Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]]
आगम-सागर-कोषः (भागः-३)
[Type text]
निरस्साविणी- निष्क्रान्ता आश्राविभ्यः प्राग्वत् सन्धिभो | शब्दनिरुक्तप्रतिपादकः। ज्ञाता० ११० निराश्राविणी। उत्त. ५०१।
निरुत्ती-निश्चिता उक्तिः निरुक्तिः। अनुयो. २६० निराग-निरन्तरायः। उत्त० ८९।
व्युत्पत्तिः । अनुयो० २६४। निरागारं-अपवादशून्यम्। आतु०|
निरुत्थाई-न निमित्तं विनोत्थानशीलो निरुत्थायी। निरामया रोगरहितः। आव० ४१९।
उत्त० ५८१ निरामयामय-निरामयामयः नीरोगस्याऽऽमयभावः निरुद्ध-परिगलितम्। आचा० १९१। आवृत्तम्। सूत्र०७४। रोगोत्पत्तिः । दशवै० १३१|
विनाशितः। व्यव. २४१। निरुद्धः। उत्त० ५८२। निरामिस-निरामिषा, परित्यक्ताभिष्वगहेतुः। उत्त. अध्यवसानादिभिरुपक्रमणकरणैरवष्टब्धः। उत्त. २८३। ४१०
अल्पः। स्था० १८१ निरुद्धः-अर्थस्तोकः, स्तोकनिरायं-नितराम्। आव. २२२, ७००
कालीनम्। सूत्र. २५० विनाशितः। व्यव० २४१ अ। निरारम्भे- निर्गतः आरम्भात्
निरुद्धगतयः-सिद्धाः। उत्त०७८४| असत्क्रियाप्रवर्तनलक्षणादिति निरारम्भः। उत्त० ९९। निरुद्धभवे-निरुद्धभवः-निरुद्धाग्रेतनजन्मा निरालंबण-निष्कारणं प्रत्यपायसम्भवो वा
चरमभवप्राप्तः। भग० १११| त्राणायाऽऽलम्ब-नीयवस्त्वर्जितः। ज्ञाता० १५८ निरुदभवपवंचे-अप्राप्तव्यभवविस्तारः। भग० १११| निरालम्बनः-एहिकाम्-ष्मिकाशंसारहितः। आचा० ४३१| | निरुवकिट्ठ-निरुपक्लिष्टः-व्याधिना प्राक् साम्प्रतं निरालोगा- निरालोकाः-निरस्तप्रकाशा निरस्तदृष्टिप्रसरा चानभि-भूतः। भग० २७६। निरुपक्लिष्टः व्याधिनी प्राक् वा। भग० ३०६।
साम्प्रतं चानभिभूतः। अनुयो० १७९। निरावरण-क्षायिकम्। ज्ञाता० १५३
निरुवट्ठाणा-निर्गतमुपस्थानं-उद्यमो येषां ते निरासो- निराशसः-इह परलोकाशंसाविप्रमुक्तः। आव. निरुपस्थानाः-सर्वज्ञप्रणीतसदाचारानुष्ठानविकलाः। ५९२१
आचा० २२७ निराससे-निराशंसः- ऐहिकामष्मिकाशंसारहितः। आचा. | निरुवलेव-निरुपलेपं मूत्रविष्ठापूपलेपरहितम्। जीवा.
२७७ निरुपलेपः तथाविधबन्धहेत्वभावेन निरिक्खिअ-निरीक्षिताः
तथाविधकर्मानपादानात्। ज्ञाता० १०४१ मनोरथपरम्परासम्पत्तिसम्भवावि
निरुवसग्गो- निरुपसर्गः मोक्षः। आव ७८७) निश्चयसमुत्थसम्मदविकाशिलोचनैरालोकिताः। निरुवसग्गवत्तिया- निरुपसर्गप्रत्ययं मोक्षनिमित्तम। नन्दी. १९२॥
आव०७८६) निरुंभइ-निरुणद्धि। आव० ७८३।
निरुवहए-निरुपहतः वातादिभिरन्पहतः। ज्ञाता०९१| निरंभति-निरुन्धति। आव. २७७
निरुवहयं- निरुपहतं निरोगम। प्रश्न. ७६। निरुपहतं निरुक्तिः -क्रियाकारकभेदपर्यायैः शब्दार्थकथनम। खंज-नादिदोषरहितम्। बृह. २२६ आ। निरुपहतो आव० ३६३
निरोगः। बृह० २५४ । निरुक्तिदवारम्- एकार्थशब्दविधानरूपत्वात्तस्य। प्रश्न. | निरुवहया-निरुपहतः निरुपहतेन्द्रियता। आव० ३४१।
निरुवगारी-निरुपकर्तुं शीलमस्येति निरुपकारी। आव. निरुच्छवासः- निश्चलः। व्यव० १९८ आ।
१०० निरुत्त-निरुक्तं निश्चित्तमुक्तं अक्षरार्थमित्यर्थः। बृह. | निरुव्विग्ग- निरुद्विग्नः सदैव अनुकूलविषयप्राप्तेः। ३ अ। निरुक्तं, निश्चितमुक्तमन्वर्थरूपम्। दशवै ज्ञाता०६७ २६१। निरुक्तं शब्दव्युत्पत्तिकारकशास्त्रम्। भग.. | निरुहः- निरुहः-अनुवासः। विपा०४१। ११४| निरुक्तः शब्दनि-रुक्तिप्रतिपादकः। औप० ९३॥ | निरुहा- अनुवासना। ज्ञाता० १८३।
४३१|
४१
"पण
मुनि दीपरत्नसागरजी रचित
[135]
"आगम-सागर-कोषः" [३]

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272