Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
पच्चावत्त- एकस्यावर्तस्य-प्रत्यभिमुखः आवर्तः
प्रत्यावर्त्तीः जम्बू. ३१
पच्चासूरण- प्रत्यासूरणं संमुखीभूय युद्धकरणम्। व्यव०
१४२ आ
आगम - सागर- कोषः ( भाग :- ३)
पच्चाहरय-प्रत्याहरतः व्याकुर्वतः समः ६२॥ पच्चूढयतो परिवृढं निशी० १६८ आ पच्युण्ण प्रत्युतम् । दशचै० ४४१ पच्युत्थप- प्रत्यवस्तृतं. आच्छादितम्। ज्ञाता० १५ पच्चुपन्नविणासि - प्रत्युत्पन्नविनाशि-प्रत्युत्पन्नवर्तमानलब्धं बस्तित्वत्यर्थो विनाशितं उपहतं येन तत्तथा प्रत्युत्पन्नं विनाशयतीत्वं शीलं प्रत्युत्पन्नविनाशि वा स्था० ९८८ पच्चुप्पण- प्रत्युत्पन्नः- गुणितः । प्रज्ञा० २८० पपुप्पण्ण- प्रत्युत्पन्नं साम्प्रतमुत्पन्नंवर्तमानमित्यर्थः-प्रति प्रतिवोत्पन्नंभिन्नव्यक्तिस्वामिकं वा आव० २८४ पच्चुप्पण्णपरायण- प्रत्युत्पन्नपरायणः प्रत्युत्पन्नंवर्तमानं तस्मिन्परायणः तन्निष्ठः । उत्त राज्या पच्चुप्पण्णा सहजायगादि मित्ता निशी० २९ अ पच्चुप्पन्न साम्प्रतमुत्पन्नं प्रत्युत्पन्नं
वर्त्तमानकालभावि। अनुयो० २६५| प्रत्युत्पन्नःअप्राप्तपूर्वो वर्त्तमान इत्यर्थः । भग० ३९९ । पच्चुरस - प्रत्युरसं सम्मुखम्। पिण्ड ७६। प्रत्युरसं गुरोरभिमुखम् । ओघ० १८२
पच्चुवगार प्रत्युपकारः। उत्त० २२० पच्चुवसमति प्रत्युपशमयति । आव. १२२१ पच्चुवेक्ख प्रत्युपेक्ष्य पर्यालोच्य सूत्र० ४२६| पच्चुवेक्खड़ प्रत्युपेक्षते-निरीक्षते औप- ६४१ पच्चुवेक्खमाणे- समुत्पेक्षमाणो व्यापारयन्। राज० ११५ | पच्चूस- प्रत्यूषः कालविशेषः ओघ २१ प्रत्यूषः । आव ० ३७०, ५७७। रात्रेः चरमप्रहरः । स्था० २१४ |
प्रत्यूषकाललक्षणः ज्ञाता० २१॥
पच्चोअड- प्रत्यवतट-आच्छादनः । जम्बू ० ५८। प्रत्यवतटानि तटसमीपवर्त्यभ्युन्नतप्रदेशाः । जम्बू• २९१ पच्चोगलिय- प्रत्यवगलितः आव० ५पत
पच्चोणियत्तं प्रत्यवनिवृत्तं अधः पतितम्। प्रश्नः ५०१ पच्चोणी- सन्मुखागमनम्। पिण्ड० १२८०
-
मुनि दीपरत्नसागरजी रचित
[Type text]
पच्चोणीए - संमुखं । निशी० ९७अ ।
पच्चोयड- प्रत्यवतटं-तटसमीपवर्ती अत्युन्नतप्रदेशः । जीवा० १९७। अवच्छादितः । राज० ७१ । प्रत्यवतटःआच्छादनः । जीवा० २१४ |
पच्चोयडाओ- प्रत्यवतटानि
तटसमीपवर्त्यभ्युन्नतप्रदेशा यासां ताः । जम्बु० ४९% पच्चोरुहइ- प्रत्यवरोहति । ज्ञाता० १६ । प्रत्यवरोहति मध्ये प्रविशति । जीवा० २५४ |
पच्चोवयमाण- प्रत्यवपतत्। भग० ७२१ |
पच्चोवयंत- प्रत्यवपतन्- प्रतिनिवर्त्तमानः । प्रश्न. ७६ । पच्चीसक्कड़ प्रत्यवसर्पति व्यावर्त्तते । भगः ५७६। पच्चोसक्कति- प्रत्यवष्वष्कते पश्चादवसर्पति। सूर्य
२८९ |
पच्छंत पुरोहडं वा वच्चं । निशी. १९३ अ पच्छंभाग- पश्चाद्भागः । स्था० ४६९ । पश्चाद्भागः । सूर्य०
१०४ |
पच्छ- प्रच्छनकम्। विपा० ७१ । पच्छकम्म- पश्र्चात्कर्म
यत्पुनर्भक्तादेदानात्पश्चात्क्रियते तत् पश्चात्कर्मः । पिण्ड. १४९|
पच्छणं हस्वैः क्षुरादिभिस्त्वचो विदारणम्। विपा० ४१। पच्छणणं- प्रक्षणनं जीरणम् । प्रश्न० १६४| पच्छणा- प्रक्षणाति-हस्वानि त्वचो विदारणानि । ज्ञाता
१८१|
पच्छदं प्रच्छदो वस्त्रविशेषः । ज्ञाता० २२१ | पच्छन्न- प्रच्छन्नं-अगीतार्थासमक्षम् । स्था० २०३ | पच्छन्नपाव- प्रच्छन्नपापः कूटप्रयोगकारी आव० ५८१ पच्छन्नभासी प्रच्छन्नभाषी
सिद्धान्तार्थमविरुद्धमवदातंसार्वजनीनं तत्
प्रच्छन्नभाषणेन गोपकः, प्रच्छन्न वाऽर्थमपरिण-ताय
भाषकः । सूत्र० २५१, १८
पच्छय- प्रच्छदः वस्त्रविशेषः । भग० ३१८ | पच्छ्वत्थुग- पश्चाद्वास्तुकं पश्चाद्गृहकम्। प्रश्न.
१३८ \
पच्छा- पश्चाच्छदः-पश्चादनुपूर्व्यभिधायी व्यव० ११९
अ।
पच्छाईताण पश्चादतियतामागच्छताम् । व्यव० ३६६
[162]
"आगम- सागर- कोषः " [3]

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272