Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]]
आगम-सागर-कोषः (भागः-३)
[Type text]
पत्ता- प्राप्ता-देवभवे उपनीता। ज्ञाता०२४८। प्राप्ता- विशेषतः निश्चित्य। उत्त ५७२। इदानीमुपनता। स्था० २४५। प्राप्ता। ज्ञाता० १३४॥ पत्तियाणि- प्रीतिकराणि। व्यव० २४१। ऊनोदरतायाश्चतुर्थो भेदः। दशवै० २७। स्था० १४९। पत्तियामि- प्रीतिं प्रत्ययं वा सत्यमिदमित्येवं रूपं तत्र पत्ताबंध- पात्रबन्धः। आव०७२३। पात्रबन्धः। ओघ० करोमि। भग० १२१। उपपत्तिभिः प्रत्येमि प्रीतिविषयं
१९९। पत्तबंधो-पात्रधारणवस्त्रं चतुरस्रम्। बृह. २३७ वा करोमि। भग०४६७। प्रत्ययं करोमि। ज्ञाता०४७ पत्तामोडं- तरुशाखामोटितंतपत्रम्। निर०२६। तरुशाखा- प्रतिपये प्रीति-करणदवारेण। आव०७६१ मोटितपत्रम्। भग. ५१६। शाखिशाखाशिखामोटितपत्रं | पत्तियाविओ- प्रत्यायितः। दशवै. १०४। देव-तार्चनार्थमिति पत्रामोटकम्। अन्त०११|
पत्तियावित- प्रत्यायितः। आव० ९२ पत्तालग- पात्रालकम्। आव. २०११
पत्ती- पात्री। जीवा० २३४१ पात्री। जम्बू. १०१। पत्तासव- पत्रासवः-पत्रैः घातकीपरैर्निष्पाद्य आसवः पत्तुल्लग-भाजनम्। आव० ३४९। प्रज्ञा० ३६४। पत्रासवः-पत्ररससारः। जीवा० ३५१५ पत्तेअ- प्रत्येकं-पृथक् पृथक्। दशवै०१६) पत्रनिर्यास-सारः। जीवा० ३६५
पत्तेग- पत्तेगवणस्सती। निशी० ५६ आ। पत्ताहार- पत्राहारकः। निर०२५ त्रीन्द्रियविशेषः। प्रज्ञा० । पत्तेय- प्रत्येक-पृथक पृथक। आव०६१९। प्रत्येक४|
साधारणम्। सूर्य० २४० पत्ति- प्रीतिः-सम्ना। उत्त०६३।
पत्तेयणाम- यद्दयात् जीवं जीवं प्रति भिन्नं तत पत्तिए- प्रतीतिः प्रयोजनमस्येति प्रातीतिक-शपथादि। प्रत्येकनाम। प्रज्ञा० ४७४। उत्त० ६३। प्रीतः-प्रीतिविषयीकृतः प्रीतितः प्रत्ययितो पत्तेयबुद्ध- प्रत्येकबुद्धास्तु बाह्यप्रत्ययमपेक्ष्य प्रत्येकंवा। भग०१०११
बाह्यं वृषभादिकं कारणमभिसमीक्ष्य बुद्धः प्रत्येकबुद्धः। पत्तिएज्जह- प्रतीयाः। ओघ २१
प्रज्ञा० १९। प्रत्येकबुद्धः-पूर्वभवाभ्यस्तोभयकरणः। आव० पत्तिएज्जा- प्रत्ययेत्-प्रतीतिविषयां कुर्यात्। प्रज्ञा० ३९९| | ५३०। प्रत्येकबुद्धः। आव० ५६८। प्रत्येकं-बाह्य पत्तिएण- प्रीत्या साम्नैव। उत्त०६३।
वृषभादिकं कार-णमभिसमीक्ष्य बुद्धः प्रत्यकबुद्धः। पत्तित-प्रीतिकः-स्वविषये उत्पादितप्रीतिर्वा। स्था० ३५६। नन्दी० १३११ प्रतीतः-उपपत्तिभिः। स्था० ३५६।
पत्तेयरसा- प्रत्येकरसः-एकमेके प्रतिभिन्नो रसो येषां ते, पत्तितस्य- उपपत्तिभिरथवा प्रीतिकस्य-स्वविषये अतुल्यरसा। स्था० २८८ उत्पादि-तप्रीतेः। स्था० ३५५
पत्तोमोअरिआ- चतुर्विशतेः कवलानां द्वात्रिंशद् पत्तिय- प्रीतिरेव प्रीतिकं स्वार्थिककप्रत्ययोपादानेऽपि दवितीयार्द्धस्य मध्यभागं प्राप्त्याच्चतुर्विंशत्या कवलैः रूढेर्न-पंसकतेति, तत्करोमि प्रत्ययं वा करोमीति प्राप्तावमोदरिका, अथवा प्राप्तेव प्राप्ता परिणतः प्रीति-कमेव, प्रत्ययमेव। स्था० २३५।
द्वांत्रिशतस्त्रयाणां भागानां प्राप्तत्वाच्चत्-र्थभागस्य चतुरिन्द्रियविशेषः। प्रज्ञा० ४२। सजातपत्रः। ज्ञाता० चाप्राप्तत्वादिति। औप. ३८५ १२६|
पत्तोव- पत्रोपेतवृक्षः। स्था० ११३| पत्तियति- प्रत्येति-प्रीतिविषयीकरोति। स्था० १७६| पत्थंणसत्थयं- सत्थकोस्स भेओ। नि० १८ आ। प्रत्येति-प्रतिपद्यते। स्था० २४७
पत्थ- पथ्यं-पथि-मोक्षमार्गे हितं, क्षपकश्रेण्यां पत्तियमाण- प्रीयमाणः-असङ्गशक्तिप्रीत्या वश्यन्तः। पूर्वोक्तंगुण-त्रयम्। सूत्र० १९८। सामान्येन पथ्यम्। जीवा०४१
भग० ५४३। पथ्यंरोगोपशमहेतुः। भग० ६७२। पथ्यंपत्तियाइत्ता- प्रतीत्य-उक्तरूपमेव विशेषत इत्थमेवेति नीरोगहेतुः। जीवा० ३५५। पथ्यं-दुःखत्राणम्। भग० १६९। निश्चि-त्य। यदवा संवेगादिजनितफलानभवलक्षणेन प्रस्थं-चतुःकुड्य-मानम्। दशवै०१३४| पथ्यं-अमतं-मष्टं प्रत्ययेन प्रतीति-पथमवतार्य। उत्त० ५७२ प्रतीत्य- | वा। आव० ५९५। क्लवो। निशी० ५५ | पथ्यं
मुनि दीपरत्नसागरजी रचित
[182]
"आगम-सागर-कोषः" [३]

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272