Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 226
________________ [Type text]] आगम-सागर-कोषः (भागः-३) [Type text] पाटलिपुत्र-धनश्रेष्ठिनगरम। आव. २९३। पाटलीपुत्रं- यथाभिलषितार्थोपढौकनलक्षणानि। ब्रह. २६७ अ। नगरविशेषः। यत्र जितशत्रु राजा, लोभे च लुब्ध-नन्दो | पाडिहेरिए- प्रातिहारिकं भूयोऽप्यस्माकं प्रत्यर्पणीयम्। वणिक्। आव० ३९७। पाटलिपुत्र-शिल्पसिद्धदृष्टान्ते । बृह० २०० आ। जितशत्रुराजधानी। आव० ४०९। पाटलिपुत्र-परिणामिकी- | पाडुच्चिया-बाह्यवस्तु प्रतीत्य-आश्रित्य भवा बुद्धिदृष्टान्ते नगरम्। आव० ४३३। प्रातीत्यकी। स्था० ४२। जीवादीन् प्रतीत्य या। स्था० पाइलिसंड-पाटलिसण्डं-सपार्श्वनाथस्य ३१७ प्राती-त्यकी-विंशतिक्रियामध्येऽष्टमी। आव. प्रथमपारणकस्था-नम्। आव० १४६। ६१२ पाडिऊण-पातयित्वा। आव. ३५४। पाडेइ-पातयति निर्यातयति। बृह. १४९ अ। पाडिएक्कं- एकमात्मानं प्रति प्रत्येकं पितुः पाडेक्क- प्रत्येक-एकैकशः। औप०६१। फलकाद्भिन्नमि-त्यर्थः। भग०६६१। पाढ- पाठः-पठनं पठ्यते वा तदिति पाठः, पठ्यते पाडिक्कएणं- एकं जीवं प्रति गतं-यच्छरीरं वाऽनेना-स्मादस्मिन्निति वाऽभिधेयमिति पाठः प्रत्येकशरीरनाम-कर्मोदयात तत्प्रत्येकं तदेव व्यक्तीक्रियते इति। आव० ८६। प्रत्येककम्। स्था० १९। पाढहिओ-पाठार्थी। ओघ०६५ पाडिच्छगा-सूत्रार्थग्रहणार्थं ये पाढव-पार्थवमिव पार्थिव शीतोष्णादिपरिषहसहिष्णुतया आचार्यसमीपमागच्छन्ति। ओघ० १३९। समदुःखसुखतया च पृथिव्यामिव भवं पार्थिवम्। उत्त० पाडियक्क-पृथक्-विभिन्नम्। निर० ३३। प्रत्येकम्। १८६। पृथिव्या विकारः पार्थिवः, स चेह शैलः, ततश्च व्यव० २०६ आ। शैले-शीराप्त्यपेक्षयाऽतिनिश्चलतया पाडियाओ-उत्तरीयवस्त्राणि। भग०६६३। शैलोपमत्वात्परप्रसिद्ध्या वा पार्थिवम्। उत्त. १८६। पाडिवहिया-प्रातिपथिकाः-सम्खाः पथिकाः। आचा० पाढा-साधारणबादरवनस्पतिकायविशेषः। प्रज्ञा० ३४। ૨૮રા. पाठा-वनस्पतिविशेषः। प्रज्ञा० ३६४| पाडिवेसिअ-प्रातिवेश्मिकः। ओघ. १९४। पाढाणं-देशविशेषः। भग०६८० पाडिस्सुइअं- प्रातिश्रुतिक-अभिनयविशेषः। जम्बू० १२। पाढामिए- वनस्पतिविशेषः। भग०८०४| पाडिहर- प्रातिहार्यम्। दशवै० ४८१ पाढी-पाठी यः सकलं वाहडादि पठति स। पाठी-सकलं पाडिहारिक- प्रत्यर्पणीयः। निशी. १६७ आ। वाहडादि पठति स। ओघ० ४२ पाडिहारितं-गिहिसंतिय उवकरणं पडिहरणीयं पाढेह-वनस्पतिविशेषः। भग० ८०४। पाडिहारितं। निशी० ७३आ। प्रतिह्रियते-प्रतिनीयते पाणंधि-(देशीपदं) वतिली। व्यव० १७७ आ। यत्तत्प्रतिहा-रप्रयोजनत्वात् प्रातिहारिकम्। स्था० ३१२ | पाण-पानं-सुरादि। सूर्य. २९३। पानम्। आव० ११५। पानं पाडिहारिय- प्रत्यर्पणं तदर्ह प्रातिहारिकम्। बह. २९ अ। -मद्यम्। प्रश्न० १६३। पानं-पेयमुदकादि। आव० ८१९। अधुवं। निशी० ११७ आ। प्रातिहारिकः-पुनः सम- अनुयो० २१७। चाण्डालः। आव० ४०१। चाण्डालः। व्यव० र्पणीयः। राज० १२८ प्रातिहारिकं पुनः समर्प्यणीयम्। ५२ अ। पाणः-चाण्डालः। आव०७१७ पाणः-मातङ्गः। ज्ञाता० १०७ आव०७४३। पाणः-भाजनविशेषः। अन्यो० ५। पानःपाडिहारेय-प्रतिहारिकः-सागारिकभुक्तशेषः। व्यव० ३३६ पायामादि। उत्त. २६९। पानं-द्राक्षपानादि। आव०८१११ आ। गुल्मविशेषः। प्रज्ञा० ३२। मातङ्गः। स्था० २६४।। पाडिहेर- प्रतिहारो-दौवारिकस्तद्वत्सदा चाण्डालः। भग. १६४। उडुम्बरः। व्यव० २४७ अ। पानंसन्निहितवृत्तिर्देवता-विशेषोऽपि प्रतिहारस्तस्य कर्म सुरादि। भग० ३२६। पीयते तत् पानं मृद्वीकापानादि। प्रातिहार्यम्। उत्त० ३५४। प्रातिहार्यम्। आव. २९५१ दशवै. १४९। उच्छवासनिःश्वासो य इति गम्यते एषः पाडिहेराइं-प्रातिहानि प्राणः। जम्बू. ९०| गुच्छाविशेषः। प्रज्ञा० ३२। पानं मुनि दीपरत्नसागरजी रचित [226] "आगम-सागर-कोषः" [३]

Loading...

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272