Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आचा० १७३ | परशब्दविषयेनामादिः षड़विधो निक्षेपः । आचा० ४१५ आरवाची निशी. १२९ आ पर तीर्थकृत, सर्वजः । आचा० २०| परं स्वर्गम्। आचा० १७३१ परंदर्शनमोहनीयचारित्रमोहनीयक्षयं, घातिभवोपग्राहिकर्म्मणां वा क्षयम्। आचा० १७३ । परं परलोकः प्रव्रज्यापर्यायः। मोक्षो वा। सूत्र० ५६ । परं परलोकाख्यं नारकादिकं वा। सूत्र० १५२। परं प्रकृष्टः । भग० ७४६ । परं- अग्रतः । उत्त० ६५९ | स्वामी । व्यव० १७२अ । परइड्ढी– परमर्द्धिः-अष्टमवासुदेवनिदानकारणम् । आव ०
१६६ |
आगम- सागर-कोषः ( भाग :- ३)
परए- परकं अतिक्रमः । उत्त० ६५४ |
परक- भाजनविधिविशेष: जीवा. २६६ 1
परकड - परेण गृहिणाऽऽत्मार्थं परार्थ वा कृतं- निर्वर्तितं परकृतम्। उत्त• ६०/
परकडपरनिट्ठिय– परार्थं कृतं-आरब्धं परार्थं च निष्ठितं अन्तं गतं परकृतपरनिष्ठितम्। दशवॅ- ६७। परकिरिआ परस्मै- स्त्र्यादिपदार्थाय क्रिया परक्रिया विषयोपभोगद्वारेण परोपकारकरणं, परेण वाऽऽत्मनः सम्बाधनादिका क्रिया परक्रिया सूत्र. १२० | परक्कंत पराक्रान्तः पराक्रमस्तपःप्रभृतिकम्। भग०
१६३ |
परक्कम– पराक्रमः-पुरुषकारः । स्था० २३। पराक्रमः। स्था० ११६। पराक्रमः स एव निष्पादितविषयो बलवीर्ययोर्व्यापारणम्। स्था॰ ३०४ | पराक्रमः शरीरसामर्थ्यात्मकः। उत्त॰ ३४९। पराक्रमः-उत्तरोत्तरगुणप्रतिपत्त्या कर्मारिजयसामर्थ्यलक्षणः। उत्त० ५७१। पराक्रमं जीववी-र्योल्लासरूपमुत्साहम् । उत्त० ३११। पराक्रम्यआसेव्य दशवै २३३ पराक्रमः उत्साहातिरेकः स्था० ४४१। पराक्रमः - मार्गान्तरः । आचा० ३३८ । पराक्रमःनिष्पादि-तस्वविषयः । ज्ञाता० १३५ | प्रक्रम्यतेऽनेनेतिप्रक्रमः मार्गः । आचा० ३३७ । पराक्रमः स एव साधिताभिमतप्रयोजनः शत्रुवित्रासनम्। जम्बू. 9301 पराक्रमः-शत्रुवित्रासन-शक्तिः । जम्बू० १८२| पराक्रमः । सूर्य- २८६ पराक्रमः साधिताभिमतप्रयोजनः शत्रुनिराकरणं वा भग० ५७। पराक्रमः
निष्पादितस्वप्रयोजनः । भग. ३२३ पराक्रम:अन्यमार्गः। दश० १६४ पराक्रमः प्रवृत्तिबलम् ।
मुनि दीपरत्नसागरजी रचित
[Type text]
दशवै० २७९ । पराक्रमः - सामर्थ्यम् । सूत्र० २७३ | साधिताभिमतफलः:- पुरुषकारः पराक्रमः । प्रश्न० ७३ | पराक्रमः-विक्रमः। जीवा० २७० पराक्रमः - चेष्टा । आव ० १८१| निष्पादितस्वविषयः पराक्रमः । प्रज्ञा० ४६३ | पराक्रमः कषायजयः । आव० ३६१ |
परक्कम - पराक्रमते चेष्टते । दशवै० १०६ । परक्कमणं विवक्षितदेशगमनं पराक्रमणम् सूत्र- २७३१ परक्कममाण- उल्ललयद् । निर० ३४ | परक्कमितव्वं पराक्रमितव्यं शक्तिक्षयेऽपि तत्पालने पराक्रमः - उत्साहातिरेको विधेय इति । स्था० ४४१ । परक्रियासप्तैककः- षष्ठं सप्तिकाऽध्ययनम् । स्था० ३८७ |
परग - वंशनिष्पन्नं छब्बकादि। आचा० ३५७ | परकं येन तृणविशेषेण पुष्पाणि ग्रथ्यन्ते। आचा• ३७२२ सूत्र ३०७, ३०९।
परग्घ- परार्धं-उत्तमार्धं, महार्घम् । दशवै० २२१| परचक्कराया- परचक्रराजा- अपरसैन्यनृपतिः।
ज्ञाता ०१५१ |
परचक्र - दुरितविशेषः । भगटा
परज्झ पारवश्यम्। भग- ३१४ देशीपदत्वात् परवशः राग-द्वेषग्रहग्रस्तमानसतया न स्वतन्त्रः । उत्तः २२८८ परतन्त्रता । स्था० ५०५ परवशीकृतः । बृह० १२३ अ पराधीनः महाप्र० । पराक्रमः । मरण० । परज्झा प्रारब्ध ।
मरण० ।
परट्ठाणंतरं परमाणोर्यत्परस्थानेद्व्यणुकादावन्तर्भूतस्थान न्तरं चलनव्यवधानं तत्परस्थानान्तरम्। भग०८८६|
परद्वाण परस्थानं-छब्बकादिकम्। पिण्ड० ८९| परट्ठाणवड्ढी- विसरिसं जहा मासलहुयाउ दोमासियं, दुमासातो तेमासितं एवं सव्वा विसरसा परट्ठाणवड्ढी । निशी० २३४ आ
परट्ठाणसन्निगासेणं - विजातीययोगमा श्रीत्येत्यर्थः । भग०९०१।
परततियवावड- परतप्तिव्यावृत्तः
परकृत्यचिन्तनाक्षणिकः प्रश्नः ३८
परत - परत्र । उत्त० ५४० |
परतर- पच्छित्तकरणे समत्यं णत्थि, वेयावच्चकरण
[193]
"आगम- सागर- कोषः " [3]

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272