Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 97
________________ [Type text ) धनश्रीर्भार्या आव• ६६६। धणमित्तसत्थवाहस्स पढमा भज्जा | निशी० १२८अ । धणस्सेणे- धनसेन नन्दनबलदेवपूर्वनाम आव० १६३ | धणावह- धनावहः ऋषभपुरनृपतिः। विपा० ९४५ धनावहःकौशाम्ब्यां श्रेष्ठी आव० २२२२ धनावहः- राजगृहनगरे प्रधानः आव० ३५३३ धनावहः वसन्तपुरे श्रेष्ठिविशेषः । आव० ३९३ | आगम- सागर-कोषः ( भाग :- ३) धणिउज्जालियं धणिओज्ज्वालितंअत्यर्थमुज्ज्वालितम् । जीवा० २६७ धणिओ धनिकः व्यवहारकः । बृह० ७० अ धणिट्ठा- द्वाविंशतितमो नक्षत्रः स्था० ७७ धनिष्ठाश्रविष्ठा । सूर्य. १११। जम्बू० १०६ । तृतीयं नक्षत्रम् । सूर्य० 2301 धणितं बाढम् आव• ८२० धणिय- अत्यर्थम् । ओघ० २२७ | जीवा० २६७॥ सम० १२६ । प्रश्न० ५१ | आव० ५८४ | धनिकाः-स्वामिनः । सम० ११६ | गाढम्। प्रश्र्न० ५९। अत्यर्थम्। बृह॰ २१९आ। गाढतरम्। बृह० २२१ अ बाढम् । आतुः । धणियतरागं- बाढम् । आव० ३९१ । बाढतरम् । आव० ७०९ । धणियबंधण गाढतरबन्धना, बद्धावस्था, निधत्तावस्था निकाचिता वा । भग० ३४| धणु- धनुश्चतुर्हस्तम्। प्रज्ञा- ४८१ धनुः दशमः परमाधार्मिकः । सूत्र० १२४| सम० २९| धनुः- कोदण्डम्। उत्त० ३११| धनुः- शस्त्रविशेषः । आक- ६१३२ धनुः कुक्षिव · आव० यनिष्पन्नम्। अनुयो० १५६ | धनुः दण्डगुणादिसमुदायः भग. २३० हस्तचतुष्टयप्रमाणम्। जीवा० ४०। पञ्चदशसु परमाधार्मिकेषु दशमः । उत्तः ६१४ धणुओ- धनुष्कः- ब्रह्मदत्तस्य सेनापतिः । उत्तः ३७७ धणुक्क धनुष्कं चतुर्हस्तः। अनुयो० १५४॥ धणुग्गह- धनुर्ग्रहः । जीवा० २८४ जम्बू. १२५ धनुर्यहःवातविशेषः । बृह० २१९ अ । व्यव० १३८ अ । धणुपिट्ठ- मण्डलखण्डाकारं क्षेत्रम् । सम०७४ | धणुपुट्ठे- धनुःस्पृष्टम् । भग० २२९| धणुव्वेओ धनुर्वेदः आव० ४२२१ धणू षण्णवतिरइगुलानि धनुः । सम० ९८० जम्बू. ९४ भग० २७५ धनुः। निर० १० मुनि दीपरत्नसागरजी रचित [Type text] धण्ण- राजगृहीनगरे धनश्रेष्ठी । व्यव० २६ आ । धन्यःपार्श्वजिनप्रथमभिक्षादाता। आव १४७। धन्यःअनुत्तरो- पपातिकदशानां तृतीयवर्गस्य " प्रथमाध्ययनम् । अनुत्तः स धन्यं धर्मधनलब्ध। भग. ११९| राजगृहे सार्थवाहः । ज्ञाता० ७९| चम्पानगर्या सार्थवाहः । ज्ञाता० १९३ | धण्णकs - विमलविनस्य प्रथमपारणकस्थानम् । आव ० १४६ | धण्णा- धान्या-धान्यापत्राणि । जम्बू ० २४४ | धत्त- डित्थवदव्युत्पन्न एव यदृच्छाशब्दः । आव० ४७७ । धत्तरिग धार्त्तराष्ट्रकः कृष्णचरणाननो हंस एव । [97] प्रश्न० 1 धनः- धनः- मूलद्वारविवरणे श्रेष्ठः। पिण्ड. १४४ चतुष्पदादि। उत्त० ३३९, ३६० हिरण्यादि। उत्त• २६१| धनकं- यद्गृहस्थस्य बहिरवस्थितगृहकुट्यादि । ओघ ५७ | धनद- उत्तरद्वारपालनाम। जम्बू० २०९ | धनदेवः- विद्यामन्त्रद्वारविवरणं गन्धसमृद्धे नगरे भिक्षूपासकः। पिण्ड १४९) धनप्रिया मूलद्वारविवरणे धनश्रेष्ठिपत्नी। पिण्ड १४४५ धनमित्त- धनमित्रः- सार्थवाहः (दन्तानायी) । बृह० ३०८ धनवती- आधायाः निशीथसम्भवे धनावहश्रावकपत्नी । पिण्ड० १०३ । विपा० ९५| धनशर्म- तृषापरिषहजेता । मरण० | धन श्रेष्ठीस्नुषापरीक्षकः । व्यव० ३६ आ धनसार्थवाहः- नामविशेषः । प्रज्ञा- ३२९ धनावहः- आधाया निशीथसम्भवे श्रावकः । पिण्ड० १०३ | धनु :- वरधनुपिता व्यक० १९८ आ धनोत्सर्गः- धनसम्पत् । स्था० १५२ | धनोहसंचय - धनं- कनकादिद्रव्यं, तस्यौघः -२ :- समूहस्तस्य सञ्चयो - राशीकरणं धनोघसञ्चयः । उत्तः ३३९॥ धन्नंतरी धन्वन्तरी, कृष्णवासुदेववैद्यौऽभव्यः । आव ० ३४७। धन्वन्तरीः-कनकरथराज्ञोः राजवैद्यः । विपा० ७५| धन्वन्तरी-तापसभक्तः । आव० ३९१ | धन्न- धन्यः । भग० ६६२ | धन्यः- धर्मधनलब्धा । भग १२२॥ धन्यः - धनंलब्धा । प्रश्न० ११६ | धन्यः - ऋषभ पुरस्य स्तूपकरण्डोद्याने यक्षः विपा० ९४ धन्यः- ज्ञान "आगम- सागर- कोषः " [3]

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272