Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
दच्छतरो- सांयात्रिकयानपात्रेभ्यः सकाशात् दक्षतरो वेगवान्नित्यर्थः । प्रश्न. ५१|
दच्छिसि द्रक्ष्यसि। आव० ५०९ | भग० ११३ | दट्ठा– दंष्ट्राः। व्यव॰ २८ अ ।
दड्ढ - दाहः कर्मदलिकदारूणां ध्यानाग्निता तद्रूपापनयनमक- र्मत्वजननम् । भग. १६॥ दग्धं
स्वस्वभावापनयनेन भस्मीकृतम् । आव० ५८२| दाहःअग्निना दार्वा (यर्या)-दिविषयो दाहः भग. १९१ दड़्ढच्छवी– दग्धच्छविः-शीतादिभिरूपहतत्वक् । प्रश्न
५२
प्रतिज्ञः । अग०६५३|
दड्ढप्पण्णो दढिल्लयं दग्धम् । आव० ८३९|
दढ दृढ विश्रोतसिकारहितः परीषहोपसर्गः निष्प्रकम्पो वा। आचा० १२२। गाढः । उत्त० ३४९ । निष्प्रकम्पम् । नन्दी० ४६ | षण्मास यावद् शक्यभोगम् षण्मासान् यावत् ध्रियते तद् ईदृशं दृढम् । बृह० २३८ अ । दृढंअतिनिबिडच-यापन्नम् । जीवा० १२१ |
आगम - सागर- कोषः ( भाग :- ३)
दढक्खमाइया - महाश्र्वपत्यादयः । व्यव० १७६ आ । दढघणू- आगामियन्यामुत्सर्पिण्यां भरतक्षेत्रे अष्टमः कुलकरः । स्था० ५९८८ आगामिन्यामुत्सर्पिण्यां ऐरावतक्षेत्रे षष्ठः कुलकरः । सम० १५३॥ धम्म- दृढो धर्म्मो यस्य, आपद्यपि तत्परिणामाविचलनात् अक्षोभत्वादित्यर्थः स दृढधर्म्मोति। स्था० २४२ । दृढधर्म्मा य आपद्यपि धर्मान्न चलतीति। स्था० ४८४१ दृढ-स्थिरो निश्चलो धम्र्म्मो यस्य स ओघ० २०२१
दढनेमी- दृढनेमिः अन्तकृद्दशानां चतुर्थवर्गस्य दशममध्यय-नम् । अन्त० १४ । दृढनेमि:समुद्रविजयस्य चतुर्थः सुतः । उत्त० ४९६ । दढपइन्न दृढप्रतिज्ञः । भग. ५४४, ६९५६ अन्तरम विपा० ५१। दृढप्रतिज्ञः-भव्यविशेषः । विपा० ४४ | दढप्पहारी- दृढप्रहारी - कौशाम्ब्यां रथिकः । उत्त० २१४ |
गाढप्रहारः । ज्ञाता० २३९|
दढभूमि- हदभूमिः । आव० २१६ |
दढमित्तो- दृढमित्र:- योगसंग्रहे निरपलापदृष्टान्ते दन्तपुरनगरे धनमित्रवणिजमित्रम् । आव ०६६६ । धणमित्तस्स आलावं तस्स वयंसो निशी० १२८ अ
मुनि दीपरत्नसागरजी रचित
[Type text]
धणदत्त सार्थवाहस्य मित्रम् । व्यव० १०७ अ दढरह- निरयावलया पञ्चमवर्गेऽष्टममध्ययनम् । निर० ३९ भरतक्षेत्रे अतीतायामुत्सर्पिण्यां अष्टमः कुलकरः । स्था० ५१८| भरतक्षेत्रे अतीतायामवसर्पिण्यां अष्टमः कुलकरः । सम० १५० | शीतलजिनपिता। आव० १६१। सम० १५१। लोकपालाग्रमहिषीणां तृतीया पर्षत्। स्थान १२७ दृढरथा-पिशाचकुमारेन्द्रस्य बाह्या पर्षत् । जीवा.
१७१।
[62]
दढाउ - दाढादालः । जीवा० १२१ |
दढाउणा— दृढायुरप्रतीतः । स्था० ४५६ । दढाऊ - आगामिन्यामुत्सर्पिण्यां चतुर्विंशतिकायां पञ्चमतीर्थ करस्य पूर्वभवनाम । सम. १५४1
दण्ड- दुष्प्रयुक्तमनोवाक्कायलक्षणो हिंसामात्रं वा एकत्वं चास्य सामान्यनयोदेशाद् एवं सर्वत्रैकत्वमवसेयम् ।
सम० ५|
दण्डपाल:- नगररक्षकः । उत्त० ४९५ | दण्डपाशिकः- राजप्रेष्यः । आचा० ३३४ |
दण्डाः- दुष्प्रणिहितमनोवाक्कायलक्षणः । प्रश्न.९७% दण्डिकः- राजा ओघ० १२०१
दतिए वायफुण्णो दतितो निशी ४५ अ दत्त - क्रीडनधात्रीदोषविवरणे सिंहाचार्यशिष्यः । पिण्ड० १२५ भरतक्षेत्रे आगामिन्यामुत्सत्सर्पिण्यां पञ्चमः कुलकरः । सम० १५३। स्था० ३९८। दत्तःसङ्गमस्थविराचार्यस्य शिष्यः । उत्तः १०८॥ दत्तःतगरानगर्यां वास्तव्यो वणिक् । उत्त० ९० दत्तःभद्राभिधधिग्जातीयपुत्रः धिग्जातिनृपतिः । आव० ३६९ ॥ दत्तः- नित्यवासदृष्टान्ते सङ्गमस्थविरशिष्यः । आव० ५३६। सङ्गमथेराणामायरियाणं सीसो निशी. ९५आ। कुल्लइरपुरे दुश्शिष्यः । मरण० निरयावल्यां तृतीयवर्गे सप्तममध्ययनम् । निर० २१, ३६। दत्तः सप्तमो वासुदेवः । आव० १५९ | मेतार्यपिता आव० २५५| दत्तःरोहीटकनगरे गाथापतिः। विपा. ८२] दत्तः चम्पानगर्या नृपतिः । विपा० ९५|
दत्ताणुन्नायसंवरो दत्तं च वितीर्णमन्नादिकमनुज्ञातं च-प्रति-हारिकपीठफलकादि ग्राह्यं इत्येवरूपः संवरो दत्तानुज्ञातसं वरः प्रश्न. १२३
दत्ति- दत्तिः सकृद्भक्तादिपात्रपातलक्षणा प्रश्न. १०६ |
"आगम- सागर-कोषः " [3]

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272