Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
प्रभूताग्रं-द्वितीयं भावाग्रम्। आचा० ३१८४
प्रश्न- अगुष्ठादिप्रश्नविद्या, विद्याविशेषश्च। प्रश्न प्रभूतविढपितार्थ- लब्धार्थः। सूर्य. १९२
। संशयापत्तौ अशंसयार्थं विद्वत्सन्निधौ प्रमई-चन्द्रः मध्येन तेषां गच्छतीत्येवंलक्षणम्। सम० स्वविवक्षासूचकं वाक्यम्। आव०६८ १४|
प्रश्नवाहन-कुलविशेषः। अनुयो० २७१। प्रमहंता-परिणतवया। निशी. २६७ अ।
प्रश्नव्याकरण-प्रश्नाः अङ्गुष्ठादिप्रश्नविद्या प्रमाणं-निश्चितं निर्गमः। स्था० ४३५
व्याक्रियते अभिधीय-न्तेऽस्मिन्निति। प्रश्न. १ स्वाङ्गुलेनाष्टोत्तर-शताङ्ग्लोच्छ्रयता। भग० ११९| प्रश्रवण-मूत्रम्। स्था० ३४३। प्रज्ञा० १०५ शास्त्रीयोपक्रमे तृतीयः। आव. ५६। शास्त्रीयोपक्रमे प्रश्रेणि-नाट्यविशेषः। जम्बू०४१४। तृतीयः। स्था० ४। स्वलक्षणम्। स्था० ४९३।
प्रसङ्ग-आसेवनारूपः। आव०६६० प्रमादनिष्ठ- प्रमादपरः। आव ५८८
प्रसभं- प्रसभम्। ओघ. १२६। प्रमादबहुलः- प्रमादैर्बहुलो व्याप्तः। उत्त० ३३६। प्रसरं-समन्ततः। पिण्ड० १३६। प्रमेयरत्नमञ्जूषा- जम्बूद्वीपप्रज्ञप्तिवृत्तिनाम। जम्बू० | प्रसृता-जङ्घा। प्रश्न. ७० १, ८८1 जम्बूद्वीपप्रज्ञप्तिवृत्तिः। जम्बू० ४२४॥ प्रसेनजित्- श्रेणिकपिता। नन्दी० १५० जम्बूद्वीपप्रज्ञप्तिटीका। जम्बू. १४६। जम्बू. १। प्रस्खलन्ति- गत्या प्रपतन्ती। स्था० ३२८१ प्रमोद-विनयप्रयोगः
प्रस्फोटका- चक्षुषा निरुप्य परावर्त्य। स्था० ३६२ वन्दनस्तुतिवर्णवादवैयावृत्त्यकरणादिभिः
प्रहरणं-अस्त्रम्। भग० ९४। | सम्यक्त्वज्ञानचारित्रतपोऽधिकेषु साधुषु
प्रहसनिका- हासः। प्रश्न. १३९। पदात्मोभयकृतपू-जाजनितः सर्वेन्द्रियाभिव्यक्तो मनः प्रहेणक-फलिकम्। स्था० १४८ औप० ३९। प्रहर्षः। व्यव० २१७
प्रहेलिका-कुहेटका। वक्रोक्तिविशेषरूपा। बृह. २१३ आ। प्रमोदविजय- गृहविशेषः। जम्बू. २०९।
प्रहेलिकादानं-क्रीडादानम्। उत्त०४७। प्रयत्न-आदरः। जम्बू. १९२
प्रन्हुत-प्रप्लुतम्। प्रश्न. १९| प्रयोगमतिसम्पत्-आत्मपुरुषक्षेत्रवस्तुविज्ञानात्मिका। प्रांशुत्व- महाकायः। सूत्र० २७७ उत्त०३९।
प्राकारकोष्ठकं-अट्टालकम्। उत्त० ३११| प्रयोजन-करणम्। नन्दी. १४४।
प्राकृत-सामान्यः। भग 1 प्रलंब- प्रकर्षेण लंबते प्रलंबं मूलम्। बृह. १३५अ। मूलम्। | प्राग्विदेह- निषधपर्वते चतुर्थकूटम्। स्था० ७२ बृह. ३५आ।
प्राचुर्य-उत्पूरम्। प्रश्न० ४३ प्रलप्तं-भाषणम्। राज०५१
प्राजनकः-तोत्रम्। उत्त०६श तोत्रम्। उत्त० ५४८। प्रलयीभूता-नष्टाः। उत्त. २६३।
प्राजिता-सारथिः। भग० ३२२१ प्रलेपः- चित्रादौ। आव० ८८1
प्राज्ञाप्त-प्राज्ञात्-तीर्थकरादाप्तं प्राज्ञाप्तं गणधरैरिति प्रवादः- किंवदन्ती। नन्दी०६१। संलापः। आव. २४१। गम्यते, अथवा प्राज्ञैः गणधरैराप्तं प्राज्ञाप्तम। नन्दी. प्रवाल-वंशः, आवलिका। जम्बू० २५८सन्तानः। आव.
६०१। आचा० ३४१। वंशः, आवलिका। जम्बू०१६६ प्राणतकल्प-देवलोकः। आव०१७७ प्रवीचारः- परिचारः मैथुनोपसेवनम्। प्रज्ञा० ५४९। प्राणापानपर्याप्ति- यया पुनरुच्छ्वासप्रायोग्यानि प्रवेशः-आगमनम्। स्था०२९४१
दलिकान्या-दायोच्छवासरूपतया परिणमय्यालम्ब्य प्रव्राजनाचार्य-दीक्षादाताचार्यः। स्था० २९९।
मुञ्चति सा। बृह. १८४ आ। प्रव्राजयति-समस्तं लोचं करोतीति भावः। व्यव०६९। | प्रातःसमय- प्रदोषसमयः। जीवा० १९३। प्रवाजयितुं-सामायिकार्पणतः। व्यव० २१९ अ। प्रादोषिका-सूत्रपौरुषीम्। ओघ २२
६५
मुनि दीपरत्नसागरजी रचित
[270]
"आगम-सागर-कोषः" [३]

Page Navigation
1 ... 268 269 270 271 272