Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
नाट्यानीकं- सप्तमानीकविशेषः। जीवा० २१७। नाणत्तं- नानात्वं-विशेषः। बृह. २२९ आ। नानात्वं भेदः। नाडइज्जो-नाटकीयः नाटकपात्रम्। पिता०६३।
भग. २९। नानात्वं-परनिरपेक्षमेकस्यैव वर्णादिकृतं नाडग- नाटकं-चरितानुसारिनाटकलक्षणोपेतम्। स्था० वैचित्र्यम्। प्रज्ञा०३०३। नानात्वं-योऽतिरिक्तो ४५०
विधिर्भवति। ओघ. १९९। अतिरिक्तः। ओघ. १८३ नाडयं-नाटकं गीतयुक्तं नाट्यम्। बृह. ३९ आ। नाणत्ती- नानाभावः नानाता-भिन्नता। आव. २८९) नाडिक- कालपरिज्ञाते दृष्टान्तः। स्था० ४०
नाणदंसणसंपन्न- ज्ञानदर्शनसम्पन्नः। दशवै. २२२१ नाण- ज्ञातिर्ज्ञानमितिभावसाधनः संविदित्यर्थः ज्ञायते | नाणपज्जवा- ज्ञानपर्यवान्वाs-नेनास्मादवेतिज्ञानं तदावरणस्य क्षयः क्षयोपशमो विशिष्टतरवस्तुतत्त्वावबोधरूपाः। उत्त० ५९२। वा, ज्ञायते-ऽस्मिन्निति ज्ञानं आत्मा
ज्ञानपर्यवाः ज्ञानपर्यायाः ज्ञानविशेषा बुद्धिकृता तदावरणक्षयक्षयोपशमपरिणामयक्तः जानातीति वा वाऽविभागपरिच्छेदाः। भग० ११९। ज्ञानं तदेव स्वविषयग्रहणरुपत्वादिति। स्था० ३४७।। | नाणपडिसेवणाकुसीले- ज्ञानस्य प्रतिसेवणया कुशीलो ज्ञातिर्ज्ञानं ज्ञायते-परिच्छिद्यते वस्त्वनेनास्मादस्मि- ज्ञानप्रतिषेवणाकुशीलः। भग० ८९० न्वेति वा ज्ञानं, जानाति स्वविषयं परिच्छिनत्तीति वा नाणपुलाए- ज्ञानमाश्रित्य पुलाकस्तस्यासारताकारी ज्ञानं-ज्ञानावरणकर्मक्षयोपशमक्षयजन्यो जीवस्य विराधको ज्ञानपुलाकः। भग० ८९० तत्त्वभूतो बोध इत्यर्थः। अनुयो. २रा ज्ञानं-अभिप्रायः। | नाणप्पवायं- ज्ञानं मत्यादिकं स्वरूपभेदादिभिः प्रोच्यते आचा० ९९५) ज्ञानं-द्रव्य-पर्यायविषयो बोधः। स्था० तत् ज्ञानप्रवादम्। सम० २६| १५४| ज्ञानं विशे-षावबोधः। स्था०४९। अपायधारणे | नाणबलिओ-ज्ञानबलिकः अव्यभिचारिज्ञानः। औप० २८। ज्ञायन्ते परिच्छिद्य-तेऽर्था अनेनास्मिन्नस्माद्वेति | नाणमायारो- ज्ञानसेवनाप्रकारः। दशवै०१०६) ज्ञानं ज्ञानदर्शनावरणयोः क्षयः क्षयोपशमो वा ज्ञातिर्वा | नाणवं- ज्ञानं-यथावस्थितपदार्थपरिच्छेदकं वेत्तीति ज्ञानम्। स्था० २३। दानविशेषः। प्रश्न. १३५। ज्ञानं- ज्ञानवित्। आचा० १५४। आचारादिश्रुतं। बृह. १००आ। ज्ञानं विमर्शपूर्वको बोधः। । नाणवसिए- ज्ञानव्यवसितः। भक्त उत्त० १२७। ज्ञायते-परिच्छिद्यते वस्त्वनेनेति ज्ञानं- । नाणविणय- ज्ञानविनयो मत्यादिनां मत्यादिज्ञानानां सामान्यविशेषात्मके वस्तुनि विशेषग्रह-णात्मको श्रद्धान-मस्ति बोधः। प्रज्ञा०४५३। ग्रन्थानप्रेक्षणरूपम्। प्रश्न० १११| बहमानतदृष्टार्थमावनाविधिग्रहणाभ्यासरूपः। भग. तत्त्वावबोधरूपः। जम्ब० १५१। विशेषबोधः। प्रश्न. ९२४॥ १३ ज्ञानं-मत्यादीनि ज्ञानानि स्वपरपरिच्छेदिनो नाणवुट्ठि- ज्ञानवृष्टिः शब्दवृष्टिः। आचा० ६८१ जीवस्य परिणामाः
नाणसिद्धा- ज्ञानसिद्धाः-भवस्थकेवलिनः। दशवै. १२८१ ज्ञानवरणविगमव्यक्तास्तत्त्वार्थपरिच्छेदाः। आचा. नानाता-भिन्नता। आव. २८१ ६८1 अपायधारणे ज्ञानम्। स्था० २३।
नाणामणिपंचवण्णघंटापडायपडिमंडियग्गसिहरं-। आचा. नाणगुणं- ज्ञानगुणम्-ज्ञानमाहात्म्यम्। आव० ५९१। ४२३ नाणगुणमुणियसारो- ज्ञानेन गुणानां-जीवाजीवाश्रितानां | नाणावंजण- नानाव्यञ्जनः अनेकप्रकारः दध्यादिभिः। पर्यायाणां च तदविनाभाविनां मुणितः-ज्ञातः सारः, । उत्त० ३६११ परमार्थो येन सः, ज्ञानगणेन ज्ञानमाहात्म्येन वा ज्ञातः, | नाणावरणिज्ज- ज्ञायते-परिच्छिदयते वस्त्वनेनेति ज्ञानंसारो येन सः, ज्ञानगुणमणितसारः। आव. ५९१। सामान्यविशेषात्मके वस्तुनि विशेषग्रहणात्मको बोधः, नाणट्ठा- नानार्था-भिन्नाऽभिधेयानि। भग०१७
आवियते-आच्छाद्यते अनेनेति आवरणीयं नाणप्यवाय- ज्ञानप्रवादः ज्ञानं-मतिज्ञानादिभेदभिन्नं कृद्धहलमिति वचनात् करणेऽनीयप्रत्ययः, पञ्चप्रकारं तत्प्रपञ्चं वदतीति। नन्दी० २४१।
ज्ञानस्यावरणीयं ज्ञानावरणीयम्। प्रज्ञा०४५३।
मुनि दीपरत्नसागरजी रचित
[116]
"आगम-सागर-कोषः" [३]

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272