Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 231
________________ [Type text] आगम-सागर-कोषः (भागः-३) [Type text] पायहंसा-लोमपक्षीविशेषः। प्रज्ञा०४९। पारगए-संसारसागरस्य पारंगतः। भग०१११ पायहर-विद्धपादः। मरण। पारगय-पारगतं-इन्द्रियविषयात्परतोऽवस्थितम्। भग० पायाल-पाताल-समुद्रजलतलम्। प्रश्न०६२। पातालः २१७। पारं-पर्यन्तं संसारस्य प्रयोजनवातस्य वा गत पातालकलशः वलयामुखप्रभृतिः। प्रज्ञा०७१। इति पारगतः। प्रज्ञा० ११२ महापाताल-कलशः वलयामुखादिः। भग० ४३६) पारणय- यत्पार्यते-पर्यन्तः क्रियते पातालः-समुद्रः। सूत्र०८६। पातालः-पातालकलशः। गृहीतनियमस्यानेनेतिपा-रणं तदेव पारणकं-भोजनम्। प्रश्न.६२१ उत्त० ३६९। पायावच्च-प्राजापत्त्यः । जम्बू०४९३। निशी० ११८ अ। | पारणा- तपसः श्रुतस्कन्धादिश्रुतस्य वा पारगमनम्। निशी० ७८ आ। प्रश्न.१२९ पायावरणा- पात्रावरणं-स्थगनपटलम्। ओघ. २१३। पारत्त-परत्र। तन्दु। पारंचिए-प्रायश्चित्ते दशमो भेदः। स्था० २००। पारत्तगुण- परत्रगणः-ग्लानादिप्रतिजागरणादिकः। सर्वोपरितमं प्रायश्चित्तम। पारं ओघ०३९। प्रायश्चित्तान्तमञ्चति-गच्छतीति पारिञ्चि-कम्। पारत्तियं-पारत्रिकम्। आव० ४०५१ पुरुषविशेषस्य स्वलिङ्गराजपत्ज्यादयासेवनायां यद पारद-सासगम्। प्रज्ञा० २७। भवति। आव०७६४। पारदारिय-पारदारिकः-परेषां दारेषु रतः। दशवै०४२ पारंचिय-पाराञ्चिको-बहि तः क्रियते तत्। स्था० ४८७। ज्ञाता०२३६। दशमप्रायश्चित्तभेदवन्तमपहतलिङ्गादिकमित्यर्थः। पारदोच्चा-चौरभयम्। बृह० २२८ आ। स्था० ३००। पारं-तीरं तपसा अपराधस्याञ्चति गच्छति। | पारद्ध-उपसर्गयितुं प्रारब्धः। आव० ४११। प्रारब्धः अभिततो दीक्ष्यते यः स पाराञ्चो स एव पाराञ्चिकः तस्य भूतः अपराद्धो वा। प्रश्न० ६०| प्रारब्धः। आव० ४११। यदनुष्ठानं तच्च पाराञ्चिकं, दशमं प्रायश्चित्तं. प्रारब्धः-हन्तुमारब्धः। आव०६७१| प्रारब्धं-आरब्धम्। लिङ्गक्षेत्रकालतपोभिर्बहिः करणमिति भावः। स्था० ज्ञाता०२१ १६३ पारपाणग-पाणगविशेषः। ज्ञाता० २२९। पारंचियारिह-दशविधप्रायश्चित्ते दशमम्। भग. ९२० पारमाणि-परमक्रोधसमुद्घातं व्रजतीति भावः। स्था० पारञ्चिकार्ह-तपोविशेषेणैवातिचारपारगमनम। औप० १६६] पारयित्वा-भोजयित्वा। ओघ०६६। पारंपरप्पसिद्धी- पारम्पर्यप्रसिद्धि-स्वरूपसत्ता। आव० पारलोइय-पारलौकिकं दानादि। दशवै. १२६| ५३३ पारस-पारसः-चिलातदेशनिवासीम्लेच्छविशेषः। प्रश्न. पार- पारः-मोक्षः संसाराटवितटवृत्तित्वात्कारणानि १४। म्लेच्छविशेषः। प्रज्ञा० ५५ पारसदेशजः-पारसीकः। ज्ञानदर्श-नचारित्राण्यपि पारः। आचा० ११३। तटः। जम्बू. ११९ आचा० १२४। ज्ञानदर्शनचारित्रम्। आचा० ११४१ क्षयः- | पारसकुलं-साहिरण्णस्स रायहाणी। निशी. ३०४ आ। आयुष्कपद्गलानां क्षयः-मरणम्। आचा० २९५। निष्ठा। | पारसविसओ-पारसविषयः-वैनयिकीबद्धौ लक्षणे आव० २६९। निर्वाणम्। बृह. २०१ अ। मोक्षम्। बृह. ५१ | देशविशेषः। आव०४२४॥ । पारसी-धात्रीविशेषः। ज्ञाता०४१। देशविशेषः। भग. पारए- पारगः-पारगामी। ज्ञाता० ११०| पारगः-पारगामी। ४६० भग० ११२ पारसीक-अश्वस्वामी। नन्दी. १६११ पारग-पारगः-सर्वेषां संशयानां छेदकः। प्रश्न. १५७ | पाराइं- लोदृकुसीविशेषः। प्रश्न० ५७। पारगः-सम्यग्वेत्ता, आचा० २९०| पाराए-पारे महानदीपरम्। आचा० ११३| ४श मनि दीपरत्नसागरजी रचित [231] "आगम-सागर-कोषः" [३]

Loading...

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272