Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
१२० प्रमादो विकथारूपोऽस्थ
गिततैलभाजनधरणादिरूपो वा उपा० ५
प्रमादोऽज्ञानादि स्था० १३५१ प्रमादः अज्ञानम् ओघ० ४७। प्रमादः विषयकषायाभिष्वंगरूपः शरीराधिष्ठानः । आचा० १२८ पमादः कार्यशैथिल्यम्। आचा० १५०१ प्रमत्तत्वं आभोग-शून्यता हिताप्रवृत्ती स्था० २६० प्रमादः-शैथिल्यमाज्ञाऽतिक्रमो वा । स्था० ३६१ । प्रमादःधर्म प्रत्त्यनुद्यमात्कमः उत्तः ३३६ प्रमादः - अज्ञानम् | ओघ० ४७ |
पमायड़ प्रमाद्यति प्रमादं करोति । ३४६२ पमायण- प्रमादयेत्-विषयादिप्रमादवशगो भूयात् । आचा० २०४ |
पमायठाण- प्रमादस्थानं उत्तराध्ययनेषु द्वात्रिंशत्तममध्ययनम् । उत्त० ९। पमायठाणाइं– उत्तराध्ययनस्य द्वात्रिंशत्तममध्ययनम् | सम० ६४ |
पमायति प्रमादयति परित्यजति आव० ५३४१ पमायपर प्रमादपरः प्रमादनिष्ठः । आव० ५८८ ।
पमायप्पमाय
आगम - सागर-कोषः (भाग:- ३)
प्रमादाप्रमादस्वरूपभेदफलविपाकप्रतिपादक-मध्ययनं प्रमादाप्रमादम् । नन्दी० २०४ | यस्मादस्मिन्नध्ययने प्रमादोऽप्रमादश्च पञ्चविधो वर्ण्यते तस्मादेतत्
प्रमादाप्रमादम् । उत्त० १९१ ।
पमायबहुलो– प्रमादबहुलः । आव० ३३०
पमार- प्रमारं-मरणक्रियाप्रारम्भम् । भग० ६९१| प्रमारोमूछविशेषो मारणस्थानं वा स्था• ३०५| पमुइय- प्रमुदितः-हृष्टः। ज्ञाता० ४०| प्रमुदितः । ज्ञाता
१।
पमुक्ख प्रमोक्षः प्रतिवचनम्। उत्त० ५२४१ पमुच्यते प्रमुच्यते । प्रश्न० ६०%
पमुह- प्रमुखं द्वारम् । प्रज्ञा० २८१ पञ्चाशत्तममहाग्रहः । स्था॰ ७९। प्रमुखः-एकोनपञ्चाशत्तममाहागृहः। जम्बू० ५३५। प्रमुखं-गृहद्वारम्। बृह० ६२ अ । प्रमुखं-प्रवेशनिर्गममुखम् । बृह. १४८ आ
पमेइल- प्रमेदुर-प्रकर्षेण मेदः सम्पन्नः। दशवै० २१७ | पमेदिल - अतीव मेदो जस्स सो। दशवै० ११० |
मेह रोगो संततकायियं ज्झरतं अच्छति । निशी० ११७
मुनि दीपरत्नसागरजी रचित
[Type text]
अ।
पमोअ- प्रमोदः-उत्सवः । जम्बू० २७६ | प्रमोदः-संयोगजो हर्षः आव० ७२१। प्रमोदः प्रमोदोत्पादकत्वात् । अहिंसाया एकत्रिंशत्तमं नाम प्रश्न. ९९|
पमोक्ख प्रमोक्षं उत्तरम्। उत्तः १५७। प्रमोक्षं उत्तरम्। भग० ११४॥ यः प्रकर्षेण मोक्षयति-मोचयतीति प्रमोक्षःआत्मनो दुःखापगमहेतुः । उत्त० ६२१| प्रमोक्षः अपगमः । उत्त० ६२१ | पमोद-प्रमोद :- महोत्सवः । अन्त० १९|
पम्ह- पक्ष्मः कर्पासरुतादि। स्था० २०३ | पक्ष्मं - ब -बहुलत्वम् । भग० १२१ नवसागरोपमस्थितिको देवः । सम १५] पद्मं पद्मगर्भः। विपा• ३४ पक्ष्म-बहुलत्वम् । औप८३ पद्मं पद्मकेसराणि सूर्य० 1 पद्मम्। भग० १२१ पद्म पक्ष्मकेशरम् । भग. ९२१ अवयवे समुदायोपचारात् पद्मशब्देन पद्मकेसराण्युच्यन्त तद्वद् गौर इति । जम्बू १५ पक्ष्मविजय जम्बू. 3961 पक्ष्म अनुयो० १७६६ पम्हकंत - नवसागरोपमस्थितिको देवः । सम० १५| पम्हकूड - नवसागरोपमस्थितिकदेवः । सम० १५| पद्मकूटः नीलवन्तवक्षस्कारपर्वते कूटः । जम्बू० ३४६ ॥ पक्ष्मकूटः- विद्युत्प्रभवक्षस्कारे कूटः । जम्बू• 3441 पम्हगंध- पद्मसमगन्धः, भारते वर्षे मनुष्यभेदः । भग०
२७६। पद्मगन्धाः । जम्बू० १२८
पम्हगावई - पक्ष्मकावती विजयः । जम्बू० ३५७ पम्हज्झय - नवसागरोपमस्थितिकदेवानां विमानम् ।
सम०१५ |
पहड्डा- विस्मृता । बृह १४ आ
पम्हप्पन - नवसागरोपमस्थितिकदेवानां विमानम् । समः
१५ |
पम्हलसुकुमाला - पक्ष्मवती सुकुमालाचेत्यर्थः । भग ४७७ पक्ष्मला च सा सुकुमारा च पश्मलसुकुमारा । जीवा० २५31
पम्हला पक्षमला, पक्ष्मवती। जम्बू• २७५॥ पम्हलेस नवसागरोपमस्थितिकदेवानां विमानम्। सम
१५| पम्हवण्णं- नवसागरोपमस्थितिकदेवानां विमानम् । सम० १५ |
पम्हसिग नवसागरोपमस्थितिकदेवानां विमानम् । सम
[189]
"आगम- सागर- कोषः " [३]

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272