Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
व्यथकः । उत्त० ४७५ |
तिउला- तीन् मनोवाक्कायांस्तुलयति अभिभवति या सा जितुला प्रश्न. १७। त्रीनपि मनोवाक्कायलक्षणानर्थास्तु-लयति जयति तुलारूढानिव वा करोति त्रितुला जाता० ६८ तिकडु इतिकृत्वा आव० ७९३१ तिकडुय- त्रिकटुकं शुण्ठीमरिचपिप्पल्यात्मकम्। उत्तः
६५३|
आगम - सागर- कोषः ( भाग :- ३)
तिकणइयाइं - नयत्रिकाभिप्रायाच्चिन्त्यन्ते यानि तानि नयत्रि-कवन्तीति त्रिकनयिकानि । सम• ४ तिकूडा- शीतामहानादयाः दक्षिणतटे स्थितः
तीक्ष्णाछेदकरणात्मकम्। दश० २०११ तीक्ष्णा
निशिताः । उत्त० ३४९ |
तिक्खदाढ - तीक्ष्णाः निशिता दंष्ट्रा एव यस्य स तीक्ष्ण दंष्ट्रः । उत्त० ३४९|
तिक्खसिंगे- तीक्ष्णे निशिताये शृङ्गे विषाणे यस्य स तीक्ष्ण- शृङ्गः । उत्त• ३४९१
तिक्खा - परुषा । भग० ७६७ ।
तिक्खुत्तो- त्रिः कृत्वः । आव० १२४, ३५९। त्रीन् वारान् त्रिकृत्वा । भग० १४१
तिखुत्तो- तिण्णिवारा निशी २१८ अ तिग- त्रिकं यत्र रथ्यात्रयं मिलति । औप० ४ | त्रिकम् । आव० १३६ | त्रिकं यत्र स्थाने रथ्यात्रयमीलको भवति । औप० ५७ त्रिकं रथ्यात्रयमीलनस्थानम्। भग० १३७, २००, २३८ | त्रिकः - जीवाजीवनोजीवराशित्रयं तदभ्युपगन्तरोपि तथैव त्रिकाः। उत्त० १५२१ त्रैराशिक:राशित्रयख्यापकः । आव० ३११। त्रिकं-त्रिपथसमागमः । अनुयो० १५१ | यत्र रध्यानां त्रयं मिलति । स्था० २९४ कटिभागम् । उत्त० ४७५ ।
तिगडुगाईयं - त्रिकटुकादिकं सुण्ठीपिप्पलीमरिचकादिकम्। पिण्ड० ६५|
तिगपरिहीणो- त्रिकेण ज्ञानदर्शनचारित्रलक्षणेन हीनः ।
ओघ १७३१
तिमिति किंजल्कः स्था० ४८
मुनि दीपरत्नसागरजी रचित
वक्षस्कारपर्वत-विशेषः । स्था० ८०
५००|
तिक्ख तीक्ष्णा भेदिका । भग० १४०। तीक्ष्णः कटुः । उत्तः तिमिच्छि- प्राकृते पुष्परजः शब्दस्य तिगिंछि इति ६५३ | तीक्ष्णा वेगवती । भग० ३०६ | निपातः देशी शब्दो वा । जम्बू० ३०७ | तिमिच्छिकूट- शिखरिणिवर्षधरे एकादशकूटनाम स्था० ७२| उत्पातपर्वतः। प्रश्र्न० ९६ । उत्पातपर्वतः । स्था० ३७६ चमरेन्द्रस्य उत्पातपर्वतनाम स्था० ४८२ सम ३३॥ तिगिच्छिद्रहपतिकूटम्। जम्बू• ३८१। तिमिच्छिद्दह- तिगिछिः पौष्परजस्तत्प्रधानो द्रहस्तिगछिद्रहो नाम द्रहः । जम्बू• २०६ | तिगिच्छिते— चैकित्सिकं आयुर्वेदः । स्था० ४५१ । तिमिच्छी नगरीविशेषः जितशत्रुराजधानी विपा० ९५ तिगुणं - तिस्रवाः । ओघ० ११७
तिगुणुक्कंडो - त्रिगुणं त्रीन् वारान् यावत् उत्-प्राबल्येन कण्डवं-छटनं यस्य स त्रिगुणोत्कण्डः। पिण्ड॰ ६५। तिघरंतरं गृहत्रयात्परतः तृतीयान्तरात्परतः। निशी.
१८७ |
तिचक्खू - त्रिचक्षुः उत्पन्नमावरणक्षयोपशमेन ज्ञानं च श्रुत्वा वधिरूपं दर्शनं च अवधिदर्शनरूपं यो धारयति वहति स तथा य एवंभूतः सः चक्षुरिन्द्रियपरमश्रुतावधिभिरिति वक्तव्यं स्यात् । स्था०
[Type text]
तिगिंधिकूडे तिगिंछीकिंञ्जल्कस्तत्प्रधानकूटत्वात्तिगिंच्छि-कूटः। स्था॰
४८२
[40]
तिमिच्छविमानविशेषः सम• ३८८ चिकित्सा ज्ञाता०
११३ आव० ३४८ \
तिगिच्छकूडे उत्पातपर्वतः । भग. १७२२
तिमिच्छा - रोगप्रतिकारः । निशी० ६५आ। रोगप्रतिकारः । पिण्ड० १२१, १३२| चिकित्सा। व्यव० १९५अ । मतिविभ्रमः । आव ० ८१५ प्रश्न० १०९ | तिमिच्छायणसगोत्ते- ज्येष्ठागोत्रनाम् । सूर्य० १५० तिमिच्छायणे- चिकित्सायनं ज्येष्ठागोत्रम् । जम्बू०
१७१ |
तिजमलपदं - त्रयाणां यमलपदानां
समाहारस्त्रियमलपदम्, चतुर्विंशत्यङ्कस्थानलक्षणं अथवा तृतीयं यमलपदं षोडशा नामङ्कस्थानानामुपरितनाइकाष्टकलक्षणमिति वर्गषट्कलक्षणम्। अनुयो० २०६ |
"आगम- सागर- कोषः " [३]

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272