Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 114
________________ [Type text] ५११| नलिनः | सूर्य० ९९| नलिनम्। भग. २१०, २७५ ८८८ देवविमानविशेषः । सम० ३३॥ नलिनं -ईषद्रक्तं पद्मम् जीवा. १७७| जाता० ९६| प्रत्यकशरीरजीवात्म कवनस्पतिभेदः । प्रज्ञा० ३७| देवविमानविशेषः । सम. आगम - सागर- कोषः ( भाग :- ३) ३५| नणिकूडा- वक्षस्कारपर्वतविशेषः । स्था० ८०| नलिणगुम्मं - देवविमानविशेषः । सम० ३५ | उत्त० ३७६। नविणतन्तु नलिनतन्तवः सूक्ष्मतन्तवः । जम्बू. १०७) गुम्म नलिनीगुल्मः विमानविशेषश्च । आव ० ६७०| द्वितीयवर्गेऽष्टममध्ययनम् । निर० १९ | नलिनं ईषद्रक्तं पद्मम् राजन्टा निगुल्मविमानं पद्मगुल्मविमानम् । उत्त० ३७६ नलिनानि ईषद्रक्तानि जम्बू० २६| नवंग - नवाङ्गानि दवे वे श्रोत्रे नयने नासिके जिह्वैकात्वगेका मनश्चैकम् जाता० ४ नव- वरिसो होइ नवो व्रतपर्यायेण । व्यव० ११२आ । प्रत्ययम् । जाता० १६८१ जीवा० १८८० त्रिवर्षावस्थां यावत् । व्यव० २४५| नवकमलं आदित्यबोधं पद्मम्। प्रश्न हम नवणीयं- नवनीतं । प्रज्ञा० ३६७ | मक्षणम् । आव० ६२४, ८५४ | जीवा० २९० | उत्त० ६५४ | नवतं नवत्यधिकम्। सूर्य० २६१। नव-नवतानि - जीनानि । ज्ञाता० २३२ नवतयकुसंतो- नवत्वक्कुशान्तःप्रत्ययत्वग्दर्भपर्यन्तरूपः । जीवा० २१०| नवधम्म- नवधर्म: अभिनवश्रावकः । बृह० २७९ अ नवनवकिकाया एकशीतिः व्यव० ३४७ आ नवनवमिया नवनवमिका भिक्षुप्रतिमाविशेषः । अन्तः २९| नव नवमानि दिनानि यस्यां सा नवनवमिका । सम० ८८८ नवमालिका- गन्धद्रव्यविशेषः । जीवा. १erl गुल्मविशेषः । प्रज्ञा० ३० | उत्त० ६९२ | आचा० ३०| भग० ३०६ | नवमिका शकेन्दस्य सप्तमी अग्रमहिषी। भग०५०५१ सत्पुरुषस्य द्वितीयाऽग्रमहिषी। भग० ५०४| नवय- नवत्वक्। स्था० २३४ | नवरं केवलम् ओघ० ३४, १९७५ स्था० ५१| मुनि दीपरत्नसागरजी रचित नवरि केवलम्। प्रश्न. १३३॥ नवलकं- नोलीति लोके नन्दी. १५६| नवा जत्थ गावो ऊसत्याणा लिहति सा भुज्जमाणी णिरुद्धा नवा भण्णंति। निशी. १९२आ। न विग्रह: लोकयात्रा निशी० ३२४ आ नवीन :- सम्प्रत्येवापाकतः समानीतः । नष्टक्षीरा- विनीता गौः । आव० ५४६ । नष्टनाशक :- नित्यवासी । आव० ५३५| नष्टसंसार:- विनीतसंसारः । आव० ५४६ | नस्तेः- नासिकारज्जु। भग०४५९ । नह- नखः नखिकाः। जम्बू० ५७ | नखः । आव० १९२ करजः । प्रश्न ० ८ नहनिवाय नखनिपातः- नखरदनजातिः, संप्राप्तकामस्याष्टमो भेदः । दशवै० १९४ | नहरणं न घेत्तव्यं । निशी० २४आ। नहवाहणो नभोवाहनः द्रव्यप्रणिधिविषये कृशसमृद्धो भृगुक च्छनगराधिपतिः आक ७१२१ नहवेयण नखवेदना आव. १९२३ नहवेयणा नखवेदना नखरपीडा भग० १९७ नहसंठाणा- नखसंस्थाना नखावत्तीक्ष्णा ओघ० ३०१ नहसंदडो नखसंदष्ट नखाः संदष्टा मुसलादिभिश्चुम्बिता यस्य सः जीवा० २१३३ नहसिर- नखशिरः- नखग्रम् | भग० २१८ | नही- साधारणबादरवनस्पतिकायविशेषः । प्रज्ञा० ३४ | नाइ - ज्ञातिः - स्वजनः । उत्त० ३६१ । ज्ञातिः - स्वजनो मातापितृपुत्रकलत्रादिः । सूत्र- ७५| ज्ञातिः स्वजनः । उत्त० १८८ नाइ [Type text] [114] नादितं वादनोत्तरकालभावी सततध्वनिः । राज० २५| नाइय नादितं शब्दानुसारीनादः औप० ७३ लपितम् । ज्ञाता०प । नादितं- घण्टायामिव वादनोत्तरकालभावीसत-तध्वनिः । जीवा० २४५ | नादितं ध्वनिमाप्रम्। भग० ४७६ ॥ नाइवेलं नातिवेलं न मर्यादोल्लङ्घनम्। आचा० २९१। नाई - ज्ञातयः पूर्वापरसंबद्धाः स्वजनाः आचा० १३० नाईवग्गो ज्ञातिवर्गः स्वजनयोषिद्वर्गः। ओघ० ९१९१ ना - न्यायः सम्मार्गः । आचा० १४४ | * आगम- सागर - कोष : " [३]

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272