Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 197
________________ [Type text] सम० ६७ | पराजइत्थ- पराजितवान्- हारितवान् । भग० ३१७। पराजिओ- पराजितः पराभवमन्यमानः । उत्त० ३७६ । पराजिणित्ता भृशं जित्वा परिभङ्गं वा प्राप्य सुमना भवति पराजितवान् प्रतिवादिनः । स्था० १३९॥ पराजिणिस्सइ– पराजेष्यते-अभिभविष्यति । निर०६ । पराजिय- पराजितः तद्विधराज्योपार्जने कृतसम्भावनाभङ्गः । औप- १२ आगम - सागर- कोषः ( भाग :- ३) पराणग- परकीयम् । गच्छा० । पराणि - द्रव्येन्द्रियमनांसि पुद्गलमयत्वात्। बृह• ८अ पराणुग्गहपरायणा- परानुग्रहपरायणः- धर्मोपदेशादिना परानु-ग्रहोद्युक्तः। आव०५९७ । पराभए- पराभवः । विपा० ३९ । पराभग्ग- पराभग्नः । आव० ९७ । पराम- यद्विपर्यासी कृतं भङ्क्ते तदेतत् परामृष्टम्। ओघ १९२२ परामुट्ठो - परामृष्टः । आव० ३६७ । परामुसंति- परामृशन्ति-उपतापयन्ति दण्डकशताडनादिभिर्घातन्तीत्यर्थः आचा० १९८८ परामुसद्द - परामृशति गृहणाति । भग० २३०१ गृहणाति । विपा० ८७ परामृशति हस्तेन स्पृशति गृह्णाति जम्बू० ३। परामृशति स्पृशति । जम्बू. २००१ परामृशतिआरभते । आचा० १४१ | परामुसह- परामृशत-नानापीडाकरणैर्बाधयत । आचा० २७३॥ परामुसिए परामृश्य तथाविधकरणव्यापारेण संस्पृश्य । भग० २१८| परायग- परकीयम्। आव० ८२९| निशी० २९३ | परायण– परायणः-उद्युक्तः । आव० ५८७, ५९७ परारि - | आचा० १२२ परासर - सरभः । भग० १९१, ५४२ । पराशरः - माहणपरिव्राजकः । औप० ९१ | परासु:- मृतः । नन्दी० १५५ परास्कन्दी- लुण्टाकः। नन्दी० ६३ | पराहुत- पराङ्मुखम्। आव० ५४१ । पराङ्मुखः । ओघ० १८०| पराङ्मुखः-पराभिमुखः । ओ० १७६ । परि सर्वतः । प्रज्ञा० ५२७| पुनः पुनः बहिर्वा आव०८२८ मुनि दीपरत्नसागरजी रचित [Type text] परिअ - पर्यायः अन्यथा भवनम् । उत्तः २०२ परिअड परावतः पुद्गलपरावतः । अनन्तोत्सर्पिण्यवसर्पिणीप्रमाणो द्रव्यादिभेदः भिन्नः । - आव० ४९५ | परिअट्टणा - परावर्तना- पुनः पुनः सूत्रार्थाभ्यासलक्षणा । अनुयो० १६ | परिअट्टय- पर्यायकः-परिपूर्णः । औप० २१ । परिवर्त्तकः वृद्धिकारी अग्रगामी परिपूर्णो वा । औप० २१ | परिअणं- परिजनः- दासादिः । जम्बू० २७० | परिआए पर्यायः प्रव्रज्यारूपः । दशकै २७६ पर्यायः - तीर्थकृतः केवलीत्वकालः। जम्बू० १५५] पर्यायःचारित्रपालनम्। ज ० १५४म परिआयट्ठाण - पर्यायस्थानं प्रव्रज्यारूपम्। दशवै० २३८ । परिआविअ - परितापितः समन्ततः पीडितः । आव ० ५७४ | परिउवडिय पर्युपस्थितः उभयत्रोद्यतः । उत्त० ५१२१ परिएसिज्जमाणे तदीयमानाहारेण भोज्यमानान् । - - आचा० ३२७| परिकंखए प्रतिकाइक्षति प्रतिपालयति । उत्तः २७३३ परिकच्छिय- परिकच्छितः परिगृहीतः । जम्बू• ४०३१ परिकलिय- परिकलितं-एकत्र पिण्डीकृतम्। पिण्ड ८१| परिकप्पेह सन्नाहवतं करेह ज्ञाता० ३५ परिकम्म- परिकर्म्म-सकलिताद्यनेकविधं गणितप्रसिद्धं तेन यत्सङ्ख्येयस्य सङ्ख्यानं परिगणनं तदपि परिकर्म्म। स्था० ४९७| दृष्टिवादप्रथमभेदः । सम० १२८ । परिकर्म। आव १०८] परिकर्म वस्त्रपात्रादेः छदनसीवनादि। स्था० ३२० | परिकर्म-संलेखना । उत्तः ६०३ परिकर्म रोगो-त्पत्तौ चिकित्सारूपम्। उत्तः ४६॥ प्रतिकर्म आव• २२६ परिकर्मस्थाननिषदनत्वग्वर्त्तनादिना विश्रामणादि च तपभेदः । उत्त० ६०२१| पराक्रम्य-समीपमागत्य अभिभूय वा । सूर्य० १०| परिकर्मः- तद्व्यापारे लग्नः । ओघ० १२८ । परिकर्म्म- द्रव्यस्य गुणविशेष परिणामकरणम् । व्यव० १। परिकम्मण- सिक्खावणं निशी. ३आ निशी० १६६ [197] अ। परिकम्मणा उवहिप्पमाणप्पमाणेण संजयप्पाउग्गं "आगम- सागर- कोषः " [3]

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272