Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
ग्रामादेर्बहिर्गमनम्। उत्त०६०३।
नेचइया- निचयेन-संचयेनार्थात् धान्यानां ये व्यवहरन्ति नुः-वितर्के। उत्त० २८२। आव. ५०८ उत्त०१९४। क्षेपे। ते नैचयिकाः। व्यव० १२। दशवै० ८५
नेच्चइल्लो- नैत्यिकः। आव० ४२८१ नुपूरं- भूषणविशेषः। स्था०६३।
नेच्छियं- इच्छाया विषयी कृतं नेच्छितम्। जीवा० २७९। नूम- कम्मे माया वा। आचा० २९५। प्रच्छादनम्
नेड्डवालगो- गृहपालकः। आव० ४०२। अधर्मद्वारस्य द्वाविंशतितमं नाम। प्रश्न. २६। नम- नेति- नयति गमयति। सूर्य० ३३) २८१ अवतमसम्। भग० ९२
नेत्त- नेत्र-मथिदण्डाकर्षणरज्जः तदवद्दीर्घतया तन्नेत्रं नूमगिह- नूमगृहं-भूमीगृहम्। आचा० ३८२।
शेफ उच्यते। उपा०२२ नूमानि-निम्नानि-गादीनि। आचा० ३८२।
नेत्तपड- नेत्रपटः। प्रज्ञा० ३०६| नृत्य- विविधाङ्गहारादिस्वरूपः। उत्त० ३८६।
नेपथ्यं-आभरणम्। जम्बू०६४१ नपतिहठप्रवर्तितकृत्य-राजवेष्टिः। उत्त०५५३। नेपथ्यकथा- नेपथ्यानां प्रशंसनं दवेषणं वा नैउणिय- नैपुणिकम्। आव० ३१६)
स्त्रीकथायाश्चतुर्थो भेदः। आव० ५८१। नेउर- नूपूर-पादाभरणम्। प्रश्न० १५९| आव० २२५। नुपुरं- नेपालवत्तिणी- नेपालदेशः। आव० ६९७ मजीरम्। पिण्ड० ६८१
नेपालविसय-नेपालविषयः। आव०६९६। नेउरहारिगा- नूपुरं-मञ्जीरं तस्य हारो हरणं श्वशुरकृतं नेम-नेमः भूमिभागादूर्दध्वं निष्क्रामन्, प्रदेशः। जीवा० तेन या प्रसिद्धा सा नूप्रहारिका आगमे
३५९। नेमः-भूभेद्ध्वं निष्क्रामन, प्रदेशः। जीवा० १९८१ चान्यत्रनूपुरपण्डितेति प्रसिद्धा। नूपुरहारिका
नि नेमे तं नेम-प्रदर्शनम्। निशी० ६३। आ। चिह्नम्। उत्थितचतुश्चरणहस्तिवत् अनाचार-प्रवृत्तौ
आव०७६७ मूलम्। प्रश्न०६१| साधुत्वानवस्थानम्। पिण्ड० ६८१
नेमा-स्तम्भानां मूलपादाः। भग० १४५ नेउरा- चतुरिन्द्रियजन्तुविशेषः। जीवा० ३२। प्रज्ञा० ४२। नेमि- नेमिः-तयोगाचक्रमपि चक्रधारा। भग० ६४५ द्विन्द्रियजीवविशेषः। जीवा० ३१|
नेमिः-चक्रमण्डलमाला। भग० ३२२| चक्रमण्डनधारा। नेगम- प्रभूततरवणिग्वर्गावासः। आचा. २८५। नैके गमा भग०४८१ गण्डमाला। ज्ञाता०५८ वस्तुपरिच्छेदा यस्य अपितु बहवः स निरुक्तवशात् | नेमित्त- नैमित्तिकः। आव० ३९३। नैमितिकम्। आव. कका-रलोपतो नैगमः। अन्यो० २२३।
રાહ૮. नैकैर्मानैर्महासत्तासामान्यवि-शेषविशेषप्रज्ञानैमिमीते | नेमी-नेमिः-द्वाविंशतितमो जिनः। आव. ५०६। नेमिमिनोति वा नैकमः निगमेष वा-अर्थ-बोधेष कुशलो भवो | भूमिका। राज०२८१ वा नैगमः, अथवा नैके गमाः पन्थानो यस्य स नेम्माणि- मूलपादाः। बृह. ५३ अ। नैकगमः। स्था० ३९०| निगमः। आव०८११। निगमः- नेय- णाइणा पहेण नयति तम्हा नेयो। दशवै० १४५अ। पदार्थपरिच्छेदः। आव. २८३। न एक नैकं प्रभ
नेयइया-नैतिकका नीतिकारिणः। व्यव० १६९ अ। तानीत्यर्थः,
नेयव्वो- नेतव्यः-अध्येतव्यः। भग० २८३। नैकैर्मानैर्महासत्तासामान्यविशेषादिज्ञानैर्मिमीते नेयाउए-नायकं मोक्षगमकमित्यर्थः। भग० ४७१। मिनोति वा वस्तूनि परिच्छिनत्तीति नैगमः। अनुयो० | नेयाउयं- नयनशीलो, नेता-सम्यग्दर्शनज्ञानचारित्रात्मको २६४। नेलको-रूपकः। निशी. १३९ आ
मोक्षमार्गः श्रुतचारित्ररूपो वा धर्मः। सूत्र० १७१। नयनच्छेदः
शीलं नैयायिकं-मोक्षगमकम्। ज्ञाता०५१। आव०७६० सामान्यविशेषादिप्रकारैर्बहरूपवस्त्वभ्युपगमपरः। नेयारं- पह-सामि। आव०६६१। अनुयो० १७। निगमा-वणिजस्तेषां स्थानं नैगमम्। नेरइए-नैरयिकः-भगवत्याः प्रथमशतके सप्तम उद्देशकः। आचा० ३२९।
भग०६।
मुनि दीपरत्नसागरजी रचित
[146]
"आगम-सागर-कोषः" [३]

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272