुं शीलं यस्य सः । पराविज्ञाताः क्रियाः कुर्वन्तीत्यर्थः। सूत्र० ३१३। तमोरुवत्ता- तमोरूपता - अन्धबधिरता । सूत्र० ४२२ | तम्मण - तन्मनाः द्रव्यमनः प्रतीत्य विशेषोपयोगं वा । विपा. ५३१ औफ० ६०१ तत्रैव अर्यादी मन:विशेषोपयोगरूपं यस्य सः भग० ८९ * आगम- सागर - कोष : " [३]
SR No.016135
Book TitleAgam Sagar Kosh Part 03
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages272
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy