Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
निओग नियोगः व्यापारणम् । उत्त० १५२
निओया- निगोदाः अनन्तजीवसङ्घाताः आचा. ६०१ निगोदा:
आगम- सागर-कोषः ( भाग :- ३)
सूक्ष्मबादरानन्तकायिकवनस्पतिजीवशरीराणि । अनुयो० २४० कुटुम्बानि । भग० ३०९ |
निकर पुञ्जः । ज्ञाता० २२९ | निकरण- निकरणं-क्रियाया इष्टार्थप्राप्तिलक्षणाया
अभावः । भग० ३१२ |
निकरणाए निश्चयं कर्तुं समर्थो भवति । आचा० ४८ निकस- निकषः कषपट्टगता कषितसुवर्णरेखा अनुयो०
२१४|
निकाइतं निकाचितं नियमितम् । सूत्र. १७७ निकाइयं- निकाचितं दृढतरं बद्धम्। उपशमनादिकरणानामविषयीकृतम्। प्रश्न ९८
निकाचनाकरणं निदानकरणं एतस्मात्तपः प्रभृतेश्र्चक्रवर्त्या-दित्वं मे भूयादिति । स्था० २७५ निकाचितं निश्चितं प्रमाणम्। स्था० ४३५॥ निश्चयपूर्वकं भणितम् । व्यव० २०९ आ । निबद्धीकृतं गृहयते तत् ।
व्यव० १६० अ ।
निकामं द्वात्रिंशत्कवलाः प्रमाणं भवति त एव यन्नित्यशः सर्वकलं भुज्यते तन्निकामम्। व्यव० ३३४ आ । निकामं - प्रमाणातीतमाहार प्रतिदिवसमनतो
निकाम-भोजनम् । पिण्ड० १७४ |
निकाममीणे निकामं अत्यर्थ यः प्रार्थयते स
निकाममीणा सूत्र. १९०
निकाय - निकाचितं बद्धम् आव० ७६६। निकाच्य-व्यवस्थाप्य। आचा॰ १८६ | निकायः कायः । उत्त० ६९० । निकाय:- मोक्षः । आचा० ४२१ निकाय:- नित्यः कायः, अधिको वा कायः । आव० ७६८। निकायकाय नित्यः कायो निकायस्तत्सम्बन्धी कायः, अधिको वा कायो निकायस्तत्सम्बन्धी कायः, जीवनिकाय सामान्येव वा, पृथिव्यादिभेदभिन्नः षड्विधोऽपि जीवनिकायो निकायस्तत्समुदायो वा ।
,
आव० ७६७ ।
निकायण निधाचनम् ओघ० ४५ निकाचनं पुद्गलानां परस्परविश्लिष्टानामेकीकरणमन्योन्यावगाहिता अग्निप्रतप्तप्रतिहन्यमानसूचीकलापस्येव
मुनि दीपरत्नसागरजी रचित
[Type text]
सकलकरणानामविषयतया कर्मणो व्यवस्थापनम् ।
भग० २५|
निकार:- निश्चयेन नितरां वा नियतं वा क्रियन्ते नानादुःखावस्था जन्तवो येन तन्निकरणं निकारः शारीरमानसदुःखो-त्पादनम्। आचा० १४२ निकास निकाशः सदृशः । जीवा० २१३ | निकिंत निकृन्तति छिनत्ति विदारयति । आव० ८०१ | निकुरंब निकुरम्बः समूहः । भग० १०। निकृतिः- आदरकरणेन परवञ्चनम्। भगः । निकेयण निकेतन निश्र्वासनः। बृह. ८५आ। निक्कंकड निष्ककटा निष्कवचा निरावरणा निरुपघातेति । राज० ८
निक्कंकडच्छाया निष्ककटा निष्कवचा निरावरणा निरु-पघाता छाया दीप्तिर्यस्य तत् निष्कङ्कटच्छायम्। जीवा० १६१ |
निक्कंकडच्छाया निष्ककटच्छायः
निष्कङ्कटानिष्कवचा निवारणा निरुपघाता वा छाया दीप्तिर्यस्य सः । प्रज्ञा- ८७)
निष्कंकटा निष्कवचा निरावरणा इत्यर्थः, छाया - शोभा येषां ते स्था- २३२
निक्कंकडा निष्कड़कटा निष्कवचा निरावरणा निरुपघातेति । जीवा० १६१| प्रज्ञा० ८७ निक्कंखिय- काङक्षणं काडिक्षतं निर्गतं काङ्क्षित यस्मादसौ निष्काङ्क्षितः, देशसर्वकाङ्क्षारहितः । प्रज्ञा० ५६। निष्का-ङ्क्षितः-देशसर्वकांक्षारहितः। दशवै० १०२ | मुक्तदर्शनान्तरपक्षपातः । ज्ञाता० १०९ । निक्कंप - निष्कम्पः निःसहः । बृह० १५२ आ । निक्कट्ठा कोशकादाकृष्टा । विपा० ५९॥ निर० १८ निक्कलं निष्कलं त्रासादिरत्नदोषरहितम्। भग० ६७२। निक्कसाओ निष्कषायः कषायरहितः। आव ०७९३३ निक्कस्सई - निष्कास्यते । बृह० ५५आ। निक्कारणवच्छल्लो - निष्कारणवत्सलः । आव० ४०१ | निक्कारणो- निष्कारणः- निरुपद्रवः । पिण्ड० १४६ | निक्कुडं निष्कूटं अशठम् । आव• ७९७ निक्कोरणं अभ्यन्तरवर्त्तिनो गिरस्योत्किरणम्। बृह
१०७ आ ।
निक्खंत निष्क्रान्तः प्रव्रज्यां गृहितवान् । आचा० ४३ |
[121]
*आगम- सागर - कोषः " [3]

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272