Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम- सागर-कोषः ( भाग :- ३)
१०४ |
पज्जवपेयालणा पर्यवपेयालना पर्यायप्रमाणकरणंपर्याय-संहति विवक्षा वा पिण्ड २६ पज्जवभंगसुहुमता परमाण्वादीसु वण्णगंधरसफासेसु एग गुणकालगादि पज्जवभंगसुहूमता निशी० ६७ आ । पज्जवयात पर्यवजातं जातविशेषं स्फुटतया
भविष्यतीति। स्था० ३५०%
पज्जवलाभ- पर्यवलाभः पर्यवप्राप्तिः । आव० ४२ पज्जवलीढ- अतिजीर्णतया कुत्सिते वर्णान्तरयुक्ते
स्फुटिते वा बृह० ९२ अ
पज्जवसंखा- पर्यवसङ्ख्या अनुयो० १३३॥ पज्जवसाण पर्यवसानं संसरणपर्यन्तः स्था० ३४६ | पर्यवसानं निष्ठाफलम्। प्रश्नः १३६ पर्यवसानम् । सूर्य. १२१
पज्जवसिया पर्यवसिता निष्ठां गता । प्रजा० २५६। पज्जवा- पर्यवः-बुद्धिकृता निर्विभागा भागाः, एकगुणश्र्वेत-त्वादयः। जम्बू० १२८| पर्यवाःद्रव्यगुणाश्रिताः। उत्त• ५५७ पर्यवाःपञ्चधनुः शतसप्तहस्तमानादिका विशेषाः । जम्बू० ७01 पर्यवा: प्रज्ञाकृताः अविभागाः पलिच्छेदाः । भग. १४९| पर्यायाः स्वपरभेदभिन्ना अक्षरार्थ पर्यायाः । सम० १०९ | पर्यवा: शब्दपर्यवार्थपर्यवरूपाः । उत्त० ७१३ पज्जवाग्गं- पर्यायाग्रं सर्वाग्रम्। आचा० ३१९ | पज्जाअ- पर्यायः-अभिप्रायः । सूत्र० २५३ | पर्यायः-निरूक्तं तात्पर्यार्थः । सूत्र० २६२ पर्याय अवस्थाविशेषः सूत्र २७८। पर्यायः-परिपाटी । सूत्र० ४१३ । पज्जाण पायनं-लोहकारेणातापितम् । ज्ञाता० ११६ | पज्जाय पव्वज्जा । निशी० १८३ अ पज्जाया- उदबद्धिया दव्वखेत्तकालभाव, एत्थ परिसमंता आसविज्जति परित्यजन्तीत्यर्थः निशी ३३६ आ
पज्जिए- प्रार्जिका । दशवै० २१६ ।
पज्जित - पायितः । उत्त० ४६१।
पज्जित्ता- अज्जियाए माया । दशवै० १०९ |
पज्जिया पायिता । आव. ४०२१
पज्जुण्ण- द्वारावत्त्यां कुमारः । ज्ञाता० २०७ | प्रद्युम्नः ।
आव० ९४ |
पज्जुत्तं- पौद्गलिकं भोजनम्। बृह० ५८ अ ।
मुनि दीपरत्नसागरजी रचित
[Type text]
पज्जुन्न- प्रद्युम्नः- अध्यष्ठकुमारमुख्यः । अन्तः श चतुर्विधमेघेसु द्वितीयः स्था० २७०| प्रद्युम्नःअन्तकृद्दशानां चतुर्थवर्गस्य षष्ठममध्ययनम् । अन्तः १४| प्रद्युम्नः यदोर-पत्यः । प्रश्र्न० ७३ | ज्ञाता० २१३ | द्वारामत्यां कुमारविशेषः । ज्ञाता० १०० पज्जुन्नसेण- प्रद्युम्नसेनः । उत्त० ३७९॥ पज्जुवासण- पर्युपासनं सेवा । अग० ११५| पज्जुवासणया पर्युपासनं सेवा एतद्भावस्तत्ता तया । ज्ञाता० ४४, ४५|
पज्जुवासणा- पर्युपासना-सेवा । स्था० १५६ । पज्जुवासमाण- पर्युपासीनः सेवमानः । भग० १४ पज्जुवासेमाण- पर्युपासीनः सेवनामः सूर्य० ६ पज्जुसणा- उदुबद्धिया वाससमीवातो जम्हा पगरिसेण ओसंति सव्वदिसासु परिमाणपरिच्छिन्नं तम्हा पज्जुस्सणा निशी ३३६ आ वासावासो । । पदमसमोसरणं । निशी ३३६ आ
पज्जुसियं- परियासिय णाम रातो पज्जुसियं । निशी० ५०
आ।
पज्जेति पाययति । विपा० ७२१
पज्जोय प्रद्योतः संवेगोदाहरणे उज्जयिनीनरेशः । आव ०७०९ | प्रद्योतः । आव० ६४१ पारिणामिकी बुद्धौ प्रद्योतः । आव० ४२८ उज्जेणीए राया । निशी० ३४८ आ । प्रद्योतः क्षूरावमानी (शूर इव) । सूत्र० १०३ | प्रद्योतः अभयकुमाराहतो राजा दश० ५३ प्रद्योतः
उत्त० ९६ ।
पज्जोयगत प्रयोतनं प्रयोतः प्रद्योतकत्वं
विशिष्टज्ञान शक्तिस्तत्करणशीला जीवा० २५५१ पज्जोसवणा- परियागववत्थणा निशी. ३३६ आ
[165]
अण्णेय दव्वादिया वरिसकालपायोग्गा घेत्तुं आयरिज्जति तम्हा पज्जोसवणा । पागयत्ति सव्वलोगपसिद्धेण पागत-भिधाणेण पज्जोसवणा । निशी ३३६ आ पर्याया ऋतुबद्धिकाःद्रव्यक्षेत्रकालभावसम्बन्धिन उत्सृज्यन्ते - उज्झयन्ते यस्यां सा निरुक्तविधिना पर्यासवना, अथवा परीति सर्वतः। क्रोधादिभावेभ्यः उपशाम्यते यस्यां सा पर्युपशमना। अवा परि-सर्वथा एकक्षेत्रे जघन्यः सप्ततिदिनानि उत्कृष्टतः षण्मासान् वसनं निरुक्तदेव
"आगम- सागर- कोषः " [३]

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272