Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text )
पवुट्ठदेव - प्रवृष्टो देवः । आचा० ३८९ । पवेअए प्रवेदयति कथयति । दश- २६९१ पवेइआ प्रकर्षेण प्रशस्ताऽऽदौ वा वेदिता प्रवेदिता ।
आचा० २५|
पवेइय- प्रवेदितः प्रकर्षेण स्वयं साक्षात्कारित्वलक्षणेन
ज्ञातः । उत्त० ८१ |
पवेइया- प्रवेदिता-केवलालोकेन प्रकर्षेण वेदिता प्रवेदिता विज्ञाता । दशवै० १३७ |
पवेईयं - प्रवेदितं प्रतिपादितम्। आचा० १३४ |
पवेतणं प्रवेदनं प्ररूपणं फलकथनम्। बृह. २५अ पवेदणं प्रवेदनं पूत्कृतम्। बृह० ९३ आ ।
पवेपति प्रवेपते दन्तवीणादिसमन्वितः कम्पते। आचा.
-
आगम - सागर- कोषः ( भाग :- ३)
-
३०९ |
पवेस प्रवेशः कुड्यस्थूलत्वमष्टयोजनान्युच्चमिति । स्था० २२७, २९४१ प्रवेश: निमज्जनं जलप्रवेशः। उत्तः ७११| प्रवेशः उपपातः । आचा० ६९ । पवेसण- नवमशतकसत्कतृतीयोद्देशके गाङ्गेयाभिधानानगरकृ-तनरकादिगतप्रवेशन विचारः ।
।
-
भग० ३३९|
पवेसण गत्यन्तरादुवृत्तस्य विजातीयगतौ जीवस्य प्रवेशनं, उत्पाद इत्यर्थः । भग० ४४२|
पवेसियल्लओ - प्रवेशितः । आव० ४०५ |
पवेसेत्ता - प्रवेशयित्वा नीत्वा । आव० ६६२ | पव्व पर्व मेघलादि दष्ट्रा पर्वतो वा सूत्र• १४७। पर्वजानुकुर्परादि। उत्त० ८४| पर्वः-पक्षः। सूर्य० १५५| प्रसवः पुत्रजन्मः ज्ञाता० ५३ अमावासी पौर्णमासी वा तदुपलक्षितः पक्षोऽपि पर्व स्था० ३७०। पर्व कौमुदीप्रभृतिः । ज्ञाता० ७९१
पव्वइए प्रव्रजितः पापान्निष्क्रान्तः । दशकै० २६१ प्रव्रजेयं गृहान्निष्क्रामेयम्। उत्त० ४०६१ पव्वइओ - प्रव्रजितः प्रकर्षेणविषयाभिष्वङ्गादिपरिहाररूपेण व्रजितो- निष्क्रान्तः । उत्त० ४४२। प्रव्रजितः । आव० ४३४ |
पव्वइतो- पर्वतः-इन्द्रदत्तराजस्य दासचेटः । उत्त० १४८ पव्वइय प्रव्रजितः शाक्यादिः अनुयो० २४४ | प्रव्रजितःप्रगतः प्राप्तः प्रव्रजितः प्रव्रज्यां प्रतिपन्नः । जम्बू० १४२) प्रव्रजितः द्विपृष्ठवासुदेवपूर्वभवः आव. १६३१
मुनि दीपरत्नसागरजी रचित
"
[Type text]
पव्वए - वंसो | निशी० ६० आ । पव्वओ उभओ पेरुरहितं निशी. २३अ पव्वगो-दब्भसारित्थो । निशी० ६९ आ। पर्वगःस्थावरविशेषः। सूत्र० ३०७ । पर्वकः वाद्यविशेषः । प्रश्न० १५९| पर्वगः इक्षुप्रभृतिः । भग० ३०६ | पर्वगः - इक्ष्वादि । जम्बू० १७४| पर्वगः। प्रज्ञा० ३७ | पर्वगः इक्ष्वादि। जीवा० २६। वनस्पतिविशेषः । सूत्र० ३०७ । पव्वज्जा- प्रवजनं गमनं पापच्चरणव्यापारेष्विति
प्रव्रज्या । स्था० १२९ | प्रव्रज्या स्था० ४७३ | पव्वणं पुणो पुणो पव्वट्टणं । निशी. १९० आ पव्वणी पर्व्वणी-कार्तिक्यादि । भग० ४७३। पव्वतओ - पर्वतः दासचेटः । आव० ३४३ पव्वतिद- पर्वतेन्द्रः । सूर्य० ७८ पव्वतियग- पर्वत्रिकम् । आव० २१०| पव्वदेसकाल पर्वदेशकालः आव० १४ET पव्वपेच्छतिणो काश्यपगोत्रभेदः स्था० ३९० पव्वबीय पर्वबीज इक्ष्वादिः । सूत्र. 3५०
पव्वय पर्वगः तापसभेदः आव• ६७३१ पर्वतः । जम्बू• ४२९| तृणविशेषः । प्रज्ञा० ३३ | पर्वतः । भग० १७० | पर्वताः पर्वतनात्-उत्सवविस्तारणात्पर्वताः-क्रीडापर्वताः, उज्जयन्तवैभारादिः । भग० ३०६ | पर्वतः - क्रीडापर्वतः । जम्बू• १६८ पर्वतः क्षुद्रगिरिः । जम्बू. ६६ | पर्वगःइक्ष्यादिः। उत्त॰ ६९२। पर्वतः तितिक्षोदाहरणे द्वितीयो दासचेटः आव० ७०२१ पर्वतः मथुरायां राजा आव
३४४|
पव्वयकडगं- पर्वतकटकं भगुः। प्रश्न. १९१ पव्वयमिह - पर्वतगृहं-पर्वतगुहः । आचा०३८२ पव्वयमह पर्वतमहः । जीवा० २८१ पर्वतमहोत्सवः । ज्ञाता० ३९|
पव्वयय द्वितीय वासुदेवपूर्वभवः । सम० १५३॥ पव्वयराया - पर्वतराजः पर्वतेन्द्रः । जीवा० ३४७ । पव्वयविदुग्गं पर्वतदुर्गः पर्वतसमुदायः । भग० ९२॥ सूत्र
३०७ |
पव्वया पर्वजाः पर्वाणि सन्धयस्तेभ्यो जातः । उत्तः ६९२
पव्वराहु- पर्वणि पौर्णमास्यां अमावास्यायां वा यथाक्रमं चन्द्रस्य सूर्यस्य वा उपरागं करोति स पर्वराहुः । सूर्यः
[218]
"आगम- सागर-कोषः " [3]

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272