Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
اواک
३१॥
पीयवाई- केनचिदप्रियमुक्तोऽपि प्रियमेव वदतीत्येवंशीलः | जम्बू. २३। जीवा० १८० प्रीयवादी आचार्याभिप्रायान्वतितयैव वक्ता। उत्त. | पुंछन- आसनम्। उत्त० ४२३। १४७
पुंछे-वस्त्रतृणादिभिः पुञ्छयेत्। दशवै० २२८॥ पीरिपीरिया- पीरिपीरिका
पुंज- पुजः-राशि। ओघ० १९३| पुञ्जः। निकरः। ज्ञाता० कोलिकपटावनद्धमुखवाद्यविशेष-रूपम्। राज०४९। २२९। पुजः। आव० ४२२॥ पीलग- पिलको रूढिगम्यः। ज० १७२
पुंड-पुण्ड्रः-जनपदविशेषः। अन्त०१६। पुण्ड्रः-पुण्ड्रेशः, पीलण-पीडनं-इक्ष्वादेरिव। आव. २७३।
यत्र विशिष्टानि हरितानि शाइवलानि भवन्ति। जीवा० पीलिम- पीडावत्-संवेष्टितवस्त्रभङ्गावलीरूपम्। दशवै. ३५५। द्वादशसागरोपमस्थितिकदेवविमानम्। सम० ८६। पीडावत्-संवेष्टितवस्त्रभङ्गावलीरूपम्। दशवैः २२। पोण्डं-पुष्पम्। उत्त० १४३। वैतादयगिरिप्रदेशे
जनपदः। स्था० ४५८ पुण्ड्रः-वरुणस्य पुत्रस्थानीयो पीलिय- पीडितः जलार्द्रवस्त्रे निष्पीड्यमाने। स्था० ३२६। देवः। भग. १९९। पीलितः-अचित्तस्य तृतीयो भेदः-पोत्तचम्माइ। ओघ. | पुंडपइया- पुण्डानि-धवलानि पखानि पादा येषां ते तथा, ते १२३
एव पुण्डपदिकाः। ज्ञाता० २३० पीलियग- पीडितको यन्त्रैरिक्षवद। औप० ८७
पुंडरंगिणी- पुण्डरीकिणी-पुष्कलावतीविजये नगरम्। पीलु- वृक्षविशेषः। भग० ८०३। पीलः-वृक्षविशेषः। प्रज्ञा. आव० ११७
पुंडरिगिणि- पुण्डरीकिणी-उत्तररूचकवास्तव्या पील्लू-पीलु। आव०६२।
दिक्कमारी। आव. १२श पण्डरीकरायनगरीविशेषः। पीवर-पीवरः-महान्। प्रश्न. १५२१ स्थूलः। ज्ञाता०१६)
आव.
रोकिणी-पुष्कलावतीविजयते नगरी। पीवरः-स्थूरः। ज्ञाता० १६०|
उत्त० ३२६। जम्बूपूर्वविदेहे पुष्कलावतिविजये नगरी। पीवरगब्भा- पीवरगर्मा-आसन्नप्रसवकाला। ओघ०७४। ज्ञाता०२४२। पीवरपउट्ठ- पीवरप्रकोष्ठः-अकृशकलाचिकः। जीवा० २७१। | पुंडरीअ-अष्टादशसागरोपमस्थितिकदेवविमानम्। सम. पीसंतिय- पेषयन्तिका-गोधमादीनां घरट्टादिना
३५ पेषणकारि-काम्। ज्ञाता० ११७
पुंडरीअनायं-पुण्डरीकज्ञातम्। उत्त० ३२१| पीसे- पेषयन्ती। ओघ. १६५
पुंडरीआ- पुण्डरीका-उत्तररूचकवास्तव्या तृतीया दिक्कुपीहग- पीहकः-हारः। बृह. ३७ अ।
मारी महत्तरिका। जम्बू० ३९१। पीहति- स्पृहयति-अनावाप्तमवाप्तुमिच्छति। औप० २४। | पुंडरीए- पुण्डरीकं षष्ठाङ्गे एकोनविंशतितमं ज्ञातम्। पीहय- स्पृह्य-पृथुकम्। आव० ९३। बृह. २९ आ। उत्त०६१४॥ पीहे- स्थगयेत्। सूत्र०६५
पुंडरीएपव्वए- आदिदेवगणधरनिर्वाणत उपलक्षितः पीहेज्ज-स्पृहयेद्-अभिलषेद। स्था० १४५।
पर्वतः, स तत्र प्रथमनिर्वृतत्वात्पुण्डरीकपर्वतःपुख- पुखः-पृष्ठभागः। जम्बू० २०१। द्वादशसागरोपम- __शत्रुञ्जयः। ज्ञाता० १०८ स्थितिकदेवविमानम्। सम० २२॥
पंडरीओ-स्तोककालेनोर्ध्वगामी। मरण । पुंछ- प्रोञ्छ-उन्मीलय। बृह. १६७ अ।
पुंडरीक- ऋषभस्वामिनो ज्येष्ठगणधरः। व्यव० १०६ अ। पुंछडा-पुञ्छम् बृह. १४९ अ।
पंडरीकिणी- महाविदेहे नगरी। विपा.९४ पुंछणं- रजोहरणम्। बृह० ८६अ। प्रोञ्छनं-घर्षणम्। बृह. | पुंडरीगिणी- पुण्डरीकिणी२७० आ।
पश्चिमदिग्भाव्यञ्जनपर्वतस्योत्तर-स्यां पुष्करिणी। पुंछणी- पुछती
जीवा० ३६४। पुण्डरीकिणी-राजधानी नाम। जम्बू० ३४७। निपीडतरच्छादनहेतुलक्ष्णतरतृणविशेष-स्थानीया। | पुंडरीय- पुण्डरीकं सितपद्मम्। जीवा० २७३। पुण्डरीक
मुनि दीपरत्नसागरजी रचित
[244]
"आगम-सागर-कोषः" [३]

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272