Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
२७५
पार्श्वस्वामिशिष्यस्यापत्यं-शिष्यः पापित्यीयः। सूत्र | सङ्ख्या। अनुयो. २३४।। ४०१। पार्वापत्यीयं-पार्श्वजिन-शिष्यस्येयं
पाहडसंखा- प्राभतसंख्या पूर्वान्तर्गत श्रताधिकारसंख्या। पापित्यीयः। भग. १०० १३६, २४७। पापित्यः।
अनुयो० २३४॥ आव० १९१, २०३।
पाहुडसीलया- प्राभृतशीलता कलहनसम्बन्धता। स्था० पासिय- वनस्पतिविशेषः। भग०८०३। पासिल्लउव्व- पृष्ठतो अर्द्धावनतादिस्थानतः पावस्थितो | पाहडा- 'प्र' इति-प्रकर्षण'आ'इति-साधुदानलक्षणमर्या-दया वा तिर्यक् स्थितो वा। आव०४४३।
भृता-निर्वतिता यका भिक्षा सा भ्राता। पिण्ड० ३५। पासिल्लए- पार्श्वगतः। तन्दु।
पाहुडि- प्राभूतनामश्रुतस्कन्धः। व्यव० ७८ आ। पासु- पार्वे। ओघ. ११७
प्राभृतिका-बालादिनिमित्तं संस्थाप्य या, ददाति भिक्षा पासुत्त- प्रसुप्तः। उत्त० १३६]
सा प्राभृतिका। पिण्ड० १६२। पासुतेल्लय- प्रसप्तः। आव० ६३२
पाहुडिआसंखा- प्राभृतिकासंख्या-दृष्टिवादे पासेल्लिय- पार्श्वगः। आव० ४२७।
सङ्ख्याविशेषः। अनुयो० २३४१ पाहणगं- बहुघरातो वरगिह। जमन्नं गिहं निज्जति तं। पाहुडिय- प्राभृतिका। आव० ७२८। प्राभृतिका। आव० ४०५, निशी. २२ ।
६४०। प्राभृतिका, भिक्षा अर्चनिका। व्यव० १४ । पाहणाउ- उपानहौ। स्था० ३०४१
प्राभतिका-भिक्षापि अर्ध्वनिकापि। ब्रह. ८८ अ। पाहाणगुण- प्राधान्यगुणं-वैमल्यगुणम्। आव० ५२१। भिक्खावलि कूरपरिसाडणं वा। निशी. १७२ आ। पाहाण- पाषाणः। दशवै० १९| पाणाणः। आव० १६७। प्राभृतिका-सार्वजनिका। बृह० ८७ आ। प्राभृतिकापाहाणजलं-पाषाणजलं-यत्पाणानामपरि वहति। ओघ. वसतेश्छादनलेपनादिरूपा। बृह. २६१ आ। प्राभृतिकाBરા.
सुरेन्द्रादिकृतासमवसरणरचना। बृह. १६६ अ। प्राभृपाहाणवट्टओ- पाषाणवर्तुलः। आव० १२३।
तिका-हरितछेदनाद्यादिकरणरूपा। बृह० २४० अ। पाहाणोदग- पाषाणजलं-यत्पाषाणानामुपरि वहति। ओघ० | प्राभृतिका बलिः। बृह० २२३ । कस्मैचिदिष्टाय पूजाय
वा बहुमानपुरस्सरी कारेण यदभिष्टवस्तु दीयते पाहड- प्राभृतं लोकप्रसिद्ध यदभीष्टाय देशकालोचितं तत्प्राभृतम्-च्यते, ततः प्राभृतमिव प्राभृतं साधुभ्यो दुर्लभं वस्तु परिणामसुन्दरमुपनीयते, प्रकर्षणासमन्ताद् । भिक्षादिकं देयं वस्तु, प्राभृतमेव प्राभृतिका, पूर्व भियते-पोष्यते चित्तमभीष्टस्य पुरुषस्यानिनेति नपुंशकत्वेऽपि कप्रत्यये समानीते सति स्त्रीत्वं, यद्वा। प्राभृतम्। सूर्य०७। प्राभृतं-अधिकारविशेषः। सम० ८२। 'प्र' इति प्रकर्षण आ इति साधदानल-क्षणमर्यादया प्राभृतं-प्रामृतिका। प्रश्न. १५४| प्रदत्तम्। आचा० ३६७ 'भता' निर्वर्तिता यका भिक्षा सा प्राभूता, ततः प्राभुतं-नरकपाल-कौशलिकं परम-क्रोधः। स्था० १६६। स्वार्थिककप्रत्ययविधानात् प्रातिका। पिण्ड ३५ प्राभृत-अधिकर-णकारी कोपः। स्था० २४७। प्राभृतं- अधिकरणदोषः। निशी० ३२४ । प्राभृतिकासुरवियोनिप्राभृतम्। व्यव० ४आ। प्राभृतं-अधिकरणम्। बृह. रचितसमवसरणमहाप्रातिहार्यादिपूजा लक्षणा। बृह. १४८ अ। प्राभृतमिव प्राभृतः तीव्रकोधः। बृह. १०४ आ। ७६) कलहः। निशी० २४४ अ| निशी० २९४ | निशी. २८ पाहण- प्राघूर्णकः-आगन्तुकः भिक्षुकः। स्था० ४६७। अ। प्राभृतं कलहम्। व्यव. २२३ अ।
कुलगणसङ्घानां स्थविरः। बृह० वि० २०८ आ। पाहुडछेदा- अर्थछेदा। निशी० २११७ आ।
प्राघूर्णकः। ओघ० ५११ पाहुडपाहुड- प्राभृतप्राभृतं-प्राभृतेषु अन्तरगतम्। सूर्य०७ | पाहुणग- प्राघूर्णकः। आव० ८५८ प्राभृतादि-प्राभृतम्। दशवै० ८५
| पाहुणगभत्त- प्राघूर्णकः-कोऽपि क्वचिद्वतो पाहुडपाहुडिआसंखा- प्राभृतप्राभृतिकासंख्या, दृष्टिवादे | यत्प्रतिसिद्धये संस्कृत्य ददाति प्राघूर्णका वा साध्वादय
३२
मुनि दीपरत्नसागरजी रचित
[237]
"आगम-सागर-कोषः" [३]

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272