Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 125
________________ [Type text]] आगम-सागर-कोषः (भागः-३) [Type text] निच्छ्हणा-निःसरास्माद गेहादित्यादि। ज्ञाता० २००। | निज्जवए-यस्तथा प्रायश्चित्तं दत्ते यथा परो निच्छूढं-निष्ठ्युतम्। आव० ३९१। नियूढं दृब्धम्। व्यव० निर्वोढमलं भव-तीति। स्था० ४८६। निर्यापयति-तथा ४०० आ। करोति यथा गुर्वपि प्रायश्चित्तं शिष्यो निर्वाहयतीति निच्छोडणा-त्यजास्मदीयांस्तीर्थकरालड़कारानित्यादि। निर्यापक इति। स्था० ४२४। निर्यापकः-असमर्थस्य भग०६८३। त्यजास्मदीयं वस्त्रादीत्यादि। ज्ञाता० २००९ प्रायश्चित्तिनः प्रायश्चित्तस्य खण्डशः करणेन निच्छोडियं-निच्छोटितं अगुल्यादिना निरवयवीकृतम्। निर्वाहकः। भग. ९२०९ पिण्ड० ८९ निज्जवणा-निर्यापना प्ररूपणाविशेषः। आव० ३८२। निच्छोडेइ-प्राप्तमर्थं त्याजयति। भग०६८३। निज्जविए- निर्यापित-अवश्यं गंतव्यम्। व्यव० ३६५ । निज-नैयकः। आव० १९७१ निज्जाए- निर्यातयति समापयति। ज्ञाता०६८१ निजका-मातुलादयः। भग०४८३। निज्जाण-निर्याणः निर्गमनम्। जम्ब० ४०३। निरुपम निजराजदौवारिका- नन्दी०७३। यानं निर्यानं-ईषत्प्राग्भाराख्यं मोक्षपदम्। आव० ७६९। निजुझं-अंगमोटनादियुद्धम्। निरूपम यानं निर्याणं-सिद्धक्षेत्रम। ज्ञाता०५१। निर्यानं निजोग-नियोगः व्यापारः। व्यव० १५३ आ। पुरस्य निर्ग-मनमार्गः। सूर्य०७१। निर्यानम्। आव. निजोगो-अहिगो जोगो। बृह. ३३आ। निर्योगः। आव० ३६६। निर्यानं अन्तक्रिया। आचा० १० निर्यानं६९। नगरान्निर्गमः। स्था० १७३। निर्याणं निर्गमः। स्था० निज्जंत-निर्यन अधिकं गच्छन्। उत्त० ४९०। २१११ निज्जंती-नीयमाना। आव० ३९२ निज्जाणकहा-निर्याणं निर्गमः तत्कथा निर्याणकथा। निज्जप्पि-निर्याप्यं यापनाऽकारकं निर्बलमिति। प्रश्न. स्था० २१० १६३| निज्जाणमग्गे-सिद्धक्षेत्रगमनोपायः। भग० ४७१। निज्जरणं-निर्जरणं तपः। औप० ४८निर्जरणं-जीवप्रदे- निज्जाणसंठिया-निर्याणसंस्थिता-निर्याणं-पुरस्य शेभ्यः कर्मप्रदेशानां शातनम्। भग० ५३। निर्गमन-मार्गः तस्येव संस्थितं-संस्थानं यस्याः सा। निज्जरा-निर्जराः निर्जीर्णाः। प्रज्ञा० ५९९। सूर्य०७१। निर्जराविपाकात् तपसा वा कर्मणां देशतः क्षपणा। निज्जामओ-निर्यापकः। आव० ३०२। स्था० ४४६। कर्मपुद्ग-लानामनुभूय २ निज्जामय-निर्यामकः। आव० ३८३। अकर्मत्वापादनम्, आत्मप्रदेशैः संश्लिष्टानां निज्जायकारणो-निश्चयेन यातं अपगतं कारणं-प्रयोजनं ज्ञानावरणीयादिकर्मपुद्गलानामनुभूय २ यस्मिन्नसौ। आव०८४४| शातनमितिभावः। प्रज्ञा० २९२। निर्जराविपाकात् कर्म | निज्जावग-निर्यापयति-आराधयतीति निर्यामकः पुद्गलशाटनलक्षणा। सूत्र० ३७९। अति प्राणीभवनम्। आराधकः। ओघ. २० भग. १९| निर्जराफल- विशेषः। ओघ. ३७ निर्जरा निज्जास-निःशेषेण रस्यत इति निर्यासः, मकरन्दः। पुद्गलानां निरनुभावीकृताना-मात्मप्रदेशेभ्यः शाटनम्। दशवै०६४ भग०२८१ निज्जाससारो-निर्याससारःनिज्जरे-निर्जरा-कर्मणोऽकर्मत्वभवनमिति देशनिर्जरा, पत्रादिभेदभिन्ननिर्याससारः। जीवा० २६११ सर्वनिर्जरायाश्चतुर्विंशतिदण्डकेऽसम्भवात्। स्था० निज्जिण्णाइं-क्षीणरसीकतानि। भग. ५६९। १९५४ निज्जिन्न-निर्जीर्णाः निज्जरेति-निर्जरयति-त्यजत्याहारितान् वेदितान्। कात्स्र्नेनानुसमयमशेषतविपाकहानि-युक्ताः। भग. आहा-रपदगलान् देशेनापानादिना सर्वेण सर्वशरीरेणैव प्रस्वेदव-दिति। स्था० १२ | निज्जिय-निर्जितः स्वसौन्दर्यातिशयेन परिभूतः। औप० । २४१ मुनि दीपरत्नसागरजी रचित [125] "आगम-सागर-कोषः" [३]

Loading...

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272