Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
११११
५०७
पाइण- प्राची पूर्वः। दशवै. २०१५ पहीणमग्ग-प्रहीणमार्गम्। भग. २००९
पाइणण-तुत्तगो। आव० ७९७। पहीणसंसार-प्रहीणसंसारः प्रहीणचतुर्गतिगमनः। भग० । पाइणवाय-यः प्राच्या दिशः समागच्छति वातः स
प्राचीन-वातः। प्रज्ञा० ३०| पहीणसंसारवेयणिज्जे- प्रक्षीणसंसारवेदनीयः। पाइल्लग-नूपुरविशेषः। उत्त. १९५१ प्रक्षीणसंसार-वेद्यकर्मा। भग० ११११
पाई-पात्री। जीवा० २१३। प्राची-पूर्वादिक्। दशवै. २०११ पहीणसामिय- प्रहीणस्वामिकं-स्वल्पीभूतस्वामिकम्। पात्री। जम्बू. ४१०। पात्री। जम्बू. ८२॥ भग. २००१
पाईओ-पात्र्यौ। राज०७० पहीणसेउयं- प्रहीणसेचकः-प्रहीणः-अल्पभूतः
पाईण-प्राचीनं-पूर्वा। जम्बू०६६। सेक्तासेचकः-धनप्रक्षेप्ता। भग० २००९
पाईणदाहिणं- प्राचीनदक्षिण-पूर्वदक्षिणदिगन्तरम्। भग. पह-नेता स्वामी। आव०६६१।
२०७| पहच्चमाण-पर्याप्यते। ओघ. १७३।
पाईणवडीणा- पूर्वपश्चिमम्। ज्ञाता०९९। पहट्ठो- प्रकर्षण हृष्टः प्रहृष्टः प्रहसितमनः। निशी. २००५ | पाईणवाय-यः प्राच्या दिशः समागच्छति वातः सः - तत्तदनुष्ठीयते। ओघ० १०२
प्राचीन-वातः। जीवा० २९ पहुप्पति- प्रभवति-समर्था भवति। दशवै० १०७। पाउं- पातुं-अभ्यवहर्तुम्। आचा० ४७। पातुं-पीत्वा। आचा० पहप्पते- पर्याप्यते। ओघ०५४।
३३० पहव्वति-पर्याप्यते। ओघ० ११२१
पाउंछण-प्रादप्रोछनम्। स्था० ३३० पह-प्रभुः-समर्थः योग्यो वा। आचा०७५। प्रभः-वीर्यान्त- पाउ-प्रादुः-प्राकाश्यम्। भग० १२७। प्रादः-प्राकाश्ये। रायक्षयतो विशिष्टसामर्थ्यवान्। उत्त०६६८।
अनुयो० २३॥ स्वगृहमात्रना-यकः। पिण्ड० ११२प्रभवति
पाउआउ- पादुके। आव० ३६०| सम्बन्धिवस्तु तत्र तत्र स्व-कृत्ये नियोक्तुं समर्था | पाउआओ- पादुके, पादत्राणे। जम्बू. १८७। भवतीति प्रभुः। उत्त० ४२।
पाउआजाय- पादुकायोगः-पाद्काय्गम्। औप०६९। पहेण-वध्वा नीयमानाया यत्पितगृहभोजनमिति। | पाउआणालिया- पादुकानालिका। आव० ३६०। आचा०३३४१
पाउओ- प्रावृतः। आव० ११७ पहेणग-प्रहैणकं-लाहनकम्। पिण्ड० १०३
पाउकरणं- प्रादुःक्रियते-अन्धकारापवरकादेः साध्वर्थं पहेणय-प्रहेणकं-लाहनकम्। व्यव० ३५४ अ। ओघ०८७ बहिः करणेन दीपमाल्यादिधरणेन वा प्रकाश्यते यत्तत पहेणाए- प्रहेणकार्थम्। आचा० १३०
प्रादुष्करणं अशनादि। प्रश्न. १५४ पहेरक-प्रहेरकः-आभरणविशेषः। प्रश्न. १५९। पाउकरे- प्रादुष्कृत्य-कांश्चिदर्थतः कांश्चन सूत्रतोऽपि पहेलिअ-प्रहेलिका-गूढाशयपद्यम्। जम्बू० १३८। प्रकाश्य प्रज्ञाप्य। उत्त० ७१२। प्रादुष्करोमिपहेलिय-द्वाविंशतितमकला। ज्ञाता० ३८१
प्रकटीकरोमि प्रतिपादयामीति। उत्त० ४४६। पहोइज्ज-प्रकर्षण वा हस्तादेावनं कुर्यात्। आचा० ३४२। |
| आचा० ३४२॥ | पाउक्करिस्सामि-प्रादुष्करिष्यामि उत्पादयिष्यामि। पांडुराया-मायाहता। भक्त।
उत्त०२० पांशुक्षारः-उषः। दशवै० १७०
पाउग्गं- प्रायोग्यं-आहारपानीयादिकम्। आव० ७०० पांसुलि-पांशुलिका- पार्वास्थि। अनुत्त० ५।
प्रायोग्यं नाम समाधिकारकम्। निशी. १०१ आ। ओसहं पाइ-पात्री-अयोमयं भाजनम्। सूत्र० ३४०
भत्तं पाणं वा। निशी० ३३४ अ। उग्गमउप्पापाइक्क- पदातिः। प्रश्न०४८।
दणएसणाहिं सुद्धो। निशी. १६७ । प्रायोग्योपाइक्कबलं-चउब्बले पढमं। निशी० २७२ अ। __ अप्रतिहार्यः। व्यव० (१)। गुरुमादीपुरिसविभागेण जोग्गो
मुनि दीपरत्नसागरजी रचित
[223]
"आगम-सागर-कोषः" [३]

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272