Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
त्नवान्। पदतवाः- तथाविधानुस्मर्यमाणसूत्रालापकात् । उत्त० ५८१ प्रकृष्टसंयमयुक्तत्वात् प्रयताम्। स्था॰ २४७| प्रयत्नो-आदरः गृह २३अ प्रयत्नःयथागमादरः । पिण्ड १४७ प्रदत्ता-गुरुभिरनुज्ञाता । अनुत्त प्रदत्तः अनुज्ञातो गुरुभिः प्रयतो वाप्रयत्नवान् प्रमादरहित इत्यर्थः । भग० १२५ | पयत्तकड— प्रयत्नकृतम्। आचा० ३९०।
पयबद्ध यदेकाक्षरादि यथा ते ते इत्यादि। जम्बू० ३९॥ पयय- प्रयतः-प्रयत्नः । ओघ० १९९ । प्रयत्नः - सद्भावः । ओघ १७९१
-
आगम- सागर-कोषः ( भाग :- ३)
पयया- प्रयता-प्रकृष्टयत्नवतः । अनुत्त० ३ | पयरंगुले - सूची सूच्यैव गुणिता प्रतराङ्गुलम् । अनुयो० १५८| प्रतराङ्गुलम्। अनुयो० १७३१
पयर प्रतरं भूषणविधिविशेषः । जीवा २६९। प्रतरम् । अनुयो० १५६। प्रतरम् । अनुयो० १७३ श्रेणिरेव श्रेण्या गुणित प्रतरः । उत्त० ६०१ । प्रतरः प्रस्तरः । जम्बू० २९८८ नन्दी० ११०| श्रेणिरेव श्रेण्या गुणिता प्रतरः । उत्त० ६०१ । प्रतरः- आभरणविशेषः । औप. ५३ प्रतरःएकप्रादेशिक-श्रेणिरूपः । प्रज्ञा० २७९१
पयरइ- प्रचरति । आव० ८१४।
-
५५|
पयरग प्रतरकं वृत्तप्रतलः आभरणविशेषः । औप० पा प्रतरकं सुवर्णपत्रकम्। जीवा १८१। प्रतरकं आभरणविशेषः। प्रश्र्न० ७५। प्रतरकः- पत्रकः । जम्बू० २४ | प्रतरकंस्वर्णादिमयं आभरणविशेषः । ज्ञाता० १४ | प्रतरकंप्रतरप्र-वृत्तरूपं आभरणम्। ज्ञाता० ३५। पयरच्छय- प्रतरच्छोदः- तरिकाछेदः । औप० १८७ । पयरण- प्रतरणं प्रथमदातव्यभिक्षा। बृह० १८७ आ । भिक्खं । निशी० १५५आ।
पयरतव श्रेण्या गुणिता श्रेणिः प्रतरः उच्यते,
तद्रुपलक्षितं षोडशपदात्मकं तपः प्रतरतपः। उत्त० ६०१ | पयरवट्ट - वाहल्यतो हीनं प्रतरवृत्तं मण्डकवत् । भग०
८६ १ |
पयराभेद- प्रतरभेदः । प्रज्ञा० २६७ |
पयलइ - छिन्तरुहावनस्पतिः । भग० ८०४ |
पयला - प्रचला ऊर्ध्वस्थितनिद्राकरणलक्षणा। भग० २१० प्रचला या उदुर्ध्व स्थितस्यापि वा पुनश्चैतन्यमस्फुटोकुर्वतो समुपजायते निद्रा सा
मुनि दीपरत्नसागरजी रचित
[Type text]
प्रचला । जीवा० १२३ । उपविष्ट ऊर्ध्वस्थितो वा प्रचलत्यस्यां स्वापावस्थायामिति प्रचला स्था० ४६७। प्रचला निषण्णस्य सुप्तजागरावस्था बृह• २०७ आ उपविष्टः-ऊर्ध्वस्थितो वा प्रचलयति घूर्णयति यस्यां स्वापावस्थायां सा प्रचला। प्रज्ञा० ४६७ । पयलाइआ भुजपरिसर्पविशेषः । प्रज्ञा० ४६ ॥ पयलाएज्ज- प्रचलायेत्-प्रचलांउर्ध्वस्थितनिद्राकरणलक्षणां - कुर्यात्। भग० २१८ पयलापयला- प्रचलातोऽतिशायिनी प्रचलाप्रचला। प्रज्ञा० ४६७ |
पयलायड़ प्रचलयति निद्रां गच्छति। आक० ७९८८ पयलाया भुजपरिसर्पः तिर्यग्योनिकः । जीवा ४० पयलिय- प्रचलितम्, प्रवलिकं प्रजातवलीकम् । ज्ञाता० १३३|
पयलिज्ज - प्रचलेत् कम्पेत्। आचा० ३३७ पयल्ले - चतुपञ्चाशत्तममहाग्रहः । स्था० ७९ पयविभाग- पदविभागः सामाचारी आव० २पत पयस पायसम् । आव० १८८ ।
पयसमं पदसमं यद् गेयपदं नाभिकादिकमन्यतरबन्धेन बदं यत्र स्वरे अनुपाति भवति तत्तत्रैव यत्र गीते गीयते तत् पद समम् । स्था० ३९६ ।
पया - प्रजाः- जन्तवः । आचा० २०३ | प्रजा- स्त्री । आचा० १६३। प्रजाः-पृथिव्यादयो जन्तवः स्त्रियो वा । सूत्र. १८९। प्रजा जनसमूहरूपा, प्रजायत इति वा प्राणी ।
उत्त० १८२
पयाज्जसि प्रजनिस्यति। विपा० ७७| पयाग- प्रयागं तीर्थविशेषः । आव० ६८९ | पयाण प्रतननं प्रतानो विस्तारस्तदुपः स्वप्नो यथा तथ्यः तदन्यो वा प्रतान इत्युच्यते। पञ्चस्वप्ने द्वितीयः । भग० ७०९ |
पयाणीक— पदात्यनीकः चतुर्थी सेना जीवा० २१७ पयाणुसारिबुद्धि - पदानुसारिबुद्धिः । प्रज्ञा० ४२४ | पयाणुसारी- पदेन-सूत्रावयवेनैकेनोपलब्धेन तदनुकूला पदशतान्यनुसरन्ति- अभ्यूहयन्तीत्येवंशीलाः पदानुसारिणः । औप० २८
पयायामि- प्रजनयामि । ज्ञाता० ८१ ।
पवार-प्रचार अटनम् ओघ० १६१| प्रचारम् ओघ० १५० |
[191]
*आगम- सागर - कोषः " [3]

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272