Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
।
सम्माराहणविवरिया पडिगया वा सेवणा। उत्त० २५६। | पडिह- प्रतिघातः-प्रतिहननम्। स्था० ३०३। प्रतिषेवणा-प्राणातिपा-ताया सेवनम्। स्था० ४८५१ पडिहए- प्रतिहतं-निराकृतम्। भग० ३६) प्रतिषेवणा-अकल्प्यसमाच-रणमितिभावः। व्यव० ११ पडिहणिओ- प्रतिहतः। आव० ५२।
पडिहता- प्रतिहता। सूर्य.९५४ पडिसेवणाकसिण- प्रतिसेवनकृत्स्नं-ततः परस्यान्यस्य पडिहत्थं- उद्धमायं-अधिकं-आपूर्णश्च। नन्दी०४६। अतिप्रतिसेवना स्थानस्यासम्भवात्, स च यत्कृत्स्नम्। प्रभूतः-देशीशब्दोऽयम्। जम्बू० २९२। परिपूर्णः। जम्बू. व्यव० ११८ आ।
५७। प्रतिहस्तः-अतिरेकतः अतिप्रभूतः। जीवा० १९८५ पडिसेवणाकुसीलो- प्रतिसेवनाकुशीलः
प्रतिहस्तः-प्रतिपूर्णः। जीवा० ३५० सम्यगाराधनविपरीता प्रतिगता वा सेवना तया पडिहयं-प्रतिहतं-क्षपितम्। भग० ३६। प्रतिहतं-सम्यक्त्वकुशीलः। उत्त० २५६।
प्राप्त्या ह्रस्वीकृतम्। औप०८५ प्रतिहतं-मिथ्यादष्कृतपडिसेवणाणलोमा- प्रतिसेवनानुलोम्येन-यथैव
दानप्रायश्चित्तप्रतिपत्त्यादिना नाशितम्। प्रज्ञा० २६८१ प्रतिसेविता-स्तेनैवानक्रमेण कदाचिच्चिन्तयति। ओघ० प्रतिहतं इदानीमकरणतया। आव०७६२ प्रतिहतं१७५
अतीतकालस-म्बन्धिनिन्दातः। भग० २९५ प्रतिहतःपडिसेवना- प्रतिसेवनाप्युपचारात् प्रायश्चित्तम्। व्यव० स्खलितः। प्रज्ञा० १०८1 १४ ॥
पडिहाति- प्रतिभाति। आव. ९७। पडिसेववियउणा- प्रतिसेवविकटना। ओघ. १७६। पडिहायइ- प्रतिभासते। आव० ५१२। पडिसेविग- प्रतिसेवको नाम यो भिक्षुर्निष्कारणे पडिहार-प्रतिहारः प्रत्यार्पणम्। औ०१०० कारणाभावे-ऽपि पञ्चकादीनि प्रायश्चित्तस्थानानि पडिहारयग- प्रातिहार्यकं-भूषणविधिविशेषः। जीवा० २६९। प्रतिसेवते। व्यव. २५२ आ।
पडिहारितं- कथितं। निशी. २१० आ। पडिसेविय- प्रतिसेवितः। आव. ५२। संयमप्रतिकूलार्थस्य | पडिहारिय-प्रतिहारितः-ज्ञापितः। बृह. २१४ आ। सञ्जवलनकषायोदयात्सेवकः प्रतिसेवकः
पडीणवाय- अपाचीनवातः योऽपाचीनदिशः समागच्छति संयमविराधकः। भग०८९४१
वातः सः। जीवा. २९ पडिसेह-प्रतिषेधः-निराकरणम्। अचिकित्स्थोऽयमित्य- | पडीतंतो- प्रतितन्त्रसिद्धान्तः-यः खल्वथ भिधानरूपः। उत्त. ३०४।
स्वतन्त्रसिद्धान्तो न परतन्त्रेष स प्रतितन्त्रसिद्धान्तः। पडिसेहति-विनिवर्तयति-निराकर्वती। ज्ञाता०१४९। बृह. ३१ आ। पडिसोतचारी- प्रतिश्रोतश्चारी-दूरादारभ्य
पडु- पटुः दक्षपुरुषः। सूर्य० २६७। पटुः-स्पष्टध्वनिः। प्रतिश्रयाभिमुख-चारीत्यर्थः। स्था० ३४२
प्रश्न. ४८। पटू-स्वविषयग्रहणदक्षम्। भग० ४६९। पडिसोय- स्रोतं स्रोतं पतीति-प्रतिश्रोत-प्रतिप्रवाहम्। भग० | पडुक्खेव- प्रत्युत्क्षेप२३३
मुरजकांसिकादिगीतोपकारकातोयानां-ध्वनिः पडिसोयगमण- प्रतिश्रोतोगमनं-प्रवाहसन्मुखगमनम्।
नर्तकीपदप्रक्षेपलक्षणो वा। अनयो० १३२ उत्त० ३२७
पडुच्च- प्रतीत्य-आश्रित्य। जीवा० ५६] पडिस्सय- प्रतिश्रयः। आव. ९२२ प्रतिश्रयः-उपाश्रयः। पड़च्चमक्खिय-निर्वृतिप्रत्याख्याने आगारः। आव० ८५४ ओघ० १३८१
पडुच्चसच्च- प्रतीत्य-आश्रित्य वस्त्वन्तरं सत्यं प्रतीत्यपडिस्सयवाल-प्रतिश्रयपालः। आव०२९१
सत्यम्। स्था० ४९० प्रतीत्यसत्यं-यथा अनामिकाया पडिस्सुई- प्रतिश्रुतिः द्वितीयकुलकरः। जम्बू० १३२। दीर्घत्वं ह्रस्वत्वं चेति। दशवै० २०८ दशधा सत्यौ षष्ठः। पडिस्सुय- प्रतिश्रुतं-गुरौ वाचनादिकं
स्था० ४८९ यच्छत्येवमेतदित्यभ्यु-पगमः। उत्त० ५३५।
पडुच्चसच्चा- प्रतीत्यसत्या। पर्याप्तिकसत्यभाषायाः
मुनि दीपरत्नसागरजी रचित
[175]
"आगम-सागर-कोषः" [३]

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272