Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
दिवसदेवसिअं- दिवसदैवसिकम्। आव० ५२
दिसाकमारा-दिक्कमाराःदिवसदेवसिया-दिवसदैवसिको। आव० ४१६
वैश्रमणस्याज्ञोपपातवचननिर्देश-वर्तिनो देवाः। भग. दिवसभयत-प्रतिदिवसं नियतमूल्येन कर्मकरणार्थं यो | १९९। भवनपतिभेदविशेषः। प्रज्ञा०६९। प्रज्ञा०६९। गृह्यते स दिवसभृतकः। स्था० २०३।
दिसाकुमारीओ-दिक्कुमार्यःदिवा-दिवसः। भग० २४७
वैश्रमणस्याज्ञोपपातवचननिर्देशवर्तिन्यो देव्यः। भग. दिवागरे-दिवाकरः। सूर्यः। उत्त० ३५१|
१९९। दिविच्चिगा- दवैप्या-द्वीपसम्बन्धिनः। भग० २१२। दिसाचक्कवाल- एकत्र पारणके पूर्वस्यां दिशि यानि दिविट्ठ-द्विपृष्ठः-द्वितीयो वासुदेवः। आव० १५९। फलादीनि तान्याहृत्य भुङ्क्ते, द्वितीये तु दिविय-द्वीपिनं-चित्रकम्। आचा० ३३८1
दक्षिणस्यामित्येवं दिक्चक्र-वालेन तत्र तपःकर्मणि दिव्व-द्यौः स्वर्गः तद्वासी देवोऽप्युपचाराद् द्यौस्तत्र पारणककरणं तत्तपःकर्म दिक्चक्र-वालम्। निर०२६। भवो दिव्यो वैमानिकसम्बन्धी। स्था० २७४। दिव्यः- एकत्रपारणके पूर्वस्यां दिशि यानि फलादीनि तान्याहृत्य देवभवः। भग० ६७३। दिवि भवः दिव्यः अतिप्रधानः भुङ्क्ते द्वितीये तु दक्षिणस्यामित्येवं दिक्चक्रवालेन इत्यर्थः। सूर्य २६७। दिव्यः-स्वर्गसम्बन्धी प्रधान यत्र तपःकर्मणि पारणककरणं तत्तपःकर्म इत्यर्थः। स्था० ४२११ दिव्यम्। आव. १८८ दिवि भवं । दिक्चक्रवालेन। भग० ५२० | दिव्यम्, प्रधानं च। जीवा० १६२। ज्ञाता० १३१। दिव्यं- | दिसाचरा-दिशं-मेरां चरन्ति-यान्ति मन्यन्ते भगवतो व्यन्तराद्यदृट्टहासादिविषयम्। आव०६६०| देवीनामिदं | वयं शिष्या इति दिक्चराः देशाटा वा। भग०६५९| दैवं, अप्सरोऽमरसम्बन्धि। दशवै०१४८1
दिसाजत्ता-दिग्यात्रा। आव० ५५५ दिग्यात्रा-व्यवहारः। दिव्वचूण्णं-दिव्यचूर्णम्। आव. २७७।
आव०६८८, ७०५ दिव्वतुडियं-दिव्यत्रुटितं-दिव्यतूर्यम्। जीवा० २४५) | दिसाणुवाए- दिशामनुपातो-दिगनुपातः दिगनुसरणं दिव्वरयणपज्जत्तो-दिव्यरत्नपर्याप्तः। आव०४१३ दिशोऽ-धिकृत्य वा। प्रज्ञा० ११४॥ दिव्वा-दिव्वा स्वर्गसम्भवा प्रधाना वा। स्था० १४४। दिसादाहा-दिग्दाहाः-अन्यतरस्यां दिशि दिव्वा-प्रधाना। भग. १६७ देवगतिः। ज्ञाता०३६। छिन्नमूलज्वलन-ज्वालाकरालिताम्बरप्रतिभासरूपः। दिव्वाइं- दिव्वानि। भग० ६६२ अतिप्रधानाः। जम्बू०६३। अनुयो० १२१। जीवा० २८३। दिशो दिशि वा दाहो दिव्वागा-मुकुलीअहिभेदविशेषः। प्रज्ञा० ४६।
दिग्दाहः। दिव्वाणुभाव- देवानुभावः-भाग्यमहिमाऽथवा दिसादीअ-दिशामाहिः-प्रभवो दिगादिः, तथाहि दिव्येनदेवसम्ब-न्धिनाऽनुभावः
रुचकाद्दिशां विदिशां च प्रभवो रुचकश्चाष्टप्रदेशात्मको अचिन्त्यवैक्रियादिकरणमहिमा। जम्बू. २०२।
मेरुमध्यवर्ती ततो मेरुरपि दिगादिरित्युच्यते, मेरोः दिशं-आचार्यलक्षणाम्। व्यव. २०४ आ।
पञ्चदशमनाम। जम्बू० ३७५। दिसंतु- प्रयच्छन्तु। आव० ४१०
दिसापालो-दिक्पालः। आव० ४०० दिस-दिशेति व्यपदेशः प्रव्रजनकाले उपस्थानाकाले वा य | दिसापेक्खिणो-उदकेन दिशः प्रोक्ष्य ये फलपुष्पादि
आचार्य उपाध्यायो वा व्यपदिश्यते सा तस्य दिशा समुच्चिन्वन्ति। औप० ९० इत्यर्थः। निशी. २९० अ। भगवत्या दशमशतके प्रथम | दिसापोक्खिणो-उदकेन दिशः प्रोक्ष्य ये फलपुष्पादि सम्उद्दे-शकः। भग० ४९२।
पचिन्वन्ति। भग. ५१९। उदकेन दिशः प्रोक्ष्य ये फलपदिसमूढो-विवरीतदिसा गेण्हति। निशी० ४१ आ। ष्पादि समच्चिन्वन्ति। निर०२५१ दिसा-दिसादाहकरणं-दिग्दाहकरणम्। आव०७३५॥ दिसापोक्खियतावसो-दिक्प्रोक्षिततापसः। आव० ३५६। दिशतीति दिक, अतिसृजति व्यपदिशति द्रव्यं द्रव्यभागं | दिसाबंध-दिग्बन्धः-पदे स्थाप्यमानः। व्यव. २१२आ। वा। आचा०१३।
निशी० २६५।
मुनि दीपरत्नसागरजी रचित
[75]
"आगम-सागर-कोषः" [३]

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272